ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    280. 3. Sobhitattheragāthāvaṇṇanā
      satimā paññavāti āyasmato sobhitattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu
dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ uddissa patthanaṃ katvā puññāni katvā
sugatīsuyeva saṃsaranto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammādhimutto gharāvāsaṃ
pahāya tāpasapabbajjaṃ pabbajitvā himavantassa samīpe araññāyatane assamaṃ
kāretvā vanamūlaphalāphalena yāpento buddhuppādaṃ sutvā sabbattha ekarattivāseneva
bhaddavatīnagare 3- satthāraṃ upasaṅkamitvā pasannamānaso "tuvaṃ satthā cā ketu cā"ti-
ādīhi chahi gāthāhi abhitthavi, satthā cassa bhāviniṃ sampattiṃ pakāsesi. So
@Footnote: 1 Sī.,i. haritamaṇisarikkhakoti    2 Ma. cha sahassāni gandhabbānaṃ cha sahassāni sattadhā
@3 Sī. bandhumatīnagare

--------------------------------------------------------------------------------------------- page445.

Tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇa- kule nibbatti. Sobhitotissa nāmaṃ akaṃsu. So aparena samayena satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Pubbe- nivāsañāṇe ciṇṇavasī ca ahosi. Tena vuttaṃ apadāne 1- :- "dakkhiṇe himavantassa sukato assamo mama uttamatthaṃ gavesanto vasāmi vipine 2- tadā. Lābhālābhena santuṭṭho mūlena ca phalena ca anvesanto ācariyaṃ 3- vasāmi ekako ahaṃ. Sumedho nāma sambuddho loke uppajji tāvade catusaccaṃ pakāseti uddharanto mahājanaṃ. Nāhaṃ suṇomi sambuddhaṃ napi me koci sāsati 4- aṭṭhavasse atikkante assosiṃ lokanāyakaṃ. Aggidāruṃ nīharitvā sammajjitvāna assamaṃ khāribhāraṃ gahetvāna nikkhamiṃ vipinā ahaṃ. Ekarattiṃ vasantohaṃ gāmesu nigamesu ca anupubbena candavatiṃ 5- tadāhaṃ upasaṅkamiṃ. Bhagavā tamhi samaye sumedho lokanāyako uddharanto bahū satte deseti amataṃ padaṃ. Janakāyamatikkamma vanditvā jinasāgaraṃ ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ parāyano patiṭṭhā ca dīpo ca dipaduttamo. 6- @Footnote: 1 khu.apa. 33/74/104 ñāṇatthavikattherāpadāna (syā) 2 pāli. pavane @3 pāli. anomasanto acari 4 cha.Ma. saṃsati 5 Sī. bandhumatiṃ 6 cha.Ma. dvipaduttamo

--------------------------------------------------------------------------------------------- page446.

Nepuñño dassane dhīro 1- tāresi janataṃ tuvaṃ natthañño tārako loke tavuttaritaro mune. 2- Sakkā bhave 3- kusaggena pametuṃ sāgaruttamo 4- na tveva tava sabbaññu ñāṇaṃ sakkā pametave. Tuladaṇḍe ṭhapetvāna mahiṃ sakkā dharetave 5- na tveva tava paññāya pamāṇamatthi cakkhuma. Ākāso minituṃ sakkā rajjuyā aṅgulena vā na tveva tava sabbaññu sīlaṃ sakkā pametave. Mahāsamudde udakaṃ ākāso ca vasundharo 6- parimeyyāni etāni appameyyosi cakkhuma. Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ añjaliṃ paggahetvāna tuṇhī aṭṭhāsahaṃ tadā. Yaṃ vadanti sumedhoti bhūmipaññaṃ 7- sumedhasaṃ bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Yo me ñāṇaṃ pakittesi vippasannena cetasā tamahaṃ kittayissāmi suṇātha mama bhāsato. Sattasattati kappāni devaloke ramissati sahassakkhattuṃ devindo devarajjaṃ karissati. Anekasatakkhattuñca cakkavattī bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Devabhūto manusso vā puññakammasamāhito anūnamanasaṅkappo tikkhapañño bhavissati. Tiṃsakappasahassamhi okkākakulasambhavo @Footnote: 1 Sī. te puññadassano vīro 2 Sī. muni 3 Sī. sakkā have, cha.Ma. theve @4 cha.Ma. sāgaruttame 5 Sī. pametave 6 cha.Ma. vasundharā 7 cha.Ma. bhūripaññaṃ

--------------------------------------------------------------------------------------------- page447.

Gotamo nāma gottena satthā loke bhavissati. Agārā abhinikkhamma pabbajissatikiñcano jātiyā sattavassena arahattaṃ pāpuṇissati. 1- Yato sarāmi attānaṃ yato pattosmi sāsanaṃ etthantare na jānāmi cetanaṃ amanoramaṃ. Saṃsaritvā bhavābhave 2- sampattānubhaviṃ ahaṃ bhoge me ūnatā natthi phalaṃ ñāṇassa thomane. Tiyaggī 3- nibbutā mayhaṃ bhavā sabbe samūhatā sabbāsavaparikkhīṇo 4- natthi dāni punabbhavo. Tiṃsakappasahassamhi yaṃ ñāṇamathaviṃ ahaṃ duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. So arahattaṃ pana patvā attano pubbenivāsaṃ anupaṭipāṭiyā anussaranto yāva asaññabhave acittakapaṭisandhi, tāva addasa. Tato pañca kappasatāni cittap- pavattiṃ adisvā avasāneva 5- disvā "kimetan"ti āvajjanto nayavasena "asaññabhavo bhavissatī"ti niṭṭhaṃ agamāsi. Tenāha bhagavā "atthi bhikkhave asaññasattā nāma dīghāyukā devā, tato cuto sobhito idhūpapanno, so etaṃ bhavaṃ jānāti, sobhito anussaratī"ti. 6- Evaṃ nayavasena anussarantassa 7- anussaraṇakosallaṃ disvā satthā theraṃ pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. Tatoeva cāyaṃ āyasmā savisesaṃ attano pubbenivāsānussatiñāṇaṃ tassa ca paccayabhūtaṃ paṭipattiṃ paccavekkhitvā somanassajāto tadatthadīpanaṃ udānaṃ udānento:- [165] "satimā paññavā bhikkhu āraddhabalavīriyo @Footnote: 1 cha.Ma. phusissati 2 cha.Ma. bhave sabbe 3 Sī. tividhaggī @4 cha.Ma. sabbāsavā parikkhīṇā 5 Sī.,i. avasāne ca @6 vinaYu.mahāvi. 1/232/165 pārājikakaṇḍa (atthato samānaṃ) 7 Sī. anussaranto

--------------------------------------------------------------------------------------------- page448.

Pañca kappasatānāhaṃ ekarattiṃ anussariṃ. [166] Cattāro satipaṭṭhāne satta aṭṭha ca bhāvayaṃ pañca kappasatānāhaṃ ekarattiṃ anussarin"ti gāthādvayaṃ abhāsi. Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sati vepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānaviriyassa ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnaṃ hettha balaggahaṇena gahaṇaṃ satipi satiādīnaṃ balabhāve, yathā "gobalibaddhā puññañāṇasambhārā"ti. 1- Pañca kappasatānāhaṃ, ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viyāsaddo hi idha luttaniddiṭṭho, etena pubbenivāsānussatiñāṇe 2- attano ñāṇavasībhāvaṃ dīpeti. Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsa- ñāṇañca siddhaṃ, taṃ dassetuṃ "cattāro"tiādinā dutiyaṃ gāthamāha. Tattha cattāro satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni. Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā bhāvanāpāripūriṃ gatāeva honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati "catūsu satipaṭṭhānesu supatiṭṭhitacittā 3- satta sambojjhaṅge yathābhūtaṃ bhāvetvā"tiādīhi 4- sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ gacchante itare agacchantā nāma natthīti. 5- Bhāvayanti bhāvanāhetu. Sesaṃ vuttanayameva. 6- Sobhitattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. ñāṇasambhārāti ca 2 Sī....ñāṇena 3 Ma. patiṭṭhitacitto 4 dī.pāṭi. @11/143/86 sampasādanīyasutta 5 Ma. anāgacchantā na atthi 6 Sī.,i. uttānameva


             The Pali Atthakatha in Roman Book 32 page 444-448. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9927&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9927&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=280              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5985              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]