ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page532.

20. Saṭṭhinipāta 400. 1. Mahāmoggallānattheragāthāvaṇṇanā saṭṭhinipāte āraññikā pīṇḍapātikāti 1- āyasmato mahāmoggallānattherassa gāthā. Kā uppatti? tassa vatthu dhammasenāpativatthumhi vuttameva. Thero hi pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thīnamiddhe okkante satthārā "moggallāna moggallāna mā brāhmaṇa ariyaṃ tuṇhībhāvaṃ pamādo"ti- ādinā 2- saṃvejito thīnamiddhaṃ vinodetvā bhagavatā vuccamānaṃ dhātukammaṭṭhānaṃ suṇanto eva vipassanaṃ vaḍḍhetvā paṭipāṭiyā uparimaggattayaṃ upagantvā aggaphalakkhaṇe sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:- "anomadassī bhagavā lokajeṭṭho narāsabho vihāsi himavantamhi devasaṅghapurakkhato. Varuṇo nāma nāmena nāgarājā ahaṃ tadā kāmarūpī vikubbāmi mahodadhinivāsahaṃ. Aṅgaṇiyagaṇaṃ 4- hitvā turiyaṃ paṭṭhapesahaṃ sambuddhaṃ parivāretvā vādesuṃ accharā tadā. Vijjamānesu 5- turiyesu devaturiyāni vajjayuṃ 5- ubhinnaṃ saddaṃ sutvāna buddhopisampabujjhatha. Nimantayitvā sambuddhaṃ sakaṃ bhavanupāgamiṃ āsanaṃ paññapetvāna kālamārocayiṃ ahaṃ. @Footnote: 1 cha.Ma. āraññikātiādikā 2 saṃ.nidāna. 16/235/259 kolitasutta @3 khu.apa. 32/375/4 4 cha.Ma. saṅgaṇiyaṃ gaṇaṃ @5-5 cha.Ma. vajjamānesu tūresu, devā tūrāni

--------------------------------------------------------------------------------------------- page533.

Khīṇāsavasahassehi parivuto lokanāyako obhāsento disā sabbā bhavanaṃ me upāgami. Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ sabhikkhusaṃghaṃ tappesiṃ annapānenahaṃ tadā. Anumodi mahāvīro sayambhū aggapuggalo bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Yo so saṃghaṃ apūjesi buddhañca lokanāyakaṃ tena cittappasādena devalokaṃ gamissati. Sattasattatikkhattuñca devarajjaṃ karissati paṭhabyā rajjaṃ aṭṭhasataṃ vasudhaṃ āvasissati. Pañcapaññāsakkhattuñca cakkavattī bhavissati bhogā asaṅkhayā tassa uppajjissanti tāvade. Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Nirayā so cavitvāna manussattaṃ gamissati kolito nāma nāmena brahmabandhu bhavissati. So pacchā pabbajitvāna kusalamūlena codito gotamassa bhagavato dutiyo hessati sāvako. Āraddhaviriyo pahitatto iddhiyā pāramiṃ gato sabbāsave pariññāya nibbāyissatyanāsavo. Pāpamittopanissāya kāmarāgavasaṃ gato mātaraṃ pitarañcāpi ghātayiṃ duṭṭhamānaso. Yaṃ yaṃ yonupapajjāmi nirayaṃ atha mānusaṃ pāpakammasamaṅgitaṃ 1- bhinnasīso marāmahaṃ. @Footnote: 1 cha.Ma. pāpakammasamaṅgitā

--------------------------------------------------------------------------------------------- page534.

Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi īdisaṃ 1- mayhaṃ maraṇakāle bhavissati. Pavivekamanuyutto samādhibhāvanārato sabbāsave pariññāya viharāmi anāsavo. Dharaṇimpi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ vāmaṅguṭṭhena cāleyyaṃ 2- iddhiyā pāramiṃ gato. Asmimānaṃ na passāmi māno mayhaṃ na vijjati sāmaṇere upādāya garucittaṃ karomahaṃ. Aparimeyye ito kappe yaṃ kammaṃ abhinīhariṃ tamahaṃ bhūmiṃ anuppatto 3- pattomhi āsavakkhayaṃ. Paṭisambhidā catasso .pe. Kataṃ buddhassa sāsanan"ti. Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno tena tena guṇena attano sāvake etadagge ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggollāno"ti 4- iddhimantatāya etadagge ṭhapesi, tena evaṃ satthārā etadagge ṭhapitena sāvakapāramiyā matthakaṃ pattena mahātherena taṃ taṃ nimittaṃ āgamma tattha tattha bhāsitā gāthā, tā saṅgītikāle dhammasaṅgāhakehi:- [1149] "āraññikā piṇḍapātikā uñchāpattāgate ratā dālemu maccuno senaṃ ajjhattaṃ susamāhitā. [1150] Āraññikā piṇḍapātikā uñchāpattāgate ratā dhunāma maccuno senaṃ naḷāgāraṃva kuñjaro. [1151] Rukkhamūlikā sātatikā uñchāpattāgate ratā dālemu maccuno senaṃ ajjhattaṃ susamāhitā. @Footnote: 1 cha.Ma. ediso 2 cha.Ma. khobheyyaṃ 3 cha.Ma. tāhaṃ bhūmimanuppatto @4 aṅekaka. 20/190/23 etadaggavagga: paṭhamavagga

--------------------------------------------------------------------------------------------- page535.

[1152] Rukkhamūlikā sātatikā uñchāpattāgate ratā dhunāma maccuno senaṃ naḷāgāraṃva kuñjaro. [1153] Aṭṭhikaṅkalakuṭike maṃsanhārupasibbite dhiratthu pūre duggandhe paragatte mamāyase. [1154] Gūthabhaste taconaddhe uragaṇḍipisācini nava sotāni te kāye yāni sandanti sabbadā. [1155] Tava sarīraṃ navasotaṃ duggandhakaraṃ paribandhaṃ bhikkhu parivajjayate taṃ mīḷhaṃ ca yathā sucikāmo. [1156] Evañce taṃ jano jaññā yathā jānāmi taṃ ahaṃ ārakā parivajjeyya gūthaṭṭhānaṃva pāvuse. [1157] Evametaṃ mahāvīra yathā samaṇa bhāsasi ettha ceke visīdanti paṅkamhiva jaraggavo. [1158] Ākāsamhi haliddiyā yo maññetha rajetave aññena vāpi raṅgena vighātudayameva taṃ. [1159] Tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ mā pāpacitte āsādi 1- aggikkhandhaṃva pakkhimā. [1160] Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti. [1161] Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati. [1162] Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ alaṃ bālassa mohāya no ca pāragavesino. [1163] Aṭṭhapadakatā 2- kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino. @Footnote: 1 Sī. āhani 2 cha.Ma. aṭṭhāpadakatā

--------------------------------------------------------------------------------------------- page536.

[1164] Añjanīva navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. [1165] Odahi migavo pāsaṃ nāsadā vāguraṃ migo bhutvā nivāpaṃ gacchāma kaddante migabandhake. [1166] Chinno pāso migavassa nāsadā vāguraṃ migo bhutvā nivāpaṃ gacchāma socante migaluddake. [1167] Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ anekākārasampanne sāriputtamhi nibbute. [1168] Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. [1169] Sukhumaṃ te paṭivijjhanti vālaggaṃ usunā yathā ye pañcakkhandhe passanti parato no ca attato. [1170] Ye ca passanti saṅkhāre parato no ca attato paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā. [1171] Sattiyā viya omaṭṭho ḍayhamānova matthake kāmarāgappahānāya sato bhikkhu paribbaje. [1172] Sattiyā viya omaṭṭho ḍayhamānova matthake bhavarāgappahānāya sato bhikkhu paribbaje. [1173] Codito bhāvitattena sarīrantimadhārinā migāramātu pāsādaṃ pādaṅguṭṭhena kampayiṃ. [1174] Nayidaṃ sithilamārabbha nayidaṃ appena thāmasā nibbānamadhigantabbaṃ sabbaganthapamocanaṃ. [1175] Ayañca daharo bhikkhu ayamuttamaporiso dhāreti antimaṃ dehaṃ jetvā māraṃ savāhanaṃ.

--------------------------------------------------------------------------------------------- page537.

[1176] Vivaramanupabhanti vijjutā vebhārassa ca paṇḍavassa ca nagavivaragato jhāyati putto appaṭimassa tādino. [1177] Upasanto uparato pantasenāsano muni dāyādo buddhaseṭṭhassa brahmunā abhivandito. [1178] Upasantaṃ uparataṃ pantasenāsanaṃ muniṃ dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa kassapaṃ. [1179] Yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo sotthiyo 1- vedasampanno manussesu punappunaṃ. [1180] Ajjhāyakopi ce assa tiṇṇaṃ vedāna pāragū etassa vandanāyetaṃ kalaṃ nāgghati soḷasiṃ. [1181] Yo so aṭṭha vimokkhāni purebhattaṃ aphussayi 2- anulomaṃ paṭilomaṃ tato piṇḍāya gacchati. [1182] Tādisaṃ bhikkhuṃ māsādi 3- māttānaṃ khaṇi brāhmaṇa abhippasādehi manaṃ arahantamhi tādine khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ. [1183] Neso 4- passati saddhammaṃ saṃsārena purakkhato adhogamaṃ 5- jimhapathaṃ kummaggamanudhāvati. [1184] Kimīva mīḷhapalitto 6- saṅkhāre adhimucchito pagāḷho lābhasakkāre tuccho gacchati poṭṭhilo. [1185] Imañca passa āyantaṃ sāriputtaṃ sudassanaṃ vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ. [1186] Visallaṃ khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ dakkhiṇeyyaṃ manussānaṃ puññakkhettaṃ anuttaraṃ. @Footnote: 1 cha.Ma. sottiyo 2 cha.Ma. aphassayi 3 Sī. mā hani 4 Ma. na so @5 Ma. ajjhagamaṃ 6 cha.Ma. mīḷhasallitto

--------------------------------------------------------------------------------------------- page538.

[1187] Ete sambahulā devā iddhimanto yasassino dasa devasahassāni sabbe brahmapurohitā moggallānaṃ namassantā tiṭṭhanti pañjalīkatā. [1188] Namo te purisājañña namo te purisuttama yassa te āsavā khīṇā dakkhiṇeyyosi mārisa. [1189] Pūjito naradevena uppanno maraṇābhibhū puṇḍarīkaṃva toyena saṅkhārenupalimpati. [1190] Yassa muhuttena sahassadhā loko saṃvidito sabrahmakappo vasi iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. [1191] Sāriputtova paññāya sīlena upasamena ca yopi pāraṅgato bhikkhu etāvaparamo siyā. [1192] Koṭisatasahassassa attabhāvaṃ khaṇena nimmine ahaṃ vikubbanāsu kusalo vasībhūtomhi iddhiyā. [1193] Samādhivijjāvasipāramīgato moggallānagotto asitassa sāsane dhīro samucchindi samāhitindriyo nāgo yathā pūtilataṃva bandhanaṃ. [1194] Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. [1195] Yassa catthāya 1- pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. @Footnote: 1 Sī. yassatthāya

--------------------------------------------------------------------------------------------- page539.

[1196] Kīdiso nirayo āsi yattha dussī 1- apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ. [1197] Sataṃ āsi ayosaṅkū sabbe paccattavedanā īdiso nirayo āsi yattha dussī 1- apaccatha vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ. [1198] Yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi. [1199] Majjhesarasmiṃ 2- tiṭṭhanti vimānā kappaṭhāyino veḷuriyavaṇṇā rucirā accimanto pabhassarā accharā tattha naccanti puthu nānattavaṇṇiyo. [1200] Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. [1201] Yo ca 3- buddhena codito bhikkhusaṃghassa pekkhato migāramātu pāsādaṃ pādaṅguṭṭhena kampayi. [1202] Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. [1203] Yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalenupatthaddho saṃvejesi ca devatā. [1204] Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. [1205] Yo vejayantapāsāde sakkaṃ so paripucchati api āvuso jānāsi 4- taṇhakkhayavimuttiyo tassa sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ. [1206] Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. [1207] Yo brahmānaṃ paripucchati sudhammāyaṃ ṭhito sabhaṃ 5- ajjāpi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu passasi vītivattantaṃ brahmaloke pabhassaraṃ. @Footnote: 1 dūsī, Ma.mūla. 12/513/456 2 Sī. sarassa, Ma. samuddasmiṃ 3 cha.Ma. ve @4 api vāsava jānāsi, Ma.mūla. 12/513/457 @5 sudhammāyābhito sabhaṃ, Ma.mūla. 12/513/457

--------------------------------------------------------------------------------------------- page540.

[1208] Tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu. [1209] Passāmi vītivattantaṃ brahmaloke pabhassaraṃ sohamajja kathaṃ vajjaṃ ahaṃ niccomhi sassato. 1- [1210] Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi. [1211] Yo mahāneruno kūṭaṃ vimokkhena apassayi 2- vanaṃ pubbavidehānaṃ ye ca bhūmisayā naRā. [1212] Yo etamabhijānāti bhikkhu buddhassa sāvako tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi. [1213] Na ve aggi cetayati ahaṃ bālaṃ ḍahāmiti bālo ca jalitamaggiṃ 3- āsajja naṃ paḍayhati. [1214] Evameva tuvaṃ māra āsajja naṃ tathāgataṃ sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ. [1215] Apuññaṃ pasavī māro āsajja naṃ tathāgataṃ kinnu maññasi pāpima na me pāpaṃ vipaccati. [1216] Karato te cīyate 4- pāpaṃ cirarattāya antaka māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu. [1217] Iti māraṃ atajjesi bhikkhu bhesakaḷāvane tato so dummano yakkho tatthevantaradhāyathā"ti itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti. Iminā anukkamena ekaccaṃ saṅgahaṃ āropetvā ṭhapitā. Tattha "āraññikā"tiādikā catasso gāthā bhikkhūnaṃ ovādadānavasena bhāsitā. Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā āraññakadhutaṅgasamādānena āraññikā. @Footnote: 1 pāli. passato 2 cha.Ma. aphassayi 3 cha.Ma. bālova jalitaṃ aggiṃ @4 pāli. miyyate

--------------------------------------------------------------------------------------------- page541.

Saṃghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātikā, ghare ghare laddha- piṇḍapātena yāpanakā. Uñchāpattāgate ratāti uñchācariyāya patte āgate patta- pariyāpanne ratā, teneva abhiratā santuṭṭhā. Dālemu maccuno senanti attānaṃ anatthajanane 1- sahāyabhāvūpagamanato maccurājassa senābhūtaṃ kilesavāhiniṃ samucchindema. Ajjhattaṃ susamāhitāti gocarajjhattesu suṭṭhu samāhitā hutvā, etenassa padālanupāyamāha. Dhunāmāti niddhunāma viddhaṃsema. Sātatikāti sātaccakārino bhāvanāya satatapavattaviriyā. "aṭṭhikaṅkalakuṭike"tiādikā catasso gāthā attānaṃ palobhetuṃ upagatāya gaṇikāya ovādavasena abhāsi. Tattha aṭṭhikaṅkalakuṭiketi aṭṭhisaṅkhalikāmayakuṭike. Nhārupasibbiteti navahi nhārusatehi samantato sibbite. Araññe kuṭiyo dārudaṇḍe ussāpetvā valliādīhi bandhitvā kariyanti, tvaṃ pana paramajegucchena aṭṭhikaṅkalena paramajeguccheheva nhārūhi bandhitvā katā, ativiya jegucchā paṭikkūlā cāti dasseti. Dhiratthu pūre duggandheti kesalomādino nānappakārassa asucino pūre paripuṇṇe, tato eva duggandhe dhiratthu tava dhīkāro 2- hotu. Paragatte mamāyaseti idañca te duggandhassa upari phoṭasamuṭṭhānaṃ parissayaṃ evaṃ asuciduggandhaṃ jegucchaṃ paṭikkūlasamādānaṃ tādise eva aññasmiṃ padese soṇasiṅgālakimikulādīnaṃ gattabhūte kaḷevare mamattaṃ karosi. Gūthabhasteti gūthabharitabhastasadise. Taconaddheti tacena onaddhe chavimatta- paṭicchāditakibbise. Uragaṇḍipisācinīti ure ṭhitagaṇḍadvayavatī 3- bhayānakabhāvato anatthāvahato pisācasadiSī. Yāni sandanti sabbadāti yāni nava sotāni nava vaṇamukhāni sabbadā rattindivaṃ sandanti savanti asuciṃ paggharanti. @Footnote: 1 Sī. anatthajanakaṃ 2 Sī. tava garahā 3 Sī. uṭṭhitagaṇḍadvayavatī

--------------------------------------------------------------------------------------------- page542.

Paribandhanti sammāpaṭipattiparibandhabhūtaṃ. Bhikkhūti saṃsāre bhayaṃ ikkhanto bhinnakileso vā dūrato parivajjayateti 1- mamattaṃ na karoti. Mīḷhaṃ ca yathā sucikāmoti caiti nipātamattaṃ, yathā sucijātiko sucimeva icchanto sasīsaṃ nhāto mīḷhaṃ disvā dūratova parivajjesi, evamevaṃ 2- bhikkhūti attho. Evañce taṃ jano jaññā, yathā jānāmi taṃ ahanti evaṃ sarīrasaññitaṃ asucipuñjaṃ yathā ahaṃ yathābhūtaṃ jānāmi, evameva mahājano jāneyya, taṃ ārakā dūratova parivajjeyya. Gūthaṭṭhānaṃva pāvuseti pāvusakāle 3- kilinnāsuciṃ nirantaraṃ gūthaṭṭhānaṃ viya sucijātiko. Yasmā pana taṃ yathābhūtaṃ na jānāti, tasmā tattha nimuggo sīsaṃ na ukkhipatīti adhippāyo. Evaṃ therena sarīre dose 4- vibhāvite sā gaṇikā lajjāva natamukhā there gāravaṃ paccupaṭṭhapetvā "evametaṃ mahāvīrā"ti gāthaṃ vatvā theraṃ vanditvā aṭṭhāsi. Tattha ettha ceketi evaṃ pākaṭapaṭikkūlasabhāvepi etasmiṃ kāye ekacce sattā āsattibalavatāya visīdanti visādaṃ āpajjanti. Paṅkamhiva jaraggavo mahākaddamakucchiyaṃ sampatitadubbalabalibaddo viya byasanameva pāpuṇantīti attho. Puna taṃ thero mādise evarūpā paṭipatti niratthakā vighātāvahā evāti dassento "ākāsamhī"tiādinā gāthādvayamāha. Tassattho:- yo puggalo haliddiyā aññena vā raṅgajātena ākāsaṃ rañjituṃ maññeyya, tassa taṃ kammaṃ vighātudayaṃ cittavighātāvahameva siyā, yathā taṃ avisaye yogo. Tadākāsasamaṃ cittanti tayidaṃ mama cittaṃ ākāsasamaṃ katthaci alaggabhāvena ajjhattaṃ suṭṭhu samāhitaṃ, tasmā mā pāpacitte āsādītikāmesu nimuggatāya lāmakacitte nihīnacitte mādise mā āsādehi. Aggikkhandhaṃva pakkhimāti pakkhimā @Footnote: 1 Sī. parivajjayate taṃ 2 Sī. evameva 3 Sī. pāvuse kāle 4 Ma. sarīrabhāve

--------------------------------------------------------------------------------------------- page543.

Salabho aggikkhandhaṃ āsādento anatthameva pāpuṇāti, evaṃ sampadamidaṃ tuyhanti dasseti. Passa cittakatantiādikā satta gāthā tameva gaṇikaṃ disvā vipallattacittānaṃ bhikkhūnaṃ ovādadānavasena vuttā, taṃ sutvā sā gaṇikā maṅkubhūtā āgatamaggeneva palātā. Tadāsītiādikā catasso gāthā āyasmato sāriputtattherassa parinibbānaṃ ārabbha vuttā. Tattha anekākārasampanneti anekehi sīlasaṃvarādippakārehi paripuṇṇe. Sukhumaṃ te paṭivijjhantīti te yogino atisukhumaṃ paṭivijjhanti nāma, yathā kiṃ? Vālaggaṃ usunā yathā yathā satadhābhinnassa vālassa ekaṃ aṃsuaggaṃ rattandhakāratimisāya vijjullatobhāsena vijjhantā viyāti attho. Ke pana teti āha "ye pañcakkhandhe passanti, parato no ca attato"ti. Tattha paratoti anattato. Tassa attaggāhapaṭikkhepadassanaṃ hetaṃ. Tenāha "no ca attato"ti. Etena anattato. Abhivuṭṭhitassa ariyamaggassa vasena dukkhasacce pariññābhisamayaṃ āha, tadavinābhāvato pana itaresampi abhisamayānaṃ suppaṭivijjhatā vuttā eva hotīti daṭṭhabbaṃ. Keci pana "anatthakārakato 1- pare nāma pañcupādānakkhandhāti `parato passantī'ti iminā visesato sabbopi sammadeva vutto"ti vadanti. Paccabyādhiṃsūti paṭivijjhiṃsu. Sattiyā viya omaṭṭhoti paṭhamagāthā tissattheraṃ ārabbha vuttā, dutiyā vaḍḍhamānattheraṃ. Tā heṭṭhā vuttatthāva. Codito bhāvitattenāti gāthā pāsādakampanasuttantaṃ 2- ārabbha vuttā. Tattha bhāvitattena sarīrantimadhārināti bhagavantaṃ sandhāya vadati. @Footnote: 1 Ma. anattakārakato 2 saṃ.mahā. 19/826/235

--------------------------------------------------------------------------------------------- page544.

Nayidaṃ sithilamārabbhātiādikā dve gāthā hīnaviriyaṃ vedanāmakaṃ daharabhikkhuṃ ārabbha vuttā. Tattha sithilamārabbhāti sithilaṃ katvā viriyaṃ akatvā. Appena thāmasāti appakena viriyabalena nayidaṃ nibbānaṃ adhigantabbaṃ, mahanteneva pana catubbidha- sammappadhānaviriyena pattabbanti attho. Vivaramanupabhantītiādikā dve gāthā attano vivekabhāvaṃ ārabbha vuttā. Tattha brahmunā abhivanditoti mahābrahmunā sadevakena lokena ca abhimukhena hutvā thomito namassito ca. Upasantaṃ uparatantiādikā pañca gāthā rājagahaṃ piṇḍāya pavisantaṃ mahākassapattheraṃ disvā "kāḷakaṇṇī mayā diṭṭhā"ti oloketvā 1- ṭhitaṃ sāriputtattherassa bhāgineyyaṃ micchādiṭṭhibrāhmaṇaṃ disvā tassa anukampāya "ayaṃ brāhmaṇo mā nassī"ti ariyūpavādapaṭighātatthaṃ "theraṃ vandāhī"ti taṃ uyyojentena vuttā. Tattha jātisataṃ gaccheti jātīnaṃ sataṃ upagaccheyya. Sottiyoti sottiyajātiko. Vedasampannoti ñāṇasampanno. Etassāti therassa. Ayaṃ hettha saṅkhepattho:- yo puggalo uditoditā asambhinnā satabrāhmaṇajātiyo anupaṭipāṭiyā uppajjanavasena upagaccheyya, tattha ca brāhmaṇānaṃ vijjāsu nipphattiṃ gato tiṇṇaṃ vedānaṃ pāragū siyā brāhmaṇavattañca pūrento, tassetaṃ vijjādianuṭṭhānaṃ etassa mahākassapattherassa vandanāya vandanāmayapuññassa soḷasiṃ kalaṃ nāgghati, vandanāmayapuññameva tato mahantataranti. Aṭṭha vimokkhānīti rūpajjhānādike aṭṭha vimokkhe. Bhāvanāvasena hi laddhāni rūpajjhānāni paccanīkadhammehi suṭṭhu vimuttataṃ abhirativasena ārammaṇe nirāsaṅgañca pavattiṃ upādāya "vimokkhānī"ti vuccanti, nirodhasamāpatti pana paccanīkadhammehi vimuttattā eva. Idha pana jhānameva veditabbaṃ. Anulomaṃ paṭilomanti paṭhamajjhānato @Footnote: 1 potthakesu "diṭṭhoti tassa paṭighātatthaṃ purisaṃ oloketvā"ti ime pāṭhā @dissanti

--------------------------------------------------------------------------------------------- page545.

Paṭṭhāya yāva nevasaññānāsaññāyatanā anulomaṃ, nevasaññānāsaññāyatanato paṭṭhāya yāva paṭhamajjhānā paṭilomaṃ. Purebhattanti bhattakiccato pureyeva. Aphussayīti anekākāravokārā 1- samāpattiyo samāpajji. Tato piṇḍāya gacchatīti tato samāpattito vuṭṭhāya, tato vā samāpattisamāpajjitato 2- pacchā idāni piṇḍāya gacchatīti tadahu pavattaṃ therassa paṭipattiṃ sandhāya vadati, thero pana divase divase tatheva paṭipajjati. Tādisaṃ bhikkhuṃ māsādīti yādisassa guṇā ekadesena vuttā, tādisaṃ tathārūpaṃ buddhānubuddhaṃ mahākhīṇāsavaṃ bhikkhuṃ mā āsādehi. Māttānaṃ khaṇi brāhmaṇāti āsādanena ca brāhmaṇa mā attānaṃ khaṇi, ariyūpavādena attano kusaladhammaṃ mā ummulehi. Abhippasādehi mananti "sādhurūpo vata ayaṃ samaṇo"ti attano cittaṃ pasādehi. Mā te vijaṭi matthakanti tava matthakaṃ tasmiṃ katena aparādhena sattadhā mā phali. Tasmā tassa paṭikāratthaṃ khippameva pañjaliko vandāti. Brāhmaṇo taṃ sutvā bhīto saṃviggo lomahaṭṭhajāto tāvadeva theraṃ khamāpesi. Neso passatītiādikā dve gāthā poṭṭhilaṃ nāma bhikkhuṃ sammā apaṭipajjantaṃ 3- micchājīvakataṃ disvā codanāvasena vuttā. Tattha neso passati saddhammanti eso poṭṭhilo bhikkhuṃ sataṃ buddhādīnaṃ dhammaṃ maggaphalanibbānaṃ na passati. Kasmā? saṃsārena purakkhato saṃsārabandhanaavijjādinā purakkhato apāyesu nibbattanato 4- adhogamaṃ heṭṭhāgāmiṃ māyāsāṭheyyānugatattā jimhapathaṃ micchāmaggabhāvato kummaggabhūtaṃ micchājīvaṃ anudhāvati anuparivattati. Kimīva mīḷhapalittoti gūthakimī viya mīḷhena pakārato 5- litto kilesāsuci- vimissite saṅkhāre adhimucchito ajjhāpanno. Pagāḷho lābhasakkāreti lābhe ca sakkāre ca taṇhāvasena pakārato gāḷho ogāḷho. Tuccho gacchati poṭṭhiloti adhisīla- sikkhābhāvato tuccho asāro hutvā poṭṭhilo bhikkhu gacchati pavattati. @Footnote: 1 Sī. anekākāravokiṇṇā 2 Sī. samāpattisamāpajjanato 3 Sī. sammā paṭipajjantaṃ @4 Sī. nibbattanako 5 cha.Ma. samantato

--------------------------------------------------------------------------------------------- page546.

Imañca passātiādikā dve gāthā āyasmantaṃ sāriputtaṃ pasaṃsantena vuttā. Tattha imañca passāti āyasmantaṃ sāriputtattheraṃ disvā pasannamānaso attano cittaṃ ālapati. Sudassananti asekkhānaṃ sīlakkhandhānañceva pāripūriyā sāvakapāramī- ñāṇassa ca pāripūriyā sundaradassanaṃ. Vimuttaṃ ubhatobhāgeti ubhatobhāgato vimuttattā ubhatobhāgavimuttaṃ ubhatobhāgeti arūpasamāpattiyā rūpakāyato, maggena nāmakāyato, yathārahaṃ tehiyeva vikkhambhanasamucchedabhāgehi vimuttanti attho. Sabbaso rāgasallādīnaṃ abhāvena visallaṃ kāmādiyogānaṃ sammadeva khīṇattā khīṇasaṃyogaṃ suparisuddhassa vijjattayassa adhigatattā tevijjaṃ maccurājassa bhañjitattā maccuhāyinaṃ passāti yojanā. Ete sambahulātiādikā gāthā āyasmatā sāriputtattherena mahāmoggallānat- theraṃ pasaṃsantena vuttā. Tattha pūjito naradevenāti narehi ca devehi ca paramāya pūjāya pūjito. Uppanno maraṇābhibhūti loke uppanno hutvā maraṇaṃ abhibhavitvā ṭhito, athavā pūjito naradevena sammāsambuddhena kāraṇabhūtena ariyāya jātiyā uppanno. Sammāsambuddho hi paṭhamaṃ kammunā naro manusso hutvā pacchāpi ariyāya jātiyā uttamo devo devātidevo ahosi, tasmā "naradevo"ti vuccati, pūjito naradevena bhagavatā pasaṃsāvasena uppanno maraṇābhibhūte loke uppanno hutvā maraṇābhibhū maccuhāyī. Puṇḍarīkaṃva toyena udakena puṇḍarīkaṃ viya saṅkhāragate taṇhādiṭṭhilepena na upalimpati, katthacipi anissitoti attho. Yassāti yena. Muhutteti khaṇamatte kāle. Sahassadhāti sahassapakāro. Lokoti okāsaloko. Ayaṃ hettha attho:- yena mahiddhikena āyasmatā mahāmoggallānena sahassilokadhātu khaṇeneva sammadeva vidito paccakkhato ñāto sabrahmakappo mahābrahmasadiso āvajjanādivasībhāvappattiyā iddhisampadāya cutūpapāte ca vaSī. Kāle passatīti tadanurūpe kāle dibbena cakkhunā devatā passatīti.

--------------------------------------------------------------------------------------------- page547.

Sāriputtovātiādikā gāthā āyasmatā mahāmoggallānena attano guṇe pakāsentena vuttā. Tattha sāriputtovāti gāthāya ayaṃ saṅkhepattho:- paññāya paññāsampadāya sīlena sīlasampattiyā upasamena kilesavūpasamena yo bhikkhu pāraṅgato pāraṃ pariyantaṃ ukkaṃsaṃ gato so sāriputto sāvakehi paññādīhi guṇehi paramukkaṃsagato. Paññāya sīlena hi paramukkaṃsagato. Etāvaparamo siyā etaparamo eva, natthi tato uttarīti. Imaṃ pana thero yathā sāriputto paññāya uttamo, tathā ahaṃ samādhinā uttamoti dīpetuṃ avoca. Tenevāha "koṭisatasahassassā"tiādi. Tattha khaṇena nimmineti khaṇeneva koṭisatasahassaattabhāvaṃ nimmineyya nimmituṃ samattho, tassa nimminane 1- na mayhaṃ bhāro atthi. Vikubbanāsu kusalo, vasībhūtomhi iddhiyāti na kevalaṃ manomayavikubbanāsu eva, sabbāyapi iddhiyā vasībhāvappatto amhi. Samādhivijjāvasipāramīgatoti savitakkasavicārādisamādhīsu ceva pubbenivāsañāṇādi- vijjāsu ca vasībhāvena pāramiṃ koṭiṃ patto asi. Tassa taṇhānissayādirahitassa satthu, sāsane yathāvuttehi guṇehi ukkaṃsagato. Dhitisampannatāya dhīro, moggallāna- gotto moggallāno, suṭṭhu ṭhapitaindriyatāya samāhitindriyo, yathā hatthināgo pūtilatābandhanaṃ sukheneva chindati, evaṃ sakalaṃ kilesabandhanaṃ samucchindi evāti. Kīdiso nirayo āsītiādayo gāthā koṭṭhaṃ anupavisitvā nikkhamitvā ṭhitamāraṃ tajjentena therena vuttā. Tattha kīdisoti kiṃpakāro. Yattha dussīti yasmiṃ niraye "dussī"ti evaṃnāmo māro. Apaccathāti nirayagginā apacci. Vidhuraṃ sāvakanti vidhuraṃ nāma kakusandhassa bhagavato aggasāvakaṃ. Āsajjāti ghaṭṭayitvā bādhitvā. Kakusandhañca brāhmaṇanti kakusandhañca sammāsambuddhaṃ āsajjāti attho. Bhagavantaṃ uddissa kumāraṃ āvisitvā mārena khittā sakkharā therassa sīse pati. @Footnote: 1 Sī. nimmāne

--------------------------------------------------------------------------------------------- page548.

Sataṃ āsi ayosaṅkūti tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, dussīmārassāpi tādisova ahosi. Atha nirayapālā tālakkhandhappamāṇānaṃ ayosūlānaṃ ādittānaṃ sampajjalitānaṃ sajotibhūtānaṃ satameva gahetvā "imasmiṃva te ṭhāne ṭhitena hadayena cintetvā pāpaṃ katan"ti sudhādoṇiyaṃ sudhaṃ koṭṭentā viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā, paṇṇāsa janā sīsābhimukhā koṭṭentā gacchanti, evaṃ gacchantā ca pañcahi vassasatehi ubho ante vatvā 1- puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ upagacchanti, taṃ sandhāya vuttaṃ "sataṃ āsi ayosaṅkū"ti. Sabbe paccattavedanāti sayameva pāṭiyekkavedanājanakā. Sā kira vedanā mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapāna 2- sattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vuṭṭhānavedanā dukkhataRā. Īdiso nirayo āsīti imasmiṃ ṭhāne devadūtasuttena 3- nirayo dīpetabbo. Yo etamabhijānātīti yo mahābhiñño etaṃ kammaphalañca hatthatale ṭhapitaāmalakaṃ viya abhimukhaṃ katvā paccakkhato jānāti. Bhikkhu buddhassa sāvakoti bhinnakileso bhikkhu sammāsambuddhassa sāvako. Kaṇha dukkhaṃ nigacchasīti ekantakāḷakehi pāpa- dhammehi 4- samannāgatattā kaṇha māra dukkhaṃ vindissasi. Majjhesarasminti mahāsamuddassa majjhe kira udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti. Tenāha "vimānā kappaṭhāyino"ti. Tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikhandho viya ca etesaṃ acciyo jotanti, tena te ativiya pabhassarā pabhāsampannā honti. Tenāha "veḷuriyavaṇṇā rucirā, accimanto pabhassarā"ti. Puthu nānattavaṇṇiyoti nīlādivasena nānattavaṇṇā bahū accharā tattha tesu vimānesu naccanti. @Footnote: 1 cha.Ma. patvā 2 Ma. sinehatāpana....... @3 Ma.upari. 14/261/230, aṅ.ekaka. 20/36/133 @4 Ma. pāpakammehi

--------------------------------------------------------------------------------------------- page549.

Yo etamabhijānātīti yo etaṃ vimānaṃ vatthuṃ paccakkhaṃ katvā jānāti. Ayaṃ hi attho vimānapetavatthūhi dīpetabbo. Buddhena coditoti sammāsambuddhena codito uyyojito. Bhikkhusaṃghassa pekkhatoti mahato bhikkhusaṃghassa passantassa. Migāramātu pāsādaṃ pādaṅguṭṭhena kampayīti 1- pubbārāme visākhāya mahāupāsikāya kāritaṃ sahassagabbhapaṭimaṇḍitaṃ mahāpāsādaṃ attano pādaṅguṭṭhena kampesiṃ. Ekasmiṃ hi samaye pubbārāme yathāvuttapāsāde bhagavati viharante sambahulā navakatarā bhikkhū uparipāsāde nisinnā satthārampi acintetvā tiracchānakathaṃ kathetumāraddhā, taṃ sutvā bhagavā te saṃvejetvā attano dhammadesanāya bhājanabhūte kātukāmo āyasmantaṃ mahāmoggallānattheraṃ āmantesi "passasi tvaṃ moggallāna nave bhikkhū tiracchānakathamanuyutte"ti. Taṃ sutvā thero satthu ajjhāsayaṃ ñatvā abhiññāpādakaṃ āpokasiṇārammaṇaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya "pāsādassa patiṭṭhitokāsaṃ udakaṃ hotū"ti adhiṭṭhāya pāsāda- matthake thūpikaṃ pādaṅguṭṭhena pahari, pāsādo onamitvā ekena passena aṭṭhāsi. Punapi pahari, aparena passena aṭṭhāsi. Te bhikkhū bhītā saṃviggā pāsādassa patanabhayena tato nikkhamitvā bhagavato samīpe aṭṭhaṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā dhammaṃ deseti. Taṃ sutvā tesu keci sotāpattiphale patiṭṭhahiṃsu, keci sakadāgāmiphale, keci anāgāmiphale, keci arahattaphale patiṭṭhahiṃsu. Svāyamattho pāsāda- kampanasuttena 2- dīpetabbo. Vejayantapāsādanti so vejayantapāsādo 3- tāvatiṃsabhavane yojanasahassubbedho anekasahassaniyyūhakūṭāgārapaṭimaṇḍito devāsurasaṅgāme asure jinitvā sakke devānaminde nagaramajjhe ṭhite uṭṭhito vijayantena nibbattattā "vejayanto"ti laddhanāmo pāsādo, taṃ sandhāyāha "vejayantapāsādan"ti. Tampi hi ayaṃ thero pādaṅguṭṭhena @Footnote: 1 Ma.mūla. 12/513/456 māratajjanīyasutta 2 Ma.mūla. 12/513/457 @3 Sī. vejayanto pāsādo

--------------------------------------------------------------------------------------------- page550.

Kampesi. Ekasmiṃ hi samaye bhagavantaṃ pubbārāme viharantaṃ sakko devarājā upasaṅkamitvā taṇhāsaṅkhayavimuttiṃ pucchi. Tassa bhagavā vissajjeti, so taṃ sutvā attamano pamudito abhivādetvā padakkhiṇaṃ katvā attano devalokameva gato. Athāyasmā mahāmoggallāno evaṃ cintesi "ayaṃ sakko bhagavantaṃ upasaṅkamitvā evarūpaṃ gambhīraṃ nibbānapaṭisaṃyuttaṃ pañhaṃ pucchi, bhagavatā ca pañho vissajjito, kinnu kho jānitvā gato, udāhu ajānitvā. Yannūnāhaṃ devalokaṃ gantvā tamatthaṃ jāneyyan"ti. So tāvadeva tāvatiṃsabhavanaṃ gantvā sakkaṃ devānamindaṃ tamatthaṃ pucchi. Sakko dibbasampattiyā pamatto hutvā vikkhepaṃ akāsi. Thero tassa saṃvegajananatthaṃ vejayantapāsādaṃ pādaṅguṭṭhena kampesi. Tena vuttaṃ:- "yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi iddhibalenupatthaddho saṃvejesi ca devatā"ti. 1- Ayaṃ panattho cūḷataṇhāsaṅkhayavimuttisuttena 2- dīpetabbo. Kampitākāro heṭṭhā vuttoyeva. Sakkaṃ so paripucchatīti yathāvuttameva therassa taṇhāsaṅkhayavimuttipucchaṃ sandhāya vuttaṃ. Tenāha "api āvuso jānāsi, taṇhakkhayavimuttiyo"ti. Tassa sakko viyākāsīti idaṃ therena pāsādakampane kate 3- saṃviggahadayena pamādaṃ pahāya yoniso manasi karitvā pañhassa byākatabhāvaṃ sandhāya vuttaṃ. Satthārā desitaniyāmeneva hi so tadā kathesi. Tenāha "pañhaṃ puṭṭho yathātathan"ti. Tattha sakkaṃ so paripucchatīti sakkaṃ devarājaṃ so moggallānatthero satthārā desitāya taṇhāsaṅkhaya- vimuttiyā sammadeva gahitabhāvaṃ pucchi. Atītatthe hi idaṃ vattamānavacanaṃ. Api āvuso jānāsīti āvuso api jānāsi, kiṃ jānāsi. Taṇhakkhayavimuttiyoti yathā @Footnote: 1 Ma.mūla. 12/513/457 2 Ma.mūla. 12/390/348 3 Ma. kampane eva tesaṃ

--------------------------------------------------------------------------------------------- page551.

Taṇhāsaṅkhayavimuttiyo satthārā tuyhaṃ desitā, tathā kiṃ jānāsīti pucchi. Taṇhakkhaya- vimuttiyoti vā taṇhāsaṅkhayavimuttisuttassa desanaṃ pucchati. Brahmānanti mahābrahmānaṃ. Sudhammāyaṃ ṭhito sabhanti sudhammāya sabhāya. Ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane, sudhammasabhāvirahito devaloko nāma natthi. Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahūti imaṃ brahmalokaṃ upagantuṃ samattho natthi koci samaṇo vā brāhmaṇo vā, satthu idhāgamanato pubbe yā tuyhaṃ diṭṭhi ahosi, kiṃ ajjāpi idānipi sā diṭṭhi na vigatāti. Passasi vītivattantaṃ, brahmaloke pabhassaranti brahmaloke vītipatantaṃ mahākappinamahā- kassapādīhi sāvakehi parivāritassa tejodhātuṃ samāpajjitvā nisinnassa sasāvakassa bhagavato obhāsaṃ passasīti attho. Ekasmiṃ hi samaye bhagavā brahmaloke sudhammāya sabhāya sannipatitvā sannisinnassa "atthi nu kho koci samṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā"ti cintentassa brahmuno citta- maññāya tattha gantvā brahmuno matthake ākāse nisinno tejodhātuṃ samāpajjitvā obhāsaṃ muñcanto mahāmoggallānādīnaṃ āgamanaṃ cintesi. Saha cintanena tepi tattha gantvā satthāraṃ vanditvā satthu ajjhāsayaṃ ñatvā tejodhātuṃ samāpajjitvā paccekadisāsu nisīditvā obhāsaṃ vissajjitvā 1- sakalabrahmaloko ekobhāso ahosi. Satthā brahmuno kallacittataṃ 2- ñatvā catusaccapakāsanaṃ dhammaṃ desesi. Desanā- pariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu, taṃ sandhāya codento "ajjāpi tyāvuso sā diṭṭhī"ti gāthamāha. Ayaṃ panattho bakabrahmasuttena dīpetabbo. Vuttaṃ hetaṃ 3-:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ @Footnote: 1 Sī., Ma. vissajjesuṃ 2 Ma. kallacittaṃ 3 saṃ.sagā. 15/176/174 aparādiṭṭhisutta

--------------------------------------------------------------------------------------------- page552.

Diṭṭhigataṃ uppannaṃ hoti "natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā"ti. Athakho bhagavā tassa brahmuno cetasā ceto- parivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Athakho bhagavā tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā. Athakho āyasmato mahāmoggallānassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Athakho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ 1- bhagavato. Athakho āyasmato mahākassapassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivesāhaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Athakho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. @Footnote: 1 Ma. nīcatarakaraṇaṃ

--------------------------------------------------------------------------------------------- page553.

Athakho āyasmato mahākappinassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti, addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivesāhaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Athakho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Athakho āyasmato anuruddhassa etadahosi "kahaṃ nu kho bhagavā etarahi viharatī"ti. Addasā kho āyasmā anuruddho bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ, disvāna seyyathāpi nāma balavā puriso .pe. Evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Athakho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato. Athakho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi:- ajjāpi te āvuso sā diṭṭhi yā te dīṭṭhi pure ahu passasi vītivattantaṃ brahmaloke pabhassaranti. Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu passāmi vītivattantaṃ brahmaloke pabhassaraṃ svāhaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassatoti. Athakho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso .pe. Evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi.

--------------------------------------------------------------------------------------------- page554.

Athakho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi "ehi tvaṃ mārisa yenāyasmā mahāmoggallāno tesupasaṅkama, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi `atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho"ti. "evaṃ mārisā"ti kho so brahmapārisajjo tassa brahmuno paṭissuṇitvā 1- yenāyasmā mahā- moggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca "atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho"ti. Athakho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi:- "tevijjā iddhipattā ca cetopariyāyakovidā khīṇāsavā arahanto bahū buddhassa sāvakā"ti. Athakho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami, upasaṅkamitvā taṃ brahmānaṃ etadavoca "āyasmā mārisa mahāmoggallāno evamāha:- "tevijjā iddhipattā ca cetopariyāyakovidā khīṇāsavā arahanto bahū buddhassa sāvakā"ti. Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti. @Footnote: 1 cha.Ma. paṭissutvā

--------------------------------------------------------------------------------------------- page555.

Idaṃ sandhāya vuttaṃ "ayaṃ panattho bakabrahmasuttena dīpetabbo"ti. Mahāneruno kūṭanti kūṭasīsena sakalameva sinerupabbatarājaṃ vadati. Vimokkhena apassayīti jhānavimokkhanissayena abhiññāṇena passayīti adhippāyo. Vananti jambūdīpaṃ. So hi vanabahulatāya "vanan"ti vutto. Tenāha "jambūsaṇḍassa issaro"ti. Pubba- videhānanti pubbavidehaṭṭhānaṃ, pubbavidehanti attho. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca manussā. Te hi gehābhāvato "bhūmisayā"ti vuttā. Tepi sabbe apassayīti sambandho. Ayaṃ panattho nandopananda- damanena 1- dīpetabbo:- ekasmiṃ kira samaye anāthapiṇḍiko gahapati bhagavato dhammadesanaṃ sutvā "sve bhante pañcahi bhikkhusatehi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā"ti nimantetvā pakkāmi, taṃdivasañca bhagavato paccūsasamaye dasasahassilokadhātuṃ olokentassa nando- panando nāma nāgarājā ñāṇamukhe āpāthaṃ āgacchi. Bhagavā "ayaṃ nāgarājā mayhaṃ ñāṇamukhe āpāthaṃ āgacchati, kiṃ nu kho bhavissatī"ti āvajjento saraṇagamanassa upanissayaṃ disvā "ayaṃ micchādiṭṭhiko tīsu ratanesu appasanno, ko nu kho imaṃ micchādiṭṭhito vimoceyyā"ti āvajjento mahāmoggallānattheraṃ addasa. Tato pabhātāya rattiyā sarīrapaṭijagganaṃ katvā āyasmantaṃ ānandaṃ āmantesi "ānanda pañcannaṃ bhikkhusatānaṃ ārocehi `tathāgato devacārikaṃ gacchatī"ti. Taṃdivasañca nandopanandassa āpānabhūmiṃ sajjayiṃsu. So dibbaratanapallaṅke dibbena setacchattena dhāriyamāno tividhanāṭakehi ceva nāgaparisāya ca parivuto dibbabhājanesu upaṭṭhāpitaṃ annapānavidhiṃ olokayamāno nisinno hoti. Athakho bhagavā yathā nāgarājā passati, tathā katvā tassa vimānamatthakeneva pañcahi bhikkhusatehi saddhiṃ tāvatiṃsadevalokābhimukho pāyāsi. @Footnote: 1 visuddhi. 2/235 iddhividhaniddesa

--------------------------------------------------------------------------------------------- page556.

Tena kho pana samayena nandopanandassa nāgarājassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti "ime hi nāma muṇḍakā samaṇakā amhākaṃ uparibhavanena devānaṃ tāvatiṃsānaṃ bhavanaṃ pavisantipi nikkhamantipi, na idāni tato 1- paṭṭhāya imesaṃ amhākaṃ matthake pādapaṃsuṃ okirantānaṃ gantuṃ dassāmī"ti uṭṭhāya sinerupādaṃ gantvā taṃ attabhāvaṃ vijahitvā sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā tāvatiṃsabhavanaṃ avakujjena phaṇena paṭiggahetvā adassanaṃ gamesi. Athakho āyasmā raṭṭhapālo bhagavantaṃ etadavoca "pubbe bhante imasmiṃ padese ṭhito sineruṃ passāmi, sineruparibhaṇḍaṃ passāmi, tāvatiṃsaṃ passāmi, vejayantaṃ passāmi, vejayantassa pāsādassa upari dhajaṃ passāmi. Ko nu kho bhante hetu ko paccayo, yaṃ etarahi neva sineruṃ passāmi .pe. Na vejayantassa pāsādassa upari dhajaṃ passāmī"ti, ayaṃ raṭṭhapāla nandopanando nāma nāgarājā tumhākaṃ kupito sineruṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇena paṭicchādetvā andhakāraṃ katvā ṭhitoti. "damemi naṃ bhante"ti. Na bhagavā naṃ anujāni. Athakho āyasmā bhaddiyo āyasmā rāhuloti anukkamena sabbepi bhikkhū uṭṭhahiṃsu. Na bhagavā anujāni. Avasāne mahāmoggallānatthero "ahaṃ bhante damemi nan"ti āha. "damehi moggallānā"ti bhagavā anujāni. Thero attabhāvaṃ vijahitvā mahantaṃ nāgarājavaṇṇaṃ abhinimminitvā nandopanandaṃ cuddasakkhattuṃ bhogehi parikkhipitvā tassa phaṇassa matthake attano phaṇaṃ ṭhapetvā sinerunā saddhiṃ abhinippīḷesi. Nāgarājā dhūmāyi, thero "na tuyhaṃyeva sarīre dhūmo atthi, mayhampi atthī"ti dhūmāyi. Nāgarājassa dhūmo theraṃ na bādhati. Therassa pana dhūmo nāgarājaṃ bādhati. Tato nāgarājā pajjali, theropi "na tuyhaṃyeva sarīre aggi atthi, mayhampi atthī"ti pajjali. Nāgarājassa tejo theraṃ na bādhati, therassa pana tejo nāgarājaṃ bādhati. Nāgarājā "ayaṃ @Footnote: 1 cha.Ma. ito

--------------------------------------------------------------------------------------------- page557.

Maṃ sinerunā abhinippīḷetvā dhūmāyati ceva pajjati cā"ti cintetvā "bho tuvaṃ 1- kosī"ti paṭipucchi. Ahaṃ kho nanda moggallānoti. Bhante attano bhikkhubhāvena tiṭṭhāhīti. Thero taṃ attabhāvaṃ vijahitvā tassa dakkhiṇakaṇṇasotena pavisitvā vāmakaṇṇasotena nikkhami, vāmakaṇṇasotena pavisitvā dakkhiṇakaṇṇasotena nikkhami. Tathā dakkhiṇanāsasotena pavisitvā vāmanāsasotena nikkhami, vāmanāsasotena pavisitvā dakkhiṇanāsasotena nikkhami. Tato nāgarājā mukhaṃ vivari. Thero mukhena pavisitvā antokucchiyaṃ pācīnena ca pacchimena ca caṅkamati. Bhagavā "moggallāna manasi karohi mahiddhiko nāgo"ti āha. Thero "mayhaṃ kho bhante cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tiṭṭhatu bhante nando- panando, ahaṃ nandopanandasadisānaṃ nāgarājānaṃ satampi sahassampi satasahassampi dameyyan"ti āha. Nāgarājā cintesi "pavisanto tāva me na diṭṭho, nikkhamanakāle dāni naṃ dāṭhāntare pakkhipitvā saṅkhādissāmī"ti cintetvā "nikkhamatha bhante, mā maṃ antokucchiyaṃ aparāparaṃ caṅkamanto bādhayitthā"ti āha. Thero nikkhamitvā bahi aṭṭhāsi. Nāgarājā "ayaṃ so"ti disvā nāsavātaṃ vissajji. Thero catutthajjhānaṃ samāpajji, lomakūpampissa vāto cāletuṃ nāsakkhi. "avasesā bhikkhū kira ādito paṭṭhāya sabbapāṭihāriyāni kātuṃ sakkuṇeyyuṃ, imaṃ pana ṭhānaṃ patvā evaṃ khippanisantino hutvā samāpajjituṃ nāsakkhissantī"ti nesaṃ bhagavā nāgarājadamanaṃ nānujāni. Nāgarājā "ahaṃ imassa samaṇassa nāsavātena lomakūpampi cāletuṃ nāsakkhiṃ, mahiddhiko so samaṇo"ti cintesi, thero attabhāvaṃ vijahitvā supaṇṇarūpaṃ nimminitvā @Footnote: 1 Sī. tvaṃ

--------------------------------------------------------------------------------------------- page558.

Supaṇṇavātaṃ dassento nāgarājānaṃ anubandhi, nāgarājā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇaṃ abhinimminitvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti vadanto therassa pāde vandi, thero "satthā nanda āgato, ehi tvaṃ, gamissāmā"ti nāgarājānaṃ dametvā nibbisaṃ katvā gahetvā bhagavato santikaṃ agamāsi. Nāgarājā bhagavantaṃ vanditvā "bhante tumhākaṃ saraṇaṃ gacchāmī"ti āha. Bhagavā "sukhī hohi nāgarājā"ti vatvā bhikkhusaṃghaparivuto anāthapiṇḍikassa nivesanaṃ agamāsi. Anāthapiṇḍiko "kiṃ bhante atidivā āgatatthā"ti āha. Moggallānassa ca nandopanandassa ca saṅgāmo ahosīti. Kassa pana bhante jayo, kassa parājayoti. Moggallānassa jayo, nandassa parājayoti. Anāthapiṇḍiko "adhivāsetu me bhante bhagavā sattāhaṃ ekapaṭipāṭiyā bhattaṃ, sattāhaṃ therassa sakkāraṃ karissāmī"ti vatvā sattāhaṃ buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ mahāsakkāraṃ akāsi. Tena vuttaṃ "nandopanandadamanena dīpetabbo"ti. Yo etamabhijānātīti etaṃ yathāvuttaṃ vimokkhaṃ phusanakaraṇavasena jānāti. Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti evaṃ na aggi abhisaṃceteti, nāpi ḍahanāya payogaṃ parakkamaṃ karoti, bālo eva pana 1- "ayaṃ mandāgatī"ti anijalantaṃ viya jalitaṃ aggiṃ āsjaja na paḍayhati, evameva māra na mayaṃ ḍahitukāmā bādhetukāmā, 2- tvaññeva pana tathā āgamanādiatthena tathāgataṃ aggikhandhasadisaṃ ariyasāvakaṃ āsajja attānaṃ ḍahissasi, ḍahadukkhato na muñcissasi. Apuññaṃ pasavīti apuññaṃ paṭilabhati. Na me pāpaṃ vipaccatīti mama pāpaṃ na vipaccati, kiṃ nu māra evaṃ maññasi nayidamatthi. @Footnote: 1 Sī. eva nāma 2 Sī. māra maṃ dahitukāmo bādhetukāmo

--------------------------------------------------------------------------------------------- page559.

Karoto te cīyate pāpanti ekaṃsena karontassa te pāpaṃ cirarattāya cirakālaṃ anatthāya dukkhāya upacīyati. Māra nibbinda buddhamhāti catusaccabuddhato buddhasāvakato nibbinda nibbijja parato kammaṃ. 1- Āsaṃ mākāsi bhikkhusūti "bhikkhū virodhemi vihesemī"ti etaṃ āsaṃ mākāsi. Itīti evaṃ. Māraṃ atajjesīti "māra nibbinda .pe. Bhikkhusū"ti āyasmā mahāmoggallāno. Bhesakaḷāvaneti evaṃnāmake araññe. Tatoti tajjanahetu. So dummano yakkhoti so māro domanassiko hutvā tattheva tasmiṃyeva ṭhāne antaradhāyi, adassanaṃ agamāsi. Ayañca gāthā dhammasaṅgāyanakāle ṭhapitā. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva. Evamayaṃ mahāthero māraṃ tajjetvā devacārikānarakacārikādivasena aññehi sāvakehi asādhāraṇaṃ sattūpakāraṃ 2- katvā āyupariyosāne parinibbāyi, parinibbāyanto ca anomadassissa bhagavato pādamūle paṇidhānaṃ katvā tato paṭṭhāya tattha tattha bhave uḷārāni puññāni katvā sāvakapāramiyā matthake ṭhitopi antarā katassa pāpakammassa vasena uṭṭhitāya kammapilotikāya titthiyehi uyyojitehi corehi bādhito anappakaṃ sarīrakhedaṃ katvā parinibbāyi. Tena vuttaṃ apadāne 3-:- "anomadassī bhagavā lokajeṭṭho narāsabho vihāsi himavantamhi devasaṅghapurakkhato. Bhagavā tato otaritvā vicari cārikaṃ jino sattakāyaṃ anuggaṇhanto bārāṇasiṃ upāgami. Khīṇāsavasahassehi parivuto lokanāyako obhāsento disā sabbā virocittha mahāmuni. @Footnote: 1 Sī. kammamāha 2 Sī. satthūpakāraṃ 3 khu.apa. 32/375/45 mahāmoggallānattherāpadāna

--------------------------------------------------------------------------------------------- page560.

Tadāhaṃ gahapati hutvā saradena mahiddhinā uyyojito sahāyena satthāraṃ upasaṅkamiṃ. Upasaṅkamitvāna sambuddhaṃ nimantetvā tathāgataṃ attano bhavanaṃ nesi mānayanto mahāmuniṃ. 1- Upaviṭṭhaṃ 2- mahāvīraṃ devadevaṃ narāsabhaṃ bhikkhusaṃghaṃ santappesiṃ 3- annapānenahaṃ tadā. Anumodi mahāvīro sayambhū aggapuggalo bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Yaṃ so saṃghamapūjesi buddhañca lokanāyakaṃ tena cittappasādena devalokaṃ gamissati. Sattasattatikkhattuñca devarajjaṃ karissati paṭhabyā rajjaṃ aṭṭhasataṃ vasudhaṃ āvasissati. Pañcapaññāsakkhattuñca cakkavattī bhavissati. Bhogā asaṅkhiyā tassa uppajjissanti tāvade. Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Nirayā so cavitvāna manussattaṃ gamissati kolito nāma nāmena brahmabandhu bhavissati. So pacchā pabbajitvāna kusalamūlena codito gotamassa bhagavato dutiyo hessati sāvako. Āraddhaviriyo pahitatto iddhiyā pāramiṃ gato sabbāsave pariññāya nibbāyissatyanāsavo. @Footnote: 1 dutiyagāthāto yāva catutthagāthā, tāva gāthānaṃ pāliyā visamatā dissati @2 cha.Ma. upaṭṭhitaṃ 3 cha.Ma. sabhikkhusaṃghaṃ tappemi

--------------------------------------------------------------------------------------------- page561.

Pāpamittopanissāya kāmarāgavasaṃ gato mātaraṃ pitarañcāpi ghātayiṃ duṭṭhamānaso. Yaṃ yaṃ yonupapajjāmi nirayaṃ atha mānusaṃ pāpakammasamaṅgitā bhinnasīso marāmahaṃ. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi īdisaṃ 1- mayhaṃ maraṇakāle bhavissati. Pavivekamanuyutto samādhibhāvanārato sabbāsave pariññāya viharāmi anāsavo. Dharaṇimpi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ vāmaṅguṭṭhena cāleyyaṃ 2- iddhiyā pāramiṃ gato. Asmimānaṃ na passāmi māno mayhaṃ na vijjati sāmaṇere upādāya garucittaṃ karomahaṃ. Aparimeyye ito kappe yaṃ kammaṃ abhinīharaṃ 3- tāhaṃ bhūmimanuppatto pattomhi āsavakkhayaṃ. Paṭisambhidā catasso .pe. kataṃ buddhassa sāsanan"ti. Mahāmoggallānattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya saṭṭhinipātassa atthavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 cha.Ma. ediso 2 cha.Ma. khobheyyaṃ 3 cha.Ma. kammamabhinīhariṃ

--------------------------------------------------------------------------------------------- page562.

21. Mahānipāta


             The Pali Atthakatha in Roman Book 33 page 532-562. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12299&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12299&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8642              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]