ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    325.  3. Sabhiyattheragāthāvaṇṇanā
         pare cātiādikā āyasmato sabhiyattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
divāvihārāya 2- gacchantaṃ disvā pasannamānaso upāhanaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite suvaṇṇacetiye chahi
kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā araññe
@Footnote: 1 Sī.,i. paripatiṃ   2 Sī.,i. vihārā

--------------------------------------------------------------------------------------------- page7.

Viharanto visesaṃ nibbattetuṃ asakkonto itare āha "mayaṃ piṇḍapātāya gacchantā jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammaṃ adhigantuṃ, puthujjanakālaṅkiriyā ca dukkhā, handa mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā"ti. Te tathā akaṃsu. Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiñño hutvā uttarakuruto piṇḍapātaṃ upanesi. Itare "tumhe bhante katakiccā, tumhehi saddhiṃ sallāpamattampi papañco, samaṇadhammameva mayaṃ karissāma, tumhe attanā diṭṭhadhamme sukhavihāramanuyuñjathā"ti vatvā piṇḍapātaṃ paṭikkhipiṃsu. Thero ne sampaṭicchāpetuṃ asakkonto agamāsi. Tato nesaṃ eko dvīhatīhaccayena abhiññāparivāraṃ anāgāmiphalaṃ sacchikatvā tatheva vatvā tehi paṭikkhitto agamāsi. Tesu khīṇāsavatthero parinibbāyi, anāgāmī suddhāvāsesu uppajji. Itare puthujjanakālaṅkiriyameva katvā chasu kāmasaggesu anulomapaṭilomato dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā eko mallarājakule paṭisandhiṃ gaṇhi, eko gandhārarājakule, eko bāhiraraṭṭhe, 1- eko rājagahe ekissā kuladārikāya kucchimhi paṭisandhiṃ gaṇhi, itaro aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, naṃ mātāpitaro "amhākaṃ dhītā samayantaraṃ jānātū"ti ekassa paribbājakassa niyyādayiṃsu. Atheko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājakā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi, tenassa sabhiyotveva nāmaṃ ahosi. So vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādappasuto vicaranto attanā sadisaṃ adisvā nagaradvāre assamaṃ kāretvā khattiyakumārādayo sippaṃ @Footnote: 1 Sī.,i.bāhiyaraṭṭhe

--------------------------------------------------------------------------------------------- page8.

Sikkhāpento viharanto attano mātuyā itthībhāvaṃ jigucchitvā 1- jhānaṃ uppādetvā brahmaloke uppannāya 2- abhisaṅkharitvā dinne vīsatipañhe gahetvā te te samaṇabrāhmaṇe pucchi. Te cassa tesaṃ pañhānaṃ atthaṃ byākātuṃ nāsakkhiṃsu. Sabhiyasuttavaṇṇanāyaṃ pana "suddhāvāsabrahmā te pañhe abhisaṅkharitvā adāsī"ti āgataṃ. Yadā pana bhagavā pavattavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane vihāsi, tadā sabhiyo tattha gantvā satthāraṃ upasaṅkamitvā te pañhe pucchi. Satthā tassa te pañhe byākāsīti sabbaṃ sabhiyasutte 3- āgatanayena veditabbaṃ. Sabhiyo pana bhagavatā tesu pañhesu byākatesu paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:- "kakusandhassa munino brāhmaṇassa vusīmato divāvihāraṃ vajato akkamanamadāsahaṃ. Imasmiṃyeva kappasmiṃ 5- yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi akkamanassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahā pana hutvā devadatte saṃghabhedāya parakkamante devadattapakkhikānaṃ bhikkhūnaṃ ovādaṃ dento:- [275] "pare ca na vijānanti mayamettha yamāmhase 6- ye ca tattha vijānanti tato sammanti medhagā. [276] Yadā ca avijānantā iriyantyamarā 7- viya vijānanti ca ye dhammaṃ āturesu anātuRā. @Footnote: 1 Sī.,i. jigucchantiyā 2 i.,Ma. upapannāya 3 khu.sutta. 25/516/432 sabhiyasutta @4 khu.apa. 33/45/70 akkamanadāyakattherāpadāna (syā) 5 cha.Ma. kappamhi @6 cha.Ma. yamāmase 7 cha.Ma. iriyantumarā

--------------------------------------------------------------------------------------------- page9.

[277] Yaṅkiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. [278] Yassa sabrahmacārīsu gāravo nūpalabbhati ārakā hoti saddhammā nabhaṃ paṭhaviyā yathā"ti catūhi gāthāhi dhammaṃ desesi. Tattha pareti paṇḍite ṭhapetvā tato aññe "adhammaṃ dhammo"ti "dhammaṃ adhammo"tiādibhedakaravatthudīpanavasena vivādappasutā pare nāma. Te tattha vivādaṃ karontā "mayaṃ yamāmhase uparamāma nassāma satataṃ samitaṃ maccu santikaṃ gacchāmā"ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā "mayaṃ maccusamīpaṃ gacchāmā"ti vijānanti. Tato sammanti medhagāti evaṃ hi te jānantā yoniso- manasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya paṭipattiyā te medhagā sammanti. Athavā pare cāti ye satthu ovādānusāsaniyā aggahaṇena sāsanato bāhiratāya pare, te yāva "mayaṃ micchāgāhaṃ gahetvā ettha idha loke sāsanassa paṭiniggāhena yamāmase vāyamāmā"ti na vijānanti, tāva vivādā na vūpasammanti, yadā pana tassa gāhassa vissajjanavasena ye ca tattha tesu vivādappasutesu adhammadhammādike adhammadhammādito yathābhūtaṃ vijānanti, tato tesaṃ santikā te paṇḍitapurise nissāya vivādasaṅkhātā medhagā sammantīti evamettha attho veditabbo. Yadāti yasmiṃ kāle. Avijānantāti vivādassa vūpasamūpāyaṃ dhamadmādhamme vā yāthāvato ajānantā. Iriyantyamarā viyāti amarā viya jarāmaraṇaṃ abhikkantā 1- viya uddhatā unnaḷā capalā mukharā vippakiṇṇavācā hutvā vattanti caranti vicaranti, tadā vivādo na vūpasammateva. Vijānanti ca ye dhammaṃ, āturesu anāturāti @Footnote: 1 cha.Ma. atikkantā

--------------------------------------------------------------------------------------------- page10.

Ye pana satthu sāsanadhammaṃ yathābhūtaṃ jānanti, te 1- kilesarogena āturesu sattesu anāturā nikkilesā anīghā viharanti, tesaṃ vasena vivādo accantameva vūpasammatīti adhippāyo. Yaṅkiñci sithilaṃ kammanti oliyitvā karaṇena sithilagāhaṃ katvā sāthalibhāvena kataṃ yaṅkiñci kusalakammaṃ. Saṅkiliṭṭhanti vesīādike agocare caraṇena kuhanādimicchā- jīvena vā saṅkiliṭṭhaṃ vatasamādānaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, vihāre kiñci asāruppaṃ sutvā "nūna asukena katan"ti parehi asaṅkitabbaṃ, uposathakiccādīsu aññatarakiccavasena sannipatitampi saṃghaṃ disvā "addhā ime mama cariyaṃ ñatvā maṃ ukkhipitukāmā sannipatitā"ti evaṃ attano vā āsaṅkāhi saritaṃ usaṅkitaṃ parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ brahmacariyaṃ samaṇadhammakaraṇaṃ tassa puggalassa mahapphalaṃ na hoti, tassa amahapphalabhāveneva paccayadāyakānampissa na mahapphalaṃ hoti. Tasmā sallekhavuttinā bhavitabbaṃ, sallekhavuttino ca vivādassa avasaro eva natthīti adhippāyo. Gāravo nūpalabbhatīti anusāsaniyā apadakkhiṇaggāhibhāvena garukātabbesu sabrahmacārīsu yassa puggalassa gāravo garukaraṇaṃ na vijjati. Ārakā hoti saddhammāti so evarūpo puggalo paṭipattisaddhammatopi paṭivedhasaddhammatopi dūre hoti, na hi taṃ garū sikkhāpenti, asikkhiyamāno anādiyanto na paṭipajjati, appaṭipajjanto kuto saccāni 2- paṭivijjhissatīti. Tenāha "ārakā hoti saddhammā"ti. Yathā kiṃ? "nabhaṃ paṭhaviyā yathā"ti yathā nabhaṃ ākāsaṃ paṭhaviyā paṭhavīdhātuyā sabhāvato dūre. Na kadāci sammissabhāvo. Tenevāha:- "nabhaṃ ca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre @Footnote: 1 Sī.,i. te hi 2 Sī.,i. saddhammaṃ

--------------------------------------------------------------------------------------------- page11.

Tato have dūrataraṃ vadanti satañca dhammo asatañca rājā"ti. 1- Sabhiyattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 33 page 6-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=325              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6214              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6334              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]