ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   340. 6. Nadīkassapattheragāthāvaṇṇanā
         atthāya vata metiādikā āyasmato nadīkassapattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa
paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā
hutvā nibbatto vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ
pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā
viharati. Nadītīre vasanato 1- hissa kassapagottatāya ca nadīkassapoti samaññā
ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. Taṃ sabbaṃ
khandhake 2- āgatameva. So bhagavato ādittapariyāyadesanāya 3- arahatte patiṭṭhāsi.
Tena vuttaṃ apadāne 4-:-
              "padumuttarabuddhassa          lokajeṭṭhassa tādino
               piṇḍāya vicarantassa        dhārato uttamaṃ yasaṃ.
               Aggaphalaṃ gahetvāna        vippasannena cetasā
               dakkhiṇeyyassa vīrassa       adāsiṃ satthuno ahaṃ.
               Tena kammena dvipadinda     lokajeṭṭha narāsabha
               pattomhi acalaṃ ṭhānaṃ       hitvā jayaparājayaṃ.
               Satasahassito kappe        yaṃ dānamadadiṃ tadā
@Footnote: 1 Sī.,i. vasato 2 vinaYu.mahā. 4/37-54/32-45 uruvelapāṭihāriyakathā
@3 vinaYu.mahā. 4/54/44-5 uruvelapāṭihāriyakathā, saṃ.saḷā. 18/31/23-25
@ādittasutta (syā)   4 khu.apa. 33/30/54 jambūphaliyattherāpadāna (syā)
               Duggatiṃ nābhijānāmi        aggadānassidaṃ phalaṃ.
               Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahatte pana patiṭṭhito aparabhāge attano paṭipattiṃ paccavekkhitvā diṭṭhi-
samugghātakittanamukhena aññaṃ byākaronto:-
         [340] "atthāya vata me buddho    nadiṃ nerañjaraṃ agā
               yassāhaṃ dhammaṃ sutvāna      micchādiṭṭhiṃ vivajjayiṃ.
         [341] Yajiṃ uccāvace yaññe      aggihuttaṃ juhiṃ ahaṃ
               esā suddhīti maññanto     andhabhūto puthujjano.
         [342] Diṭṭhigahanapakkhando         parāmāsena mohito
               asuddhiṃ maññisaṃ suddhiṃ        andhabhūto aviddasu.
         [343] Micchādiṭṭhi pahīnā me      bhavā sabbe padālitā 1-
               juhāmi dakkhiṇeyyaggiṃ       namassāmi tathāgataṃ.
         [344] Mohā sabbe pahīnā me    bhavataṇhā padālitā
               vikkhīṇo jātisaṃsāro       natthi dāni punabbhavo"ti
imā pañca gāthā abhāsi.
         Tattha atthāya vata meti mayhaṃ atthāya vata hitāya vata. Buddhoti sabbaññubuddho.
Nadiṃ nerañjaraṃ agāti nerañjarāsaṅkhātaṃ nadiṃ agañchi, tassā nadiyā tīre ca
mama bhātu uruvelakassapassa assamaṃ upagatoti adhippāyo.
         Idāni yathāvuttamatthaṃ vivarituṃ "yassāhan"tiādi vuttaṃ. Yassāti yassa
buddhassa bhagavato. Dhammaṃ sutvānāti catusaccapaṭisaṃyuttaṃ dhammaṃ sutvā, sotadvārā-
nusārena upalabhitvā. Micchādiṭṭhiṃ vivajjayinti "yaññādīhi suddhi
hotī"tiādinayappavattaṃ viparītadassanaṃ pajahiṃ.
@Footnote: 1 cha.Ma. vidālitā
         Micchādiṭṭhiṃ vivajjayinti vuttamevatthaṃ vitthāretvā dassetuṃ
"yajin"tiādimāha. Tattha yajiṃ uccāvace yaññeti pākaṭayaññe somayāgavājapeyyādike 1-
nānāvidhe yaññe yajiṃ. Aggihuttaṃ juhiṃ ahanti tesaṃ yaññānaṃ yajanavasena āhutiṃ
paggaṇhanto aggiṃ paricariṃ. Esā suddhīti maññantoti esā yaññakiriyā
aggipāricariyā suddhihetubhāvato suddhi "evaṃ me saṃsārasuddhi hotī"ti maññamāno.
Andhabhūto puthujjanoti paññācakkhuvekallena avijjandhatāya andhabhūto puthujjano
hutvā. Vanagahanapabbatagahanādīni viya duratikkamanaṭṭhena diṭṭhiyeva gahanaṃ diṭṭhigahanaṃ, taṃ
pakkhando anupaviṭṭhoti diṭṭhigahanapakkhando. Parāmāsenāti dhammasabhāvaṃ atikkamitvā
"idameva saccan"ti parāmasanato parāmāsasaṅkhātena micchābhinivesena. Mohitoti mūḷhabhāvaṃ
pāpito. Asuddhiṃ maññisaṃ suddhinti asuddhiṃ maggaṃ "suddhiṃ maggan"ti maññisaṃ
maññiṃ. Tattha kāraṇamāha "andhabhūto aviddasū"ti. Yasmā avijjāya andhabhūto, tatoeva
dhammādhammaṃ yuttāyuttañca avidvā, tasmā tathā maññinti attho.
         Micchādiṭṭhi pahīnā meti evaṃbhūtassa pana satthu sammukhā catusaccagabbhaṃ
dhammakathaṃ sutvā yoniso paṭipajjantassa ariyamaggasammādiṭṭhiyā sabbāpi micchādiṭṭhi
samucchedappahānavasena mayhaṃ pahīnā. Bhavāti kāmabhavādayo sabbepi bhavā ariyamaggasatthena
padālitā viddhaṃsitā. Juhāmi dakkhiṇeyyagginti āhavanīyādike aggiṃ chaḍḍetvā
sadevakassa lokassa aggadakkhiṇeyyatāya sabbassa ca pāpassa dahanato dakkhiṇeyyaggiṃ
sammāsambuddhaṃ juhāmi paricarāmi, tayidaṃ mayhaṃ dakkhiṇeyyaggiparicaraṇaṃ
dadhinavanītamathitasappiādinirapekkhaṃ satthu namassanamevāti āha "namassāmi tathāgatan"ti.
Athavā juhāmi dakkhiṇeyyagginti dāyakānaṃ dakkhiṇāya mahapphalabhāvakaraṇena pāpassa ca
dahanena dakkhiṇeyyaggibhūtaṃ attānaṃ juhāmi paricarāmi tathā katvā paricarāmi tathā
katvā paricarāmi. 2- Pubbe aggidevaṃ namassāmi, idāni pana namassāmi tathāgatanti.
@Footnote: 1 Ma. someyyajappeyyādike     2 cha.Ma. pariharāmi
      Mohā sabbe pahīnā meti dukkhe aññāṇādibhedā sabbe mohā mayhaṃ
pahīnā samucchinnā, tatoeva "bhavataṇhā padālitā. Vikkhīṇo jātisaṃsāro, natthi
dāni punabbhavo"ti tīsu padesu mesaddo ānetvā yojetabbo.
                   Nadīkassapattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 33 page 58-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1312              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1312              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6396              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6516              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]