ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page58.

340. 6. Nadīkassapattheragāthāvaṇṇanā atthāya vata metiādikā āyasmato nadīkassapattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso attanā ropitassa ambarukkhassa paṭhamuppannaṃ manosilāvaṇṇaṃ ekaṃ ambaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule uruvelakassapassa bhātā hutvā nibbatto vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ anicchanto tāpasapabbajjaṃ pabbajitvā tīhi tāpasasatehi saddhiṃ nerañjarāya nadiyā tīre assamaṃ māpetvā viharati. Nadītīre vasanato 1- hissa kassapagottatāya ca nadīkassapoti samaññā ahosi. Tassa bhagavā saparisassa ehibhikkhubhāvena upasampadaṃ adāsi. Taṃ sabbaṃ khandhake 2- āgatameva. So bhagavato ādittapariyāyadesanāya 3- arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 4-:- "padumuttarabuddhassa lokajeṭṭhassa tādino piṇḍāya vicarantassa dhārato uttamaṃ yasaṃ. Aggaphalaṃ gahetvāna vippasannena cetasā dakkhiṇeyyassa vīrassa adāsiṃ satthuno ahaṃ. Tena kammena dvipadinda lokajeṭṭha narāsabha pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. Satasahassito kappe yaṃ dānamadadiṃ tadā @Footnote: 1 Sī.,i. vasato 2 vinaYu.mahā. 4/37-54/32-45 uruvelapāṭihāriyakathā @3 vinaYu.mahā. 4/54/44-5 uruvelapāṭihāriyakathā, saṃ.saḷā. 18/31/23-25 @ādittasutta (syā) 4 khu.apa. 33/30/54 jambūphaliyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page59.

Duggatiṃ nābhijānāmi aggadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahatte pana patiṭṭhito aparabhāge attano paṭipattiṃ paccavekkhitvā diṭṭhi- samugghātakittanamukhena aññaṃ byākaronto:- [340] "atthāya vata me buddho nadiṃ nerañjaraṃ agā yassāhaṃ dhammaṃ sutvāna micchādiṭṭhiṃ vivajjayiṃ. [341] Yajiṃ uccāvace yaññe aggihuttaṃ juhiṃ ahaṃ esā suddhīti maññanto andhabhūto puthujjano. [342] Diṭṭhigahanapakkhando parāmāsena mohito asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu. [343] Micchādiṭṭhi pahīnā me bhavā sabbe padālitā 1- juhāmi dakkhiṇeyyaggiṃ namassāmi tathāgataṃ. [344] Mohā sabbe pahīnā me bhavataṇhā padālitā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti imā pañca gāthā abhāsi. Tattha atthāya vata meti mayhaṃ atthāya vata hitāya vata. Buddhoti sabbaññubuddho. Nadiṃ nerañjaraṃ agāti nerañjarāsaṅkhātaṃ nadiṃ agañchi, tassā nadiyā tīre ca mama bhātu uruvelakassapassa assamaṃ upagatoti adhippāyo. Idāni yathāvuttamatthaṃ vivarituṃ "yassāhan"tiādi vuttaṃ. Yassāti yassa buddhassa bhagavato. Dhammaṃ sutvānāti catusaccapaṭisaṃyuttaṃ dhammaṃ sutvā, sotadvārā- nusārena upalabhitvā. Micchādiṭṭhiṃ vivajjayinti "yaññādīhi suddhi hotī"tiādinayappavattaṃ viparītadassanaṃ pajahiṃ. @Footnote: 1 cha.Ma. vidālitā

--------------------------------------------------------------------------------------------- page60.

Micchādiṭṭhiṃ vivajjayinti vuttamevatthaṃ vitthāretvā dassetuṃ "yajin"tiādimāha. Tattha yajiṃ uccāvace yaññeti pākaṭayaññe somayāgavājapeyyādike 1- nānāvidhe yaññe yajiṃ. Aggihuttaṃ juhiṃ ahanti tesaṃ yaññānaṃ yajanavasena āhutiṃ paggaṇhanto aggiṃ paricariṃ. Esā suddhīti maññantoti esā yaññakiriyā aggipāricariyā suddhihetubhāvato suddhi "evaṃ me saṃsārasuddhi hotī"ti maññamāno. Andhabhūto puthujjanoti paññācakkhuvekallena avijjandhatāya andhabhūto puthujjano hutvā. Vanagahanapabbatagahanādīni viya duratikkamanaṭṭhena diṭṭhiyeva gahanaṃ diṭṭhigahanaṃ, taṃ pakkhando anupaviṭṭhoti diṭṭhigahanapakkhando. Parāmāsenāti dhammasabhāvaṃ atikkamitvā "idameva saccan"ti parāmasanato parāmāsasaṅkhātena micchābhinivesena. Mohitoti mūḷhabhāvaṃ pāpito. Asuddhiṃ maññisaṃ suddhinti asuddhiṃ maggaṃ "suddhiṃ maggan"ti maññisaṃ maññiṃ. Tattha kāraṇamāha "andhabhūto aviddasū"ti. Yasmā avijjāya andhabhūto, tatoeva dhammādhammaṃ yuttāyuttañca avidvā, tasmā tathā maññinti attho. Micchādiṭṭhi pahīnā meti evaṃbhūtassa pana satthu sammukhā catusaccagabbhaṃ dhammakathaṃ sutvā yoniso paṭipajjantassa ariyamaggasammādiṭṭhiyā sabbāpi micchādiṭṭhi samucchedappahānavasena mayhaṃ pahīnā. Bhavāti kāmabhavādayo sabbepi bhavā ariyamaggasatthena padālitā viddhaṃsitā. Juhāmi dakkhiṇeyyagginti āhavanīyādike aggiṃ chaḍḍetvā sadevakassa lokassa aggadakkhiṇeyyatāya sabbassa ca pāpassa dahanato dakkhiṇeyyaggiṃ sammāsambuddhaṃ juhāmi paricarāmi, tayidaṃ mayhaṃ dakkhiṇeyyaggiparicaraṇaṃ dadhinavanītamathitasappiādinirapekkhaṃ satthu namassanamevāti āha "namassāmi tathāgatan"ti. Athavā juhāmi dakkhiṇeyyagginti dāyakānaṃ dakkhiṇāya mahapphalabhāvakaraṇena pāpassa ca dahanena dakkhiṇeyyaggibhūtaṃ attānaṃ juhāmi paricarāmi tathā katvā paricarāmi tathā katvā paricarāmi. 2- Pubbe aggidevaṃ namassāmi, idāni pana namassāmi tathāgatanti. @Footnote: 1 Ma. someyyajappeyyādike 2 cha.Ma. pariharāmi

--------------------------------------------------------------------------------------------- page61.

Mohā sabbe pahīnā meti dukkhe aññāṇādibhedā sabbe mohā mayhaṃ pahīnā samucchinnā, tatoeva "bhavataṇhā padālitā. Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti tīsu padesu mesaddo ānetvā yojetabbo. Nadīkassapattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 33 page 58-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1312&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1312&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6396              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6516              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]