ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   342. 8. Vakkalittheragāthāvaṇṇanā
         vātarogābhinītotiādikā āyasmato vakkalittherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto
satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito
dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā
sayampi taṃ ṭhānaṃ patthento sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā
tassa anantarāyataṃ disvā byākāsi. 2-
      Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle
@Footnote: 1 Sī.,i.,Ma. parisuddhakāyasamācāratāya payato, parisuddhavacīsamācāratāya suci,
@suparisuddhamanosamācāratāya suddho   2 cha.Ma. byākari

--------------------------------------------------------------------------------------------- page65.

Sāvatthiyaṃ brāhmaṇakule nibbatti, vakkalītissa nāmaṃ akaṃsu. So vuḍḍhippatto tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato satthāraṃ disvā rūpakāyassa sampattidassanena atitto satthārā saddhiṃyeva vicarati. "agāramajjhe vasanto niccakālaṃ satthāraṃ daṭṭhuṃ na labhissāmī"ti satthu santike pabbajitvā ṭhapetvā bhojanavelaṃ sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ kiccaṃ pahāya bhagavantaṃ olokentova viharati. Satthā tassa ñāṇaparipākaṃ āgamento bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ "kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi vakkali passanto maṃ passati, maṃ passanto dhammaṃ passatī"ti 1- āha. Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti. Tato satthā "nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī"ti vassūpanāyikadivase "apehi vakkalī"ti theraṃ paṇāmesi. So satthārā paṇāmito sammukhe ṭhātuṃ asakkonto "kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī"ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa taṃ pavattiṃ ñatvā "ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti attānaṃ dassetuṃ obhāsaṃ vissajjento:- "pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhan"ti 2- gāthaṃ vatvā "ehi vakkalī"ti hattha pasāresi. Thero "dasabalo me diṭṭho, `ehī'ti avhānampi laddhan"ti balavapītisomanassaṃ uppādetvā "kuto āgacchāmī"ti attano gamanabhāvaṃ ajānitvā satthu sammukhe ākāse 3- pakkhandanto paṭhamapādena pabbate @Footnote: 1 saṃ.khandha. 17/87/96 vakkalisutta 2 khu.dhamMa. 25/87/96 vakkalittheravatthu @3 Ma. ākāsena

--------------------------------------------------------------------------------------------- page66.

Ṭhitoyeva satthārā vuttagāthaṃ āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ dhammapadavaṇṇanāyañca 1- āgataṃ. Idha pana evaṃ vadanti:- "kiṃ te vakkalī"tiādinā satthārā ovadito gijjhakūṭe viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvatoeva vipassanā vīthiṃ na otarati, bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. Puna vipassanaṃ matthakaṃ pāpetuṃ nāsakkhiyeva, athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto:- [350] "vātarogābhinīto tvaṃ viharaṃ kānane vane paviṭṭhagocare 2- lūkhe kathaṃ bhikkhu karissasī"ti āha. Taṃ sutvā thero:- [351] "pītisukhena vipulena pharamāno samussayaṃ lūkhampi abhisambhonto viharissāmi kānane. [352] Bhāvento satipaṭṭhāne indriyāni balāni ca bojjhaṅgāni ca bhāvento viharissāmi kānane. [353] Āraddhavīriye pahitatte niccaṃ daḷhaparakkame samagge sahite disvā viharissāmi kānane. [354] Anussaranto sambuddhaṃ aggaṃ dantaṃ 3- samāhitaṃ. Atandito rattindivaṃ viharissāmi kānane"ti catasso gāthā abhāsi. Tattha vātarogābhinītoti vātābādhena aseribhāvaṃ upanīto, vātabyādhinā abhibhūto. Tvanti theraṃ ālapati. Viharanti tena iriyāpathavihārena viharanto. Kānane @Footnote: 1 mano.pū. 1/208 (nava.), dhammapada.A. 8184 (syā.) 2 Sī.Ma. paviddhagocare @3 pāli. attadantaṃ

--------------------------------------------------------------------------------------------- page67.

Vaneti kānanabhūte vane, mahāaraññeti attho. Paviṭṭhagocareti vissaṭṭhagocare dullabha- paccaye. Vātarogassa sappāyānaṃ sappiādibhesajjānaṃ abhāvena pharusabhūmibhāgatāya ca lūkhe lūkhaṭṭhāne. Kathaṃ bhikkhu karissasīti bhikkhu tvaṃ kathaṃ viharissasīti bhagavā pucchi. Taṃ sutvā thero nirāmisapītisomanassādinā attano sukhavihāraṃ pakāsento "pītisukhenā"tiādimāha. Tattha pītisukhenāti ubbegalakkhaṇāya pharaṇalakkhaṇāya ca pītiyā taṃsampayuttasukhena ca. Tenāha "vipulenā"ti, uḷārenāti attho. Pharamāno samussayanti yathāvuttapītisukhasamuṭṭhitehi paṇītehi rūpehi sakalaṃ kāyaṃ pharāpento nirantaraṃ phuṭaṃ karonto. Lūkhampi abhisambhontoti araññāvāsajanitaṃ sallekhavuttihetukaṃ dussahampi paccayalūkhaṃ abhibhavanto adhivāsento. Viharissāmi kānaneti jhānasukhena vipassanāsukhena ca araññāyatane viharissāmīti attho. Tenāha "sukhañca kāyena paṭisaṃvedesin"ti 1- "yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānatan"ti 2- ca. Bhāvento satipaṭṭhāneti maggapariyāpanne kāyānupassanādike cattāro satipaṭṭhāne uppādento vaḍḍhento ca. Indriyānīti maggapariyāpannānieva saddhādīni pañcindriyāni. Balānīti tathā saddhādīni pañca balāni. Bojjhaṅgānīti tathā satisambojjhaṅgādīni satta bojjhaṅgāni. Casaddena 3- sammappadhānaiddhipāda- maggaṅgāni saṅgaṇhāti. Tadavinābhāvato hi taggahaṇeneva tesaṃ gaṇanaṃ 4- hoti. Viharissāmīti yathāvutte bodhipakkhiyadhamme bhāvento maggasukhena tadadhigamasiddhena phalasukhena nibbānasukhena ca viharissāmi. Āraddhavīriyeti catubbidhasammappadhānavasena paggahitaviriye. Pahitatteti nibbānaṃ @Footnote: 1 vinaYu.mahā. 1/11/5 verañjakaṇḍa 2 khu.dhamMa. 25/374/82 sambahulabhikkhuvatthu @3 Sī. cakārasamuccayena 4 cha.Ma. gahanaṃ

--------------------------------------------------------------------------------------------- page68.

Patipesitacitte. Niccaṃ daḷhaparakkameti sabbakālaṃ asithilaviriye. Avivādavasena kāya- sāmaggidānavasena ca samagge. Diṭṭhisīlasāmaññena sahite sabrahmacārī disvā. Etena kalyāṇamittasampattiṃ dasseti. Anussaranto sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhaṃ sabbasattuttamatāya aggaṃ uttamena damathena dantaṃ anuttarasamādhinā samāhitaṃ atandito analaso hutvā rattindivaṃ sabbakālaṃ "itipi so bhagavā arahan"tiādinā anussaranto viharissāmi. Etena buddhānussatibhāvanāya yuttākāradassanena 1- sabbattha kammaṭṭhānānuyogamāha, purimena pārihāriyakammaṭṭhānānuyogaṃ. Evaṃ pana vatvā thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "ito satasahassamhi kappe uppajji nāyako anomanāmo amito nāmena padumuttaro. Padumākāravadano padumāmalasucchavī lokenānupalittova toyena padumaṃ yathā. Vīro padumapattakkho kanto ca padumaṃ yathā padumuttaragandhova tasmā so padumuttaro. Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo santaveso guṇanidhi karuṇāmatisāgaro. Sa kadāci mahāvīro brahmāsurasuraccito sadevamanujākiṇṇe janamajjhe jinuttamo. Vadanena sugandhena madhurena rutena ca rañjayaṃ parisaṃ sabbaṃ santhavī sāvakaṃ sakaṃ. @Footnote: 1 Sī.,i. yuttappayuttadassanena 2 khu.apa. 33/122/182 vakkalittherāpadāna (syā)

--------------------------------------------------------------------------------------------- page69.

Saddhādhimutto sumati mama dassanalālaso natthi etādiso añño yathāyaṃ bhikkhu vakkali. Tadāhaṃ haṃsavatiyaṃ nagare brāhmaṇatrajo hutvā sutvā ca taṃ vākyaṃ taṃ ṭhānamabhirocayiṃ. Sasāvakaṃ taṃ vimalaṃ nimantetvā tathāgataṃ sattāhaṃ bhojayitvāna dussehacchādayiṃ tadā. Nipacca sirasā tassa anantaguṇasāgare nimuggo pītisampuṇṇo idaṃ vacanamabraviṃ. Yo so tayā santhavito ito sattamake muni 1- bhikkhu saddhāvataṃ aggo tādiso homahaṃ mune. 2- Evaṃ vutte mahāvīro anāvaraṇadassano imaṃ vākyaṃ udīresi parisāya mahāmuni. Passathetaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ hemayaññopacitaṅgaṃ jananettamanoharaṃ. Eso anāgataddhāne gotamassa mahesino aggo saddhādhimuttānaṃ sāvakoyaṃ bhavissati. Devabhūto manusso vā sabbasantāpavajjito sabbabhogaparibyūḷho sukhito saṃsarissati. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito vakkali nāma nāmena hessati satthu sāvako. Tena kammavisesena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. @Footnote: 1 pāli. idha saddhādhimutto isi 2 pāli. tādisohaṃ mahāmuni

--------------------------------------------------------------------------------------------- page70.

Sabbattha sukhito hutvā saṃsaranto bhavābhave sāvatthiyaṃ pure jāto kule aññatare ahaṃ. Nonītasukhumālaṃ maṃ jātapallavakomalaṃ mandaṃ uttānasayanaṃ pisācabhayatajjitā. Pādamūle mahesissa sāyesuṃ dīnamānasā imaṃ dadāma te nātha saraṇaṃ hoti nāyaka. Tadā paṭiggahi so maṃ bhītānaṃ saraṇo muni jālinā cakkaṅkitena mudukomalapāṇinā. Tadā pabhūti tenāhaṃ arakkheyyena rakkhito sabbaveravinimutto sukhena parivuddhito. Sugatena vinā bhūto ukkaṇṭhāmi muhuttakaṃ jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ. Sabbapāramisambhūtaṃ nīlakkhinayanaṃ varaṃ rūpaṃ sabbasubhākiṇṇaṃ atitto viharāmahaṃ. Buddharūparatiṃ ñatvā tadā ovadi maṃ jino alaṃ vakkali kiṃ rūpe ramase bālanandite. Yo hi passati saddhammaṃ so maṃ passati paṇḍito apassamāno saddhammaṃ maṃ passampi na passati. Anantādīnavo kāyo visarukkhasamūpamo āvāso sabbarogānaṃ puñjo dukkhassa kevalo. Nibbindiya tato rūpe khandhānaṃ udayabbayaṃ passa upakkilesānaṃ sukhenantaṃ gamissasi. Evaṃ tenānusiṭṭhohaṃ nāyakena hitesinā gijjhakūṭaṃ samāruyha jhāyāmi girikandare.

--------------------------------------------------------------------------------------------- page71.

Ṭhito pabbatapādamhi assāsayi mahāmuni vakkalīti jino vācaṃ taṃ sutvā mudito ahaṃ. Pakkhandiṃ selapabbhāre anekasataporise tadā buddhānubhāvena sukheneva mahiṃ gato. Punopi dhammaṃ deseti khandhānaṃ udayabbayaṃ. Tamahaṃ dhammamaññāya arahattamapāpuṇiṃ. Sumahāparisamajjhe tadā maṃ caraṇantago aggaṃ saddhādhimuttānaṃ paññapesi mahāmati. Satasahassito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākarontopi thero imāeva gāthā abhāsi. Atha naṃ satthā bhikkhusaṃghamajjhe nisinno saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti. Vakkalittheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 33 page 64-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1459&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1459&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=342              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6539              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6539              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]