ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   343. 9. Vijitasenattheragāthāvaṇṇanā
         olaggissāmītiādikā āyasmato vijitasenattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kuslaṃ
upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharanto ākāsena gacchantaṃ bhagavantaṃ
disvā pasannamānaso pasannākāraṃ dassento añjaliṃ paggayha aṭṭhāsi. Satthā
Tassa ajjhāsayaṃ ñatvā ākāsato otari. So bhagavato manoharāni madhurāni
phalāni upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe hatthācariyakule
nibbattitvā vijitasenoti laddhanāmo viññutaṃ pāpuṇi. Tassa mātulā seno ca upaseno
cāti dve hatthācariyā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā
vāsadhuraṃ pūrentā arahattaṃ pāpuṇiṃsu. Vijitasenopi hatthisippe nipphattiṃ gato
nissaraṇajjhāsayatāya gharāvāse alaggamānaso satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho
mātulattherānaṃ santike pabbajitvā tesaṃ ovādānusāsaniyā vipassanāya kammaṃ
karonto vipassanāvīthiṃ laṅghitvā 1- bahiddhā nānārammaṇe vidhāvantaṃ attano cittaṃ
ovadanto:-
         [355] "olaggissāmi 2- te citta    āṇidvāreva hatthinaṃ
               na taṃ pāpe niyojessaṃ        kāmajāla sarīraja. 3-
         [356] Tvaṃ olaggo na gacchasi 4-     dvāravivaraṃ gajova alabhanto
               na ca cittakali punappunaṃ         pasakka 5- pāparato carissasi.
         [357] Yathā kuñjaraṃ adantaṃ           navaggahaṃ aṅkusaggaho
               balavā āvatteti akāmaṃ       evaṃ āvattayissaṃ taṃ.
                 [358] Yathā varahayadamakusalo
                       sārathi pavaro dameti ājaññaṃ
                       evaṃ damayissaṃ taṃ
                       patiṭṭhito pañcasu balesu.
         [359] Satiyā taṃ nibandhissaṃ  payutto te damessāmi 6-
               vīriyadhuraniggahito    na yito dūraṃ gamissase cittā"ti
gāthā abhāsi.
@Footnote: 1 Sī.,i. labhitvā   2 cha.Ma. olaggessāmi 3 pāli. kāmajālaṃ sarīrajaṃ
@4 Sī.,i. gañchisi  5 pāli. pasahaṃ   6 Sī. payatatto vodapessāmi
      Tattha olaggissāmīti saṃvarissāmi nivāressāmi. Teti  taṃ. Upayogatthe hi
idaṃ sāmivacanaṃ. Te gamananti vā vacanaseso. Hatthinanti ca hatthinti attho.
Cittāti attano cittaṃ ālapati. Yathā taṃ vāretukāmo, taṃ dassento "āṇidvāreva
hatthinan"ti āha. Āṇidvāraṃ nāma pākārabaddhassa nagarassa khuddakadvāraṃ, yaṃ
ghaṭikāchidde 1- āṇimhi pakkhitte yantena vinā abbhantare ṭhitehipi vivarituṃ na
sakkā yena manussagavassamahiṃsādayo 2- na niggantuṃ sakkā, nagarato bahi niggantukāmampi
hatthiṃ yato palobhetvā hatthācariyo gamanaṃ nivāresi. Athavā āṇidvāraṃ nāma paligha-
dvāraṃ. Tattha hi tiriyaṃ palighaṃ ṭhapetvā rukkhasūcisaṅkhātaṃ āṇiṃ palighasīse āvuṇanti.
Pāpeti rūpādīsu uppajjanakaabhijjhādipāpadhamme taṃ na niyojessaṃ na niyojissāmi.
Kāmajālāti kāmassa jālabhūta. Yathā hi macchabandhamigaluddānaṃ jālaṃ nāma macchādīnaṃ
tesaṃ yathākāmakārasādhanaṃ, evaṃ ayonisomanasikārānupātitaṃ  cittaṃ mārassa kāmakārasādhanaṃ.
Tena hi so satte anatthesu pāteti. Sarīrajāti sarīresu uppajjanaka. Pañcavokārabhave
hi cittaṃ rūpapaṭibaddhavuttitāya "sarīrajan"ti vuccati.
      Tvaṃ olaggo na gacchasīti tvaṃ cittakali mayā satipaññāpatodaaṅkusehi vārito
na dāni yathāruciṃ gamissasi, ayonisomanasikāravasena yathākāmaṃ vattituṃ labhissasi.
Yathā kiṃ? dvāravivaraṃ gajova alabhanto nagarato gajanirodhato vā 3- niggamanāya
Dvāravivarakaṃ alabhamāno hatthī viya. Cittakalīti cittakāḷakaṇṇi. Punappunanti aparāparaṃ.
Pasakkāti saraṇasampassāsavasena. 4- Pāparatoti pāpakammanirato pubbe viya idāni
na carissasi tathā carituṃ na dassāmīti attho.
      Adantanti adamitaṃ hatthisikkhaṃ asikkhitaṃ. Navaggahanti aciragahitaṃ.
Aṅkusaggahoti hatthācariyo. Balavāti kāyabalena ñāṇabalena ca balavā. Āvatteti akāmanti
anicchantameva nisedhanato 5- nivatteti. Evaṃ āvattayissanti yathā yathāvuttaṃ hatthiṃ
@Footnote: 1 Sī. saṃghaṭitachidde, i. saṃghāṭikachidde 2 Sī.....mahisādīhi  3 Ma. janayodhato vā
@4 Sī. pasahanti sarabhasasaṃghasāhasavasena pasahanto, i. pasahanti sarabhasaṃ sāhasavasena pasahanto
@5 Sī.,i., Ma. visevanato
Hatthācariyo, evaṃ. Taṃ cittaṃ cittakaliṃ duccaritanisedhanato 1- nivattayissāmi.
      Varahayadamakusaloti uttamānaṃ assadammānaṃ damane kusalo. Tatogeva sārathipavaro
assadammasārathīsu visiṭṭho dameti ājaññaṃ ājānīyaṃ assadammaṃ desakālānurūpaṃ 2-
saṇhapharusehi dameti vineti nibbisevanaṃ karoti. Patiṭṭhito pañcasu balesūti saddhādīsu
pañcasu balesu patiṭṭhito hutvā assaddhiyādinisedhanato taṃ damayissaṃ damessāmīti
attho.
      Satiyā taṃ nibandhissanti gocarajjhattato bahi gantuṃ adento satiyottena
kammaṭṭhānathambhe cittakali taṃ nibandhissāmi niyamessāmi. 3- Payutto te
damessāmīti tattha nibandhantoeva yuttappayutto hutvā te damessāmi,
saṅkilesamalato taṃ visodhessāmi. 4- Vīriyadhuraniggahitoti yathāvutto 5- chekena
susārathinā 6- yuge yojito yuganiggahito yugantaragato 7- taṃ nātikkamati, evaṃ
tvampi citta mama viriyadhure niggahito sakkaccakāritāya sātaccakāritāya aññathā
vattituṃ alabhanto ito gocarajjhattato dūraṃ bahi na gamissasi. Bhāvanānuyuttassa hi
kammaṭṭhānato aññaṃ āsannampi lakkhaṇato dūramevāti evaṃ thero imāhi gāthāhi attano
cittaṃ niggaṇhantova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 8-:-
           "suvaṇṇavaṇṇaṃ sambuddhaṃ        dvattiṃsavaralakkhaṇaṃ
            vipinaggena gacchantaṃ        sālarājaṃva phullitaṃ.
            Tiṇattharaṃ paññāpetvā      buddhaseṭṭhaṃ ayācahaṃ
            anukampatu maṃ buddho        bhikkhaṃ icchāmi dātave.
            Anukampako kāruṇiko       atthadassī mahāyaso
            mama saṅkappamaññāya        orūhi mama assame.
@Footnote: 1 Sī.,i., Ma. duccaritavisevanato   2 i. assadamanesu kulānurūpaṃ
@3 Ma. vāyamissāmi niddharissāmīti  4 Sī.,Ma. virādhessāmi   5 Ma. yathāyogo
@6 Sī. assadammasārathinā  7 Ma. samanantaragato
@8 khu.apa. 33/34/59 bhallātakadāyakattherāpadāna
            Orohitvāna sambuddho     nisīdi paṇṇasanthare
            bhallātakaṃ gahetvāna       buddhaseṭṭhassadāsahaṃ.
            Mama nijjhāyamānassa        paribhuñji tadā jino
            tattha cittaṃ pasādetvā     abhivandiṃ tadā jinaṃ.
            Aṭṭhārase kappasate       yaṃ phalamadadiṃ tadā
            duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
            Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi.
                   Vijitasenattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 33 page 71-75. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1627              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1627              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6552              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]