ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   343. 9. Vijitasenattheragāthāvaṇṇanā
         olaggissāmītiādikā āyasmato vijitasenattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kuslaṃ
upacinanto atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā araññe viharanto ākāsena gacchantaṃ bhagavantaṃ
disvā pasannamānaso pasannākāraṃ dassento añjaliṃ paggayha aṭṭhāsi. Satthā

--------------------------------------------------------------------------------------------- page72.

Tassa ajjhāsayaṃ ñatvā ākāsato otari. So bhagavato manoharāni madhurāni phalāni upanesi, paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe hatthācariyakule nibbattitvā vijitasenoti laddhanāmo viññutaṃ pāpuṇi. Tassa mātulā seno ca upaseno cāti dve hatthācariyā satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā vāsadhuraṃ pūrentā arahattaṃ pāpuṇiṃsu. Vijitasenopi hatthisippe nipphattiṃ gato nissaraṇajjhāsayatāya gharāvāse alaggamānaso satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho mātulattherānaṃ santike pabbajitvā tesaṃ ovādānusāsaniyā vipassanāya kammaṃ karonto vipassanāvīthiṃ laṅghitvā 1- bahiddhā nānārammaṇe vidhāvantaṃ attano cittaṃ ovadanto:- [355] "olaggissāmi 2- te citta āṇidvāreva hatthinaṃ na taṃ pāpe niyojessaṃ kāmajāla sarīraja. 3- [356] Tvaṃ olaggo na gacchasi 4- dvāravivaraṃ gajova alabhanto na ca cittakali punappunaṃ pasakka 5- pāparato carissasi. [357] Yathā kuñjaraṃ adantaṃ navaggahaṃ aṅkusaggaho balavā āvatteti akāmaṃ evaṃ āvattayissaṃ taṃ. [358] Yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ evaṃ damayissaṃ taṃ patiṭṭhito pañcasu balesu. [359] Satiyā taṃ nibandhissaṃ payutto te damessāmi 6- vīriyadhuraniggahito na yito dūraṃ gamissase cittā"ti gāthā abhāsi. @Footnote: 1 Sī.,i. labhitvā 2 cha.Ma. olaggessāmi 3 pāli. kāmajālaṃ sarīrajaṃ @4 Sī.,i. gañchisi 5 pāli. pasahaṃ 6 Sī. payatatto vodapessāmi

--------------------------------------------------------------------------------------------- page73.

Tattha olaggissāmīti saṃvarissāmi nivāressāmi. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Te gamananti vā vacanaseso. Hatthinanti ca hatthinti attho. Cittāti attano cittaṃ ālapati. Yathā taṃ vāretukāmo, taṃ dassento "āṇidvāreva hatthinan"ti āha. Āṇidvāraṃ nāma pākārabaddhassa nagarassa khuddakadvāraṃ, yaṃ ghaṭikāchidde 1- āṇimhi pakkhitte yantena vinā abbhantare ṭhitehipi vivarituṃ na sakkā yena manussagavassamahiṃsādayo 2- na niggantuṃ sakkā, nagarato bahi niggantukāmampi hatthiṃ yato palobhetvā hatthācariyo gamanaṃ nivāresi. Athavā āṇidvāraṃ nāma paligha- dvāraṃ. Tattha hi tiriyaṃ palighaṃ ṭhapetvā rukkhasūcisaṅkhātaṃ āṇiṃ palighasīse āvuṇanti. Pāpeti rūpādīsu uppajjanakaabhijjhādipāpadhamme taṃ na niyojessaṃ na niyojissāmi. Kāmajālāti kāmassa jālabhūta. Yathā hi macchabandhamigaluddānaṃ jālaṃ nāma macchādīnaṃ tesaṃ yathākāmakārasādhanaṃ, evaṃ ayonisomanasikārānupātitaṃ cittaṃ mārassa kāmakārasādhanaṃ. Tena hi so satte anatthesu pāteti. Sarīrajāti sarīresu uppajjanaka. Pañcavokārabhave hi cittaṃ rūpapaṭibaddhavuttitāya "sarīrajan"ti vuccati. Tvaṃ olaggo na gacchasīti tvaṃ cittakali mayā satipaññāpatodaaṅkusehi vārito na dāni yathāruciṃ gamissasi, ayonisomanasikāravasena yathākāmaṃ vattituṃ labhissasi. Yathā kiṃ? dvāravivaraṃ gajova alabhanto nagarato gajanirodhato vā 3- niggamanāya Dvāravivarakaṃ alabhamāno hatthī viya. Cittakalīti cittakāḷakaṇṇi. Punappunanti aparāparaṃ. Pasakkāti saraṇasampassāsavasena. 4- Pāparatoti pāpakammanirato pubbe viya idāni na carissasi tathā carituṃ na dassāmīti attho. Adantanti adamitaṃ hatthisikkhaṃ asikkhitaṃ. Navaggahanti aciragahitaṃ. Aṅkusaggahoti hatthācariyo. Balavāti kāyabalena ñāṇabalena ca balavā. Āvatteti akāmanti anicchantameva nisedhanato 5- nivatteti. Evaṃ āvattayissanti yathā yathāvuttaṃ hatthiṃ @Footnote: 1 Sī. saṃghaṭitachidde, i. saṃghāṭikachidde 2 Sī.....mahisādīhi 3 Ma. janayodhato vā @4 Sī. pasahanti sarabhasasaṃghasāhasavasena pasahanto, i. pasahanti sarabhasaṃ sāhasavasena pasahanto @5 Sī.,i., Ma. visevanato

--------------------------------------------------------------------------------------------- page74.

Hatthācariyo, evaṃ. Taṃ cittaṃ cittakaliṃ duccaritanisedhanato 1- nivattayissāmi. Varahayadamakusaloti uttamānaṃ assadammānaṃ damane kusalo. Tatogeva sārathipavaro assadammasārathīsu visiṭṭho dameti ājaññaṃ ājānīyaṃ assadammaṃ desakālānurūpaṃ 2- saṇhapharusehi dameti vineti nibbisevanaṃ karoti. Patiṭṭhito pañcasu balesūti saddhādīsu pañcasu balesu patiṭṭhito hutvā assaddhiyādinisedhanato taṃ damayissaṃ damessāmīti attho. Satiyā taṃ nibandhissanti gocarajjhattato bahi gantuṃ adento satiyottena kammaṭṭhānathambhe cittakali taṃ nibandhissāmi niyamessāmi. 3- Payutto te damessāmīti tattha nibandhantoeva yuttappayutto hutvā te damessāmi, saṅkilesamalato taṃ visodhessāmi. 4- Vīriyadhuraniggahitoti yathāvutto 5- chekena susārathinā 6- yuge yojito yuganiggahito yugantaragato 7- taṃ nātikkamati, evaṃ tvampi citta mama viriyadhure niggahito sakkaccakāritāya sātaccakāritāya aññathā vattituṃ alabhanto ito gocarajjhattato dūraṃ bahi na gamissasi. Bhāvanānuyuttassa hi kammaṭṭhānato aññaṃ āsannampi lakkhaṇato dūramevāti evaṃ thero imāhi gāthāhi attano cittaṃ niggaṇhantova vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 8-:- "suvaṇṇavaṇṇaṃ sambuddhaṃ dvattiṃsavaralakkhaṇaṃ vipinaggena gacchantaṃ sālarājaṃva phullitaṃ. Tiṇattharaṃ paññāpetvā buddhaseṭṭhaṃ ayācahaṃ anukampatu maṃ buddho bhikkhaṃ icchāmi dātave. Anukampako kāruṇiko atthadassī mahāyaso mama saṅkappamaññāya orūhi mama assame. @Footnote: 1 Sī.,i., Ma. duccaritavisevanato 2 i. assadamanesu kulānurūpaṃ @3 Ma. vāyamissāmi niddharissāmīti 4 Sī.,Ma. virādhessāmi 5 Ma. yathāyogo @6 Sī. assadammasārathinā 7 Ma. samanantaragato @8 khu.apa. 33/34/59 bhallātakadāyakattherāpadāna

--------------------------------------------------------------------------------------------- page75.

Orohitvāna sambuddho nisīdi paṇṇasanthare bhallātakaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. Mama nijjhāyamānassa paribhuñji tadā jino tattha cittaṃ pasādetvā abhivandiṃ tadā jinaṃ. Aṭṭhārase kappasate yaṃ phalamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākarontopi imā gāthā abhāsi. Vijitasenattheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 33 page 71-75. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1627&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1627&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6552              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]