ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   349. 3. Mahānāgattheragāthāvaṇṇanā
      yassa sabrahmacārīsūtiādikā āyasmato mahānāgattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle jhānasukhena nisinnaṃ
disvā pasannamānaso tassa dāḷimaphalaṃ 3- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sākete madhuvāseṭṭhassa nāma brāhmaṇassa putto
hutvā nibbatti, mahānāgotissa nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete
@Footnote: 1 cha.Ma. ekanavutito   2 cha.Ma. osadhamadāsahaṃ   3 Sī.,i. dāḍimaphalaṃ

--------------------------------------------------------------------------------------------- page100.

Añjanavane viharanto āyasmato gavampatittherassa pāṭihāriyaṃ disvā paṭiladdhasaddho therasseva santike pabbajitvā tassovāde ṭhatvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "kakusandho mahāvīro sabbadhammāna pāragū gaṇamhā vūpakaṭṭho so agamāsi vanantaraṃ. Bījamiñjaṃ gahetvāna latāya āvuṇiṃ 2- ahaṃ bhagavā tamhi samaye jhāyate pabbatantare. Disvānahaṃ devadevaṃ vippasannena cetasā dakkhiṇeyyassa vīrassa bījamiñjamadāsahaṃ. Imasmiṃyeva kappamhi yaṃ miñjamadadiṃ tadā duggatiṃ nābhijānāmi bījamiñjassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhena viharanto thero chabbaggiye bhikkhū sabrahmacārīsu gāravaṃ akatvā viharante disvā tesaṃ ovādadānavasena:- [387] "yassa sabrahmacārīsu gāravo nūpalabbhati parihāyati saddhammā maccho appodake yathā. [388] Yassa sabrahmacārīsu gāravo nūpalabbhati na virūhati saddhamme khette bījaṃva pūtikaṃ. [389] Yassa sabrahmacārīsu gāravo nūpalabbhati ārakā hoti nibbānā dhammarājassa sāsane. [390] Yassa sabrahmacārīsu gāravo upalabbhati na vihāyati saddhammā maccho bahodake 3- yathā. @Footnote: 1 khu.apa. 33/31/56 vibhedakabījiyattherāpadāna (syā) 2 pāli. ācariṃ @3 cha.Ma. bavhodake

--------------------------------------------------------------------------------------------- page101.

[391] Yassa sabrahmacārīsu gāravo upalabbhati so virūhati saddhamme khette bījaṃva bhaddakaṃ. [392] Yassa sabrahmacārīsu gāravo upalabbhati santike hoti nibbānaṃ dhammarājassa sāsane"ti imā cha gāthā abhāsi. Tattha sabrahmacārīsūti samānaṃ brahmaṃ sīlādidhammaṃ carantīti sabrahmacārino, sīladiṭṭhisāmaññagatā sahadhammikā, tesu. Gāravoti garubhāvo sīlādiguṇanimittaṃ garukaraṇaṃ. Nūpalabbhatīti na vijjati na pavattati, na upatiṭṭhatīti attho. Nibbānāti kilesānaṃ nibbāpanato kilesakkhayāti attho. Dhammarājassāti satthuno. Satthā hi sadevakaṃ lokaṃ yathārahaṃ lokiyalokuttarena dhammena rañjeti tosetīti dhammarājā. Ettha ca "dhammarājassa sāsane"ti iminā nibbānaṃ nāma dhammarājasseva sāsane, na aññattha. Tattha yo sabrahmacārīsu gāravarahito, so yathā nibbānā ārakā hoti, tathā dhammarājassa sāsanatopi ārakā hotīti dasseti. Bahodaketi bahu udake. Santike hoti nibbānanti nibbānaṃ tassa santike samīpeeva hoti. Sesaṃ vuttanayameva. Imāeva ca therassa aññābyākaraṇagāthā ahesuṃ. Mahānāgattheragāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 99-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2263&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2263&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6656              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6656              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]