ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                 326. 4. Nandakattheragāthāvaṇṇanā
         dhiratthūtiādikā āyasmato nandakattherassa gāthā. Kā uppatti?
         ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare mahāvibhavo seṭṭhī hutvā
satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā
paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya deva-
manussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ
kūjanto 2- satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa pacceka-
buddhassa vasanaguhāya dvāre pasannamānaso divase divase tikkhattuṃ madhuravassitaṃ
vassi, evaṃ tattha tattha puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ
kulagehe nibbattitvā nandakoti laddhanāmo vayappatto satthu santike dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 3-:-
               "padumuttarabuddhassa         bodhiyā pādaputtame
                pasannacitto sumano       tayo ukke adhārayiṃ.
                Satasahassito kappe       yāhaṃ 4- ukkamadhārayiṃ
@Footnote: 1 khu.jā. 28/342/136 mahāsutasoma (syā)     2 Sī.,i. kūjento
@3 khu.apa. 33/44/69 tiṇukkadhāriyattherāpadāna (syā)    4 cha.Ma. sohaṃ
                Duggatiṃ nābhijānāmi        ukkadānassidaṃ phalaṃ.
                Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahā pana hutvā vimuttisukhena vītināmento satthārā bhikkhunīnaṃ ovāde
āṇatto ekasmiṃ uposathadivase pañcabhikkhunisatāni ekovādeneva arahattaṃ pāpesi.
Tena naṃ bhagavā bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ theraṃ sāvatthiyaṃ
piṇḍāya carantaṃ aññatarā purāṇadutiyikā itthī kilesavasena oloketvā hasi.
Thero tassā taṃ kiriyaṃ disvā sarīrassa paṭikkūlavibhāvanamukhena dhammaṃ kathento:-
         [279] "dhiratthu pūre duggandhe     mārapakkhe  avassute
               nava sotāni te kāye     yāni sandanti sabbadā.
         [280] Mā purāṇaṃ amaññittho      māsādesi tathāgate
               saggepi te na rajjanti     kimaṅgaṃ 1- pana mānuse.
         [281] Ye ca kho bālā dummedhā  dummantī mohapārutā
               tādisā tattha rajjanti      mārakhittasmi 2- bandhane.
         [282] Yesaṃ rāgo ca doso ca    avijjā ca virājitā
               tādī tattha na rajjanti      chinnasuttā abandhanā"ti
gāthā abhāsi.
         Tattha dhīti jigucchanatthe nipāto, ratthūti rakāro padasandhikaro, dhī atthu
taṃ jigucchāmi tava dhikkāro hotūti attho. Pūretiādīni tassā dhikkātabbabhāvadīpa-
nāni āmantanavacanāni. Pūreti ativiya jegucchehi nānākuṇapehi nānāvidhaasucīhi
sampuṇṇe. Duggandheti kuṇapapūritattāeva sabhāvaduggandhe. Mārapakkheti yasmā
visabhāgavatthu andhaputhujjanānaṃ ayonisomanasikāranimittatāya kilesamāraṃ vaḍḍheti,
devaputtamārassa ca otāraṃ paviṭṭhaṃ deti. 3- Tasmā mārassa pakkho hoti. Tena
vuttaṃ 4- "mārapakkhe"ti.
@Footnote: 1 Sī.,i. kimaṅga 2 cha.Ma. mārakhittamhi 3 Ma. otāraṃ vidhaṃseti
@4 Sī.,i. hotīti vuttaṃ
Avassuteti sabbakālaṃ kilesāvassavanena tahiṃ tahiṃ asucinissandanena ca avassute.
Idānissā nava sotāni te kāye, yāni sandanti sabbadāti "akkhimhā akkhi-
gūthako"tiādinā 1- vuttaṃ asucino avassavanaṭṭhānaṃ dasseti.
         Evaṃ pana navachiddaṃ dhuvassavaṃ asucibharitaṃ kāyaṃ 2- yathābhūtaṃ jānantī mā purāṇaṃ
amaññitthoti purāṇaṃ ajānanakāle pavattaṃ hasitalapitaṃ kīḷitaṃ mā maññi, "idānipi
evaṃ paṭipajjissatī"ti mā cintehi. Māsādesi tathāgateti yathā upanissayasampattiyā
purimakā buddhasāvakā āgatā, yathā vā te sammāpaṭipattiyā gatā paṭipannā,
yathā  ca rūpārūpadhammānaṃ tathalakkhaṇaṃ tathadhamme ca ariyasaccāni āgatā adhigatā
avabuddhā, tathā imepīti evaṃ tathā āgamanādiatthena tathāgate ariyasāvake pakatisatte
viya avaññāya kilesavasena ca upasaṅkamamānā 3- māsādesi. Anāsādetabbatāya
kāraṇamāha saggepi te na rajjanti, kimaṅgaṃ pana mānuseti sabbaññubuddhenāpi
akkhānena pariyosāpetuṃ asakkuṇeyyasukhe saggepi te sāvakabuddhā na rajjanti,
saṅkhāresu ādīnavassa suparidiṭṭhattā rāgaṃ na janenti, kimaṅgaṃ pana miḷharāsisadise
mānuse kāmaguṇe, tattha na rajjantīti vattabbameva natthi.
         Ye ca khoti ye pana bālyappayogato 4- bālā dhammojapaññāya abhāvato
dummedhā asubhe subhānupassanena ducintitacintitāya dummantī mohena aññāṇena 5-
sabbaso paṭicchāditacittatāya mohapārutā tādisā tathārūpā andhaputhujjanā tattha
tasmiṃ itthīsaññite mārakhittasmi bandhane mārena oḍḍite mārapāse rajjanti
rattā giddhā gadhitā mucchitā ajjhopannā tiṭṭhanti.
         Virājitāti yesaṃ pana khīṇāsavānaṃ telañjanarāgo viya dummocanīyasabhāvo rāgo
sapatto viya laddhokāso dussanasabhāvo doso aññāṇasabhāvā avijjā ca
@Footnote: 1 khu.sutta. 25/199/371 vijayasutta   2 Sī.,i. kāyakaliṃ 3 Sī.,i. upasaṅkamanādinā
@4 Sī. bālayogyato, i. bālayogato    5 Sī.,i. aññāṇaguṇena
Ariyamaggavirāgena sabbaso virājitā pahīnā samucchinnā, tādisā aggamaggasatthena
chinnabhavanettisuttā tatoeva katthacipi bandhanābhāvato abandhanā tattha tasmiṃ
yathāvutte mārapāse na rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā
gato.
                    Nandakattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 33 page 11-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=231              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=231              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6228              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6344              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6344              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]