ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    350. 4. Kullattheragāthāvaṇṇanā
      kullo sīvathikantiādikā āyasmato kullattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto

--------------------------------------------------------------------------------------------- page102.

Imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbikakule 1- nibbattitvā kulloti laddhanāmo viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbaji, so ca rāgacaritattā 2- tibbarāgajātiko hoti. Tenassa abhikkhaṇaṃ kilesā cittaṃ pariyādāya tiṭṭhanti. Athassa satthā cittācāraṃ ñatvā asubhakammaṭṭhānaṃ datvā "kulla tayā abhiṇhaṃ susāne cārikā caritabbā"ti āha. So susānaṃ pavisitvā uddhumātakādīni tāni tāni asubhāni disvā taṃ muhuttaṃ asubhamanasikāraṃ uppādetvā susānato nikkhantamattova kāmarāgena abhibhuyyati. Puna bhagavā tassa taṃ pavattiṃ ñatvā ekadivasaṃ tassa susānaṭṭhānaṃ gatakāle ekaṃ taruṇitthīrūpaṃ adhunā mataṃ avinaṭṭhacchaviṃ nimminitvā dasseti. Tassa taṃ diṭṭhamattassa jīvamānavisabhāgavatthusmiṃ viya sahasā rāgo uppajjati. Atha naṃ satthā tassa pekkhantasseva navahi vaṇamukhehi paggharamānāsuciṃ kimikulākulaṃ ativiya bībhacchaṃ duggandhaṃ jegucchaṃ paṭikkūlaṃ katvā dassesi, so taṃ pekkhanto virattacitto hutvā aṭṭhāsi. Athassa bhagavā obhāsaṃ pharitvā satiṃ janento:- "āturaṃ asuciṃ pūtiṃ passa kulla samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditan"ti āha. Taṃ sutvā thero sammadeva sarīrasabhāvaṃ upadhārento asubhasaññaṃ paṭilabhitvā tattha paṭhamaṃ jhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇitvā attano paṭipattiṃ paccavekkhitvā:- [393] "kullo sīvathikaṃ gantvā addasa itthimujjhitaṃ apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ. [394] Āturaṃ asuciṃ pūtiṃ passa kulla samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. [395] Dhammādāsaṃ gahetvāna ñāṇadassanapattiyā paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santarabāhiraṃ. @Footnote: 1 cha.Ma. kuṭumbiyakule 2 Ma. pabbajito ca rāgacaritova

--------------------------------------------------------------------------------------------- page103.

[396] Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho. [397] Yathā divā tathā rattiṃ 1- yathā rattiṃ 1- tathā divā yathā pure tathā pacchā yathā pacchā tathā pure. [398] Pañcaṅgikena turiyena na ratī hoti tādisī yathā ekaggacittassa sammā dhammaṃ vipassato"ti udānavasena imā gāthā abhāsi. Tattha kulloti attānameva thero paraṃ viya katvā vadati. Āturanti nānappakārehi dukkhehi abhiṇhaṃ paṭipīḷitaṃ. Asucinti sucirahitaṃ jegucchaṃ paṭikkūlaṃ. Pūtinti duggandhaṃ. Passāti sabhāvato olokehi. Kullāti ovādakāle bhagavā theraṃ ālapati. Udānakāle pana thero sayameva attānaṃ vadati. Samussayanti sarīraṃ. Uggharantanti uddhaṃ vaṇamukhehi asuciṃ savantaṃ. Paggharantanti adho vaṇamukhehi samantato ca 2- asuciṃ savantaṃ. Bālānaṃ abhinanditanti bālehi andhaputhujjanehi diṭṭhitaṇhābhinandanāhi 3- "ahaṃ maman"ti abhinivissa nanditaṃ. Dhammādāsanti dhammamayaṃ ādāsaṃ. Yathā hi sattā ādāsena attano mukhe kāye vā guṇadose passanti, evaṃ yogāvacaro yena attabhāve saṅkilesavodānadhamme yāthāvato passati, taṃ vipassanāñāṇaṃ idha "dhammādāsan"ti vuttaṃ. Taṃ ñāṇadassanassa maggañāṇasaṅkhātassa dhammacakkhussa adhigamāya attano santāne uppādetvā. Paccavekkhiṃ imaṃ kāyanti imaṃ karajakāyaṃ niccasārādivirahato tucchaṃ attaparasantānānaṃ vibhāgato santarabāhiraṃ ñāṇacakkhunā patiavekkhiṃ passiṃ. Yathā pana paccavekkhiṃ, taṃ dassetuṃ "yathā idan"tiādi vuttaṃ. Tattha yathā idaṃ tathā etanti yathā idaṃ mayhaṃ sarīrasaṅkhātaṃ asubhaṃ āyuusmāviññāṇānaṃ @Footnote: 1 pāli. ratti 2 Sī.,i. savanatova 3 Sī.,i. diṭṭhitaṇhāmānādīhi

--------------------------------------------------------------------------------------------- page104.

Anapagamā nānāvidhaṃ māyopamaṃ kiriyaṃ dasseti, tathāva etaṃ matasarīraṃ pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na kiñci kiriyaṃ 1- dasseti, tathā idaṃ mama sarīrampi tesaṃ dhammānaṃ apagamā nassatevāti. Yathā ca idaṃ mama sarīraṃ etarahi susāne na mataṃ na sayitaṃ, na uddhumātakādibhāvaṃ upagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi matasarīraṃ susāne sayitaṃ uddhumātakādibhāvaṃ upagataṃ, tathā idaṃ mama sarīrampi bhavissati. Athavā yathā idaṃ mama sarīraṃ asuci duggandhaṃ jegucchaṃ paṭikkūlaṃ aniccaṃ dukkhaṃ anattā, tathā etaṃ matasarīrampi. Yathā vā etaṃ matasarīraṃ asuciādisabhāvañceva aniccādisabhāvañca, tathā idaṃ mama sarīrampi. Yathā adho tathā uddhanti 2- yathā nābhito adho heṭṭhā ayaṃ kāyo asuci duggandho jeguccho paṭikkūlo anicco dukkho anattā ca, tathā uddhaṃ nābhito upari asuciādisabhāvo ca. Yathā uddhaṃ tathā adhoti yathā ca nābhito uddhaṃ asuciādisabhāvo, tathā adho nābhito heṭṭhāpi. Yathā divā tathā rattinti yathā ayaṃ kāyo divā "akkhimhā akkhigūthako"ti- ādinā 3- asuci paggharati, tathā rattimpi. Yathā rattiṃ tathā divāti yathā ca rattiṃ ayaṃ kāyo asuci paggharati, tathā divāpi, nayimassa kālavibhāgena aññathābhāvoti attho. Yathā pure tathā pacchāti yathā ayaṃ kāyo pure pubbe taruṇakāle asuci duggandho jeguccho paṭikkūlo, tathā ca pacchā jiṇṇakāle. Yathā ca pacchā jiṇṇakāle asuciādisabhāvo, tathā pure taruṇakālepi. Yathā vā pure atītakāle saviññāṇakāle asuciādisabhāvo ca aniccādisabhāvo ca, tathā pacchā anāgatakāle aviññāṇakāleti evamettha 4- attho veditabbo. Pañcaṅgikena turiyenāti "ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiran"ti evaṃ pañcaṅgikena pañcahi aṅgehi samannāgatena turiyena paricariyamānassa kāmasukhasamaṅgino @Footnote: 1 Ma. apagatamānataṃ kiriyaṃ 2 Sī.,i. yathā adhoti 3 khu.sutta. 25/199/371 vijayasutta @4 cha.Ma. evampettha

--------------------------------------------------------------------------------------------- page105.

Issarajanassa tādisī tathārūpā rati sukhassādo na hoti. Yathā ekaggacittassa, sammā dhammaṃ vipassatoti samathavipassanaṃ yuganaddhaṃ katvā indriyānaṃ ekarasabhāvena 1- vīthipaṭipannāya vipassanāya khandhānaṃ udayabbayaṃ passantassa yogāvacarassa yādisā dhammarati, tassā kalampi kāmarati na upetīti. Vuttañeehataṃ bhagavatā:- "yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānatan"ti. 2- Imāeva ca therassa aññābyākaraṇagāthāpi ahesuṃ. Kullattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 33 page 101-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2314&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2314&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=350              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6669              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]