ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   352. 6. Sappadāsattheragāthāvaṇṇanā
      paṇṇavīsatītiādikā āyasmato sappadāsattherassa 2- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa purohitaputto
@Footnote: 1 Ma.mū. 12/215/181 dvedhāvitakkasutta     2 Ma. sabbadāsattherassa
Hutvā nibbatti, tassa sappadāsoti nāmaṃ ahosi. So vayappatto satthu ñāti-
samāgame paṭiladdhasaddho pabbajitvā kilesābhibhavena cetosamādhiṃ alabhanto brahmacariyaṃ
caritvā saṃvegajāto pacchā satthaṃ āharanto yoniso manasikāraṃ vaḍḍhetvā arahattaṃ
pāpuṇitvā aññaṃ byākaronto:-
         [405] "paṇṇavīsativassāni            yato pabbajito ahaṃ
               accharāsaṅghātamattampi        cetosantimanajjhagaṃ.
         [406] Aladdhā cittassekaggaṃ        kāmarāgena addito 1-
               bāhā paggayha kandanto      vihārā upanikkhamiṃ.
         [407] Satthaṃ vā āharissāmi        ko attho jīvitena me
               kathaṃ hi sikkhaṃ paccakkhaṃ         kālaṃ kubbetha mādiso.
         [408] Tadāhaṃ khuramādāya           mañcakamhi upāvisiṃ
               parinīto khuro āsi          dhamaniṃ chettumattano.
         [409] Tato me manasīkāro         yoniso udapajjatha
               ādīnavo pāturahu           nibbidā samatiṭṭhatha.
         [410] Tato cittaṃ vimucci me        passa dhammasudhammataṃ
               tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi.
      Tattha paṇṇavīsativassāni, yato pabbajito ahanti yato paṭṭhāya ahaṃ pabbajito
tānimāni paṇṇavīsativassāni. Accharāsaṅghātamattampi, cetosantimanajjhaganti sohaṃ
ettakaṃ kālaṃ brahamcariyaṃ caranto accharāsaṅghātamattampi aṅguliphoṭanamattampi khaṇaṃ
cetosantiṃ cetaso samādhānaṃ na labhiṃ.
@Footnote: 1 cha.Ma. aṭṭito
      Evaṃ pana aladdhā cittassekaggataṃ, tattha kāraṇamāha "kāmarāgena addito"ti.
Tattha additoti pīḷito, abhibhūtoti attho. Bāhā paggayha kandantoti "idamidha
ativiya ayuttaṃ vattati, yadāhaṃ niyyānike sāsane pabbajitvā attānaṃ kilesapaṅkato
uddharituṃ na sakkomī"ti uddhaṃmukho bāhā paggayha kandamāno. Vihārā upanikkhaminti
vasanakavihārato bahi nikkhanto.
      Yenādhippāyena nikkhanto, taṃ dassetuṃ "satthaṃ vā āharissāmī"tiādi vuttaṃ.
Tattha satthaṃ vā āharissāmīti vāsaddo vikappanattho. Tena "rukkhā vā 1-
papatissāmi, ubbandhitvā vā marissāmī"tiādike maraṇappakāre saṅgaṇhāti.
Sikkhanti adhisīlasikkhaṃ. Paccakkhanti paccācikkhanto pariccajanto. "paccakkhā"tipi
pāli, paccakkhāyāti attho. Kālanti maraṇaṃ, kathaṃ hi nāma mādiso sikkhāpaccakkhānena
kālaṃ kareyyāti attho. Sikkhāpaccakkhānaṃ hi ariyassa vinaye maraṇaṃ nāma. Yathāha bhagavā
"maraṇaṃ hetaṃ bhikkhave yo sikkhaṃ paccakkhāya hīnāyāvattatī"ti. 2-  "sikkhaṃ paccak-
khā"ti pana pāṭhe kathaṃ hi nāma mādiso sikkhaṃ paccakkhāya kālaṃ kareyya, sikkhāsamaṅgī
eva pana hutvā kālaṃ kareyya, tasmā satthaṃ vā āharissāmi, ko attho jīvitena meti
yojanā.
      Tadāhanti yadā kilesābhibhavena samaṇadhammaṃ kātuṃ asamatthatāya jīvite nibbindanto 3-
tadā. Khuranti nisitakhuraṃ 4- khurasadisaṃ vā satthakaṃ. Mañcakamhi upāvisinti paresaṃ
nivāraṇabhayena ovarakaṃ pavisitvā mañcake nisīdiṃ. Parinītoti upanīto, gale ṭhapitoti
adhippāyo. Dhamaninti "kaṇṭhe dhamaniṃ, kaṇṭhadhamaniṃ galavalayan"tipi vadanti. Chettunti
chindituṃ.
      Tato me manasīkāro, yoniso udapajjathāti  "yadāhaṃ 5- marissāmī"ti kaṇṭhe
dhamaniṃ chindituṃ khuraṃ upanesiṃ, tato paraṃ "arogaṃ nu kho me sīlan"ti paccavekkhantassa
@Footnote: 1 Sī.,i. papāte vā  2 Ma.upari. 14/63/45 sunakkhattasutta 3 Sī.,i. jīvite
@nibbinno ahaṃ   4 Sī.,i. nahāpitakhuraṃ, Ma. sitakhuraṃ  5 Ma. yatohaṃ
Akkhaṇḍaṃ acchiddaṃ suparisuddhaṃ sīlaṃ disvā pīti uppajji, pītimanassa kāyo
passamabhi, passaddhakāyassa nirāmisaṃ sukhaṃ anubhavantassa cittassa samāhitatāya vipassanā-
vasena yoniso manasikāro uppajji. Athavā tatoti kaṇṭhe khurassa upanayanato 1- pacchā 2-
vaṇe jāte uppannaṃ vedanaṃ vikkhambhento vipassanāya vasena yonisomanasikāro
uppajji, idāni tato paraṃ maggaphalapaccavekkhaṇañāṇaṃ uppannabhāvaṃ dassetuṃ "ādīnavo
pāturahū"tiādi  vuttaṃ. Taṃ heṭṭhā vuttatthameva.
                   Sappadāsattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 108-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2474              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2474              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6567              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6699              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6699              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]