ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   353. 7. Kātiyānattheragāthāvaṇṇanā
      uṭṭhehītiādikā āyasmato kātiyānattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa kosiyagottassa brāhmaṇassa putto
hutvā nibbatto, mātugottavasena pana kātiyānoti laddhanāmo vayappatto
sāmaññakānittherassa gihisahāyo theraṃ disvā pabbajito samaṇadhammaṃ karonto rattiṃ
"niddābhibhavaṃ vinodessāmī"ti caṅkamaṃ āruhi. So caṅkamanto niddāya abhibhūto
pacalāyamāno paripatitvā tattheva anantarahitāya bhūmiyā nipajji, satthā tassa
taṃ pavattiṃ disvā sayaṃ tattha gantvā ākāse ṭhatvā "kātiyānā"ti saññaṃ
adāsi. So satthāraṃ disvā uṭṭhahitvā vanditvā saṃvegajāto aṭṭhāsi. Athassa
satthā dhammaṃ desento:-
            [411] "uṭṭhehi nisīda kātiyāna
                      mā niddābahulo ahu jāgarassu
@Footnote: 1 cha.Ma. upanayato         2 cha.Ma. ayaṃ pāṭho na dissati
                  Mā taṃ alasaṃ pamattabandhu
                  kūṭeneva jinātu maccurājā.
            [412] Seyyathāpi mahāsamuddavego
                  evaṃ jātijarātivattate taṃ
                  so karohi sudīpamattano tvaṃ
                  na hi tāṇaṃ tava vijjatedha 1- aññaṃ.
            [413] Satthā hi vijesi maggametaṃ
                  saṅgā jātijarābhayā atītaṃ
                  pubbāpararattamappamatto
                  anuyuñjassu daḷhaṃ karohi yogaṃ.
            [414] Purimāni pamuñca bandhanāni
                  saṅghāṭikhuramuṇḍabhikkhabhojī
                  mā khiḍḍāratiñca mā niddaṃ
                  anuyuñjittha jhāya kātiyāna
            [415] Jhāyāhi jināhi kātiyāna
                  yogakkhemapathesu kovidosi
                  pappuyya anuttaraṃ visuddhiṃ
                  parinibbāhisi vārināva joti.
            [416] Pajjotakaro parittaraṃso
                  vātena vinamyate latāva
                  evampi tuvaṃ anādiyamāno 2-
                  māraṃ indasagotta niddhunāhi.
@Footnote: 1 cha.Ma. vijjateva           2 cha.Ma. anādiyāno
                   So vedayitāsu vītarāgo
                   kālaṃ kaṅkha idheva sītibhūto"ti
imā gāthā  abhāsi.
      Tattha uṭṭhehīti niddūpagamanato uṭṭhahanto uṭṭhānaviriyaṃ karohi. Yasmā
nipajjā nāma kosajjapakkhiyā, tasmā mā sayi. Nisīdāti pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā nisīda. Kātiyānāti taṃ nāmena ālapati. Mā
niddābahulo ahūti niddābahulo niddābhibhūto mā ahu. Jāgarassūti jāgara, jāgariya-
manuyutto hohi. Mā taṃ alasanti jāgariyaṃ ananuyuñjantaṃ taṃ alasaṃ kusītaṃ pamattabandhu
maccurājā 1- kūṭeneva adduhanena viya nesādo migaṃ vā pakkhiṃ vā jarārogehi
mā jinātu mā abhibhavatu mā ajjhottharatūti attho.
      Seyyathāpīti seyyathā api. Mahāsamuddavegoti mahāsamuddassa ūmivego. Evanti
yathā nāma mahāsamuddaūmivego uparūpari uṭṭhahanto taṃ abhikkamituṃ asakkontaṃ 2-
purisaṃ abhibhavati, evaṃ jāti jarā ca kosajjābhibhūtaṃ taṃ ativattate uparūpari
ajjhottharati. So karohīti so tvaṃ kātiyāna catūhi oghehi anajjhottharaṇīyaṃ
arahattaphalasaṅkhātaṃ sudīpaṃ attano karohi attano santāne uppādehi. Na hi tāṇaṃ tava
vijjatedha aññanti hīti hetuatthe nipāto, yasmā tato aggaphalato aññaṃ tava
tāṇaṃ nāma idha vā huraṃ vā na upalabbhati, tasmā taṃ arahattasaṅkhātaṃ sudīpaṃ
karohīti.
      Satthā hi vijesi maggametanti yaṃ sādhetuṃ 3- avisahantā yato parājitā puthū
aññatitthiyā, tadetaṃ tassa sudīpassa kāraṇabhūtaṃ pañcavidhasaṅgato jātiādibhayato
ca atītaṃ ariyamaggaṃ devaputtamārādike abhibhavitvā tuyhaṃ satthā vijesi sādhesi.
Yasmā satthu santakaṃ nāma sāvakena adhigantabbaṃ na vissajjetabbaṃ, tasmā tassa
@Footnote: 1 Sī.,i. māro maccurājā   2 i. asakkonto   3 Ma. maggaṃ sādhetuṃ
Adhigamāya pubbarattāpararattaṃ purimayāmaṃ pacchimayāmañca appamatto sato sampajāno
hutvā anuyuñja yogaṃ bhāvanaṃ daḷhaṃ ca karohi.
      Purimāni pamuñca bandhanānīti purimakāni gihikāle ābaddhāni gihibandhanāni
kāmaguṇabandhanāni pamuñca vissajjehi, tattha anapekkho hohi. Saṅghāṭikhuramuṇḍa-
bhikkhabhojīti saṅghāṭidhārī khurena katasiramuṇḍo bhikkhāhārabhojī, tividhampetaṃ
purimabandhanapamokkhassa khiḍḍāratiniddānanuyogassa ca kāraṇavacanaṃ. Yasmā tvaṃ
saṅghāṭipāruto muṇḍo bhikkhāhāro jīvati, tasmā te kāmasukhānuyogo
khiḍḍāratiniddānuyogo ca na yuttoti tato purimāni pamuñca bandhanāni 1- khiḍḍāratiṃ
niddañca mānuyuñjitthāti yojanā. Jhāyāti jhāyassu ārammaṇūpanijjhānaṃ anuyuñja.
      Taṃ pana anuyuñjanto yena jhānena jhāyato kilesā sabbaso jitā honti,
taṃ lakkhaṇūpanijjhānaṃ anuyuñjāti dassento "jhāyāhi jināhī"ti āha. Yogakkhemapathesu
kovidosīti catūhi yogehi khemassa nibbānassa pathabhūtesu bodhipakkhiyadhammesu kusalo
cheko hohi, 2- tasmā bhāvanaṃ ussukkāpento anuttaraṃ uttararahitaṃ visuddhiṃ
nibbānaṃ arahattañca pappuyya pāpuṇitvā pana 3- tvaṃ parinibbāhisi. Vārināva
jotīti  mahatā salilavuṭṭhinipātena aggikhandho viya ariyamaggavuṭṭhinipātena
parinibbāyissati.
      Pajjotakaroti pajjotiṃ karo padīPo. Parittaraṃsoti khuddakacciko. 4- Vinamyateti
vinamiyati apaniyyati. Latāvāti valli viya. Idaṃ vuttaṃ hoti:- yathā vaṭṭiādipaccaya-
vekallena parittaraṃso mandapabho 5- padīpo appikā latā vā vātena vidhamiyyati
viddhaṃsiyyati, evaṃ tuvampi. Kosiyagottatāya indasagotta indasamānagotta. Māraṃ
tassa vase anāvattanā anupādānato ca anādiyamāno, niddhunāhi vidhamehi viddhaṃsehi,
evaṃ pana viddhaṃsamāno so tvaṃ vedayitāsu sabbāsu vedanāsu vigatacchandarāgo
@Footnote: 1 Sī.,i. pañca bandhanāni 2 cha.Ma. asi 3 i. appuyya pāpuṇeyyāsi, pāpuṇanto pana,
@Ma. abbuyya pāpuṇeyyāsi, pāpuṇanto pana  4 Sī. kuṇṭhaggisikho, i. kuṇṭharaṃsiko
@5 Sī. hatappabho
Idheva imasmiṃyeva attabhāve sabbakilesadarathapariḷāhābhāvena sītibhūto nibbuto attano
parinibbānakālaṃ kaṅkha āgamehīti. Evaṃ satthārā anupādisesaṃ nibbānaṃ pāpetvā
desanāya katāya thero desanāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ
pana patvā satthārā desitaniyāmeneva imā gāthā abhāsi. Tā eva imā
gāthā therassa aññābyākaraṇañca jātā.
                   Kātiyānattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 33 page 111-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2533              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2533              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=353              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6714              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6714              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]