ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   354. 8. Migajālattheragāthāvaṇṇanā
      sudesitotiādikā āyasmato migajālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
imasmiṃ buddhuppāde sāvatthiyaṃ visākhāya mahāupāsikāya putto hutvā nibbatti,
migajālotissa nāmaṃ ahosi. So vihāraṃ gantvā abhiṇhaso dhammassavanena paṭiladdha-
saddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto:-
         [417] "sudesito cakkhumatā       buddhenādiccabandhunā
               sabbasaṃyojanātīto         sabbavaṭṭavināsano.
         [418] Niyyāniko uttaraṇo       taṇhāmūlavisosano
               visamūlaṃ āghātanaṃ          chetvā 1- pāpeti nibbutiṃ.
         [419] Aññāṇamūlabhedāya         kammayantavighāṭano
               viññāṇānaṃ pariggahe       ñāṇavajiranipātano.
         [420] Vedanānaṃ viññāpano       upādānappamocano
               bhavaṃ aṅgārakāsuṃva         ñāṇena anupassano.
@Footnote: 1 pāli. bhetvā
         [421] Mahāraso sugambhīro        jarāmaccunivāraṇo
               ariyo aṭṭhaṅgiko maggo    dukkhūpasamano sivo.
         [422] Kammaṃ kammanti ñatvāna      vipākañca vipākato
               paṭiccuppannadhammānaṃ        yathāvālokadassano
               mahākhemaṅgamo santo      pariyosānabhaddako"ti
imā gāthā abhāsi.
      Tattha sudesitoti suṭṭhu desito, veneyyajjhāsayānurūpaṃ diṭṭhadhammikasamparāyika-
paramatthānaṃ yāthāvato vibhāvanavasena desitoti attho. Athavā sudesitoti sammā
desito, pavattinivattīnaṃ tadubhayahetūnañca aviparītato pakāsanavasena bhāsito
svākhyātoti 1- attho. Cakkhumatāti maṃsacakkhu dibbacakkhu paññācakkhu buddhacakkhu
samantacakkhūti imehi pañcahi cakkhūhi cakkhumatā. Buddhenāti sabbaññubuddhena.
Ādiccabandhunāti ādiccagottena. Duvidho hi  loke khattiyavaṃso ādiccavaṃso
somavaṃsoti. Tattha ādiccavaṃso okkākarājavaṃsoti jānitabbaṃ, tato sañjātatāya sākiyā
ādiccagottāti bhagavā "ādiccabandhū"ti vuccati. Athavā ādiccassa bandhūtipi bhagavā
ādiccabandhu, svāyamattho heṭṭhā vuttoyeva. Kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ
samatikkamanabhāvato sabbasaṃyojanātīto tatoeva kilesakammavipākavaṭṭānaṃ vināsanato
viddhaṃsanato sabbavaṭṭavināsano saṃsāracārakato niyyānato niyyāniko saṃsāra-
mahoghato samuttaraṇaṭṭhena uttaraṇo kāmataṇhādīnaṃ sabbataṇhānaṃ mūlaṃ avijjaṃ
ayoniso manasikārañca visoseti sukkhāpetīti taṇhāmūlavisosano tiṇṇampi vedānaṃ 2-
sampaṭivedhassa 3- viddhaṃsanato visassa dukkhassa kāraṇattā visamūlaṃ sattānaṃ byasanup-
pattiṭṭhānatāya āghātanaṃ kammaṃ kilesaṃ vā 4- chetvā samucchinditvā nibbutiṃ
nibbānaṃ pāpeti.
@Footnote: 1 svākkhāto?   2 Ma. vedanānaṃ   3 i.,Ma. asampaṭivedhassa
@4 Sī.,i. kammakammakilesaṃ
      Aññāṇassa mūlaṃ ayoniso manasikāro āsavā ca, "āsavasamudayā avijjā-
samudayo"ti 1- hi vuttaṃ, tassa bhedāya vajirūpamañāṇena bhindanatthāya. Athavā "avijjā-
paccayā saṅkhārā"tiādivacanato 2- aññāṇaṃ mūlaṃ etassāti aññāṇamūlaṃ, bhavacakkaṃ,
tassa maggañāṇavajirena padālanatthaṃ desitoti sambandho. Kammayantavighāṭanoti kamma-
ghaṭitassa attabhāvayantassa viddhaṃsano. Viññāṇānaṃ pariggaheti kāmabhavādīsu yathā
saka- kammunā viññāṇaggahaṇe 3- upaṭṭhiteti  vacanaseso. Tattha tattha hi bhave paṭisandhiyā
gahitāya taṃtaṃbhavanissitaviññāṇānipi 4- gahitāneva honti. Ñāṇavajiranipātanoti ñāṇa-
vajirassa nipāto, ñāṇavajiraṃ nipātetvā tesaṃ padāletā. Lokuttaradhammo hi
uppajjamāno sattamabhavādīsu uppajjanārahāni viññāṇāni bhindattameva 5-
uppajjatīti.
      Vedanānaṃ viññāpanoti sukhādīnaṃ tissannaṃ vedanānaṃ yathākkamaṃ dukkhasallānicca-
vasena yāthāvato pavedako. Upādānappamocanoti kāmupādānādīhi catūhipi upādānehi
cittasantānassa vimocako. Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassanoti kāmabhavādi-
navavidhampi bhavaṃ ekādasahi aggīhi ādittabhāvato sādhikaporisaṃ aṅgārakāsuṃ viya magga-
ñāṇena anupaccakkhato dassetā.
      Santapaṇītabhāvato 6- atittikaraṭṭhena mahāraso pariññādivasena vā mahākiccatāya
sāmaññaphalavasena mahāsampattitāya ca mahāraso anupacitasambhārehi duravagāhatāya
alabbhaneyyapatiṭṭhatāya ca suṭṭhu gambhīro jarāmaccunivāraṇo āyatiṃ bhavābhinipphatti
yā nivattanena jarāya maccuno ca paṭisedhako. Idāni yathāvuttaguṇavisesayuttaṃ dhammaṃ
sarūpato dassento "ariyo aṭṭhaṅgiko"ti vatvā punapi tassa katipaye guṇe vibhāvetuṃ
"dukkhūpasamano sivo"ti ādimāha. Tassattho:- parisuddhaṭṭhena ariyo sammādiṭṭhiādi-
aṭṭhadhammasamodhānatāya aṭṭhaṅgiko nibbānagavesanaṭṭhena maggo sakalavaṭṭadukkhavūpa-
samanaṭṭhena dukkhavūpasamano khemaṭṭhena sivo.
@Footnote: 1 Ma.mū. 12/103/74 sammādiṭṭhisutta    2 abhi.vibhaṅga. 35/225/161
@paṭiccasamuppādavibhaṅga saṃ.ni. 16/1/1 paṭiccasamuppādasutta
@3 Sī.,i. ādānaviññāṇagahaṇe   4 Sī.,i. taṃtaṃbhavaniyataviññāṇaṭṭhiti
@5 i. bhindantameva,   6 Sī. santapaṇītabhāvā, i. santapaṇītabhāvo
      Yathā ito bāhirakasamaye asammāsambuddhapaveditattā kammavipāko vipallāso
siyāti 1- evaṃ avipallāsetvā paṭiccuppannadhammānaṃ paṭiccasamuppannesu dhammesu
kammaṃ kammanti vipākañca vipākato ñatvāna pubbabhāgañāṇena jānanahetu
sassatucchedaggāhānaṃ vidhamanena yāthāvato ālokadassano takkarassa lokuttarañāṇālokassa
dassano. Kenaci kañci kadācipi anupaddutattā mahākhemaṃ nibbānaṃ gacchati satte
gameti cāti mahākhemaṅgamo. Sabbakilesadarathapariḷāhavūpasamanato santo akuppāya
cetovimuttiyā anupādisesāya ca nibbānadhātuyā pāpanena pariyosānabhaddako
sudesito cakkhumatāti yojanā.
      Evaṃ thero nānānayehi ariyadhammaṃ pasaṃsanto tassa dhammassa attanā adhigatabhāvaṃ
aññāpadesena pakāsesi.
                    Migajālattheragāthāvaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 33 page 115-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2625              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2625              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=354              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6742              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]