ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

              355.  9. Jentapurohitaputtattheragāthāvaṇṇanā 2-
      jātimadena mattohantiādikā āyasmato jentattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa putto hutvā nibbatti,
tassa jentoti nāmaṃ ahosi. So vayappatto jātimadena bhogaissariyarūpamadena
ca matto aññe hīḷento garuṭṭhāniyānampi apacitiṃ akaronto mānathaddho vicarati.
So ekadivasaṃ satthāraṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā upasaṅkamanto
"sace maṃ samaṇo gotamo paṭhamaṃ ālapissati, ahampi ālapissāmi. No ce,
@Footnote: 1 Sī. kammavipākā vipallāsiyanti, i. kammavipākavipallāsiyanti
@2 cha.Ma. purohitaputtajentattheragāthāvaṇṇanā
Nālapissāmī"ti cittaṃ uppādetvā upasaṅkamitvā ṭhito bhagavati paṭhamaṃ anālapante
sayampi mānena anālapitvā gamanākāraṃ dassesi. Taṃ bhagavā:-
         "na mānaṃ brāhmaṇa sādhu       atthi kassīdha brāhmaṇa
          yena atthena āgañchi        tamevamanubrūhaye"ti 1-
gāthāya ajjhabhāsi. So "cittaṃ me samaṇo gotamo jānātī"ti abhippasanno
bhagavato pādesu sirasā nipatitvā paramanipaccākāraṃ katvā:-
         "kesu na mānaṃ kayirātha        kesu cassa sagāravo
           kyassa apacitā assu        kyassu sādhu supūjitā"ti 1-
pucchi. Tassa bhagavā:-
         "mātari pitari cāpi           attho jeṭṭhamhi bhātari
          ācariyena catutthamhi         samaṇabrāhmaṇesu ca.
          Tesu na mānaṃ kayirātha        tesu assa sagāravo
          tyassa apacitā assu         tyassu sādhu supūjitā.
          Arahante sītibhūte           katakicce anāsave
          nihacca mānaṃ atthaddho        te namasse anuttare"ti 1-
pañhaṃ vissajjento dhammaṃ desesi. So tāya desanāya sotāpanno hutvā pabbajitvā
vipassanāya kammaṃ karonto arahattaṃ patvā attano paṭipattikittanamukhena aññaṃ
byākaronto:-
         [423] "jātimadena mattohaṃ    bhogaissariyena ca
               saṇṭhānavaṇṇarūpena      madamatto acārihaṃ.
         [424] Nāttano samakaṃ kañci    atirekañca maññisaṃ
               atimānahato bālo     patthaddho ussitaddhajo.
@Footnote: 1 saṃ.sagā. 15/201/214 mānatthaddhasutta
         [425] Mātaraṃ pitarañcāpi      aññepi 1- garusammate
               na kañci abhivādesiṃ     mānatthaddho anādaro.
         [426] Disvā vināyakaṃ aggaṃ    sārathīnaṃ varuttamaṃ
               tapantamiva ādiccaṃ      bhikkhusaṃghapurakkhataṃ.
         [427] Mānaṃ madañca chaḍḍetvā  vippasannena cetasā
               sirasā abhivādesiṃ      sabbasattānamuttamaṃ.
         [428] Atimāno ca omāno   pahīnā susamūhatā
               asmimāno samucchinno   sabbe mānavidhā hatā"ti
imā gāthā  abhāsi.
      Tattha jātimadena mattohanti ahaṃ udicce 2- brāhmaṇakule nibbatto, "na
mādiso ubhato sujāto añño atthī"ti kulamānena matto mānathaddho acārinti 3-
yojanā. Bhogaissariyena cāti vibhavena ādhipaccena ca hetubhūtena bhogasampadañca
issariyasampadañca paṭicca uppannamadena matto ahaṃ acārinti yojanā. Saṇṭhāna-
vaṇṇarūpenāti saṇṭhānaṃ ārohapariṇāhasampatti, vaṇṇo odātasāmatādichavisampatti,
rūpaṃ aṅgapaccaṅgasobhā. Idhāpi vuttanayena yojanā veditabbā. Madamattoti
vuttappakārato aññenapi madena matto.
      Nāttano samakaṃ kañcīti attano samakaṃ sadisaṃ jātiādīhi samānaṃ atirekaṃ
vā kañci na maññisaṃ na maññiṃ, mayā samānampi na maññiṃ, kuto tato
adhikataranti 4- adhippāyo. Atimānahato bāloti bālo ahaṃ tato 5- bālabhāvato
atimānena khatūpahatakusalācāro, tatoeva patthaddho ussitaddhajo thambhavasena garūnampi
nipaccakārassa akaraṇato bhusaṃ thaddho anonamanathaddhajāto ussitamānaddhajo.
@Footnote: 1 pāli. athopi  2 Sī.,i. uditodite 3 i. avacārinti 4 cha.Ma. kuto adhikanti
@5 Sī. atimānahato bāloti tato, i. atimānahato bāloti hataṃ tato
      Vuttamevatthaṃ pākaṭataraṃ kātuṃ "mātaran"tiādi vuttaṃ. Tattha aññeti jeṭṭhabhātu-
ādike samaṇabrāhmaṇe ca. Garusammateti garūti sammate garuṭṭhāniye. Anādaroti
ādararahito.
      Disvā vināyakaṃ agganti evaṃ mānathaddho hutvā vicaranto
diṭṭhadhammikasamparāyikaparamatthehi veneyyānaṃ vinayanato sayambhutāya nāyakabhāvato ca
vināyakaṃ. Sadevake loke sīlādiguṇehi seṭṭhabhāvato aggaṃ. Purisadammānaṃ accantatāya
damanato sārathīnaṃ varuttamaṃ ativiya uttamaṃ byāmappabhādiobhāsena ādiccamiva tapantaṃ
obhāsantaṃ bhikkhusaṃghapurakkhataṃ dhammaṃ desentaṃ sabbasattānaṃ uttamaṃ satthāraṃ disvā
buddhānubhāvena santajjito "ahameva seṭṭho, aññe hīnā"ti pavattamānaṃ
bhogamadādimadañca 1- chaḍḍetvā pahāya vippasannena cetasā sirasā abhivādesinti yojanā.
Kathaṃ panāyaṃ mānathaddho samāno satthu dassanamattena mānaṃ pahāsīti? na kho panetaṃ evaṃ
Daṭṭhabbaṃ. Satthu dassanamattena mānaṃ na pahāsi "na mānaṃ brāhmaṇa sādhū"ti 2- ādikāya
pana desanāya mānaṃ pahāsi. Taṃ sandhāya vuttaṃ "mānaṃ madañca chaḍḍetvā, vipassannena
cetasā. Sirasā abhivādesin"ti. Vippasannena cetasāti ca itthambhūtalakkhaṇe karaṇavacanaṃ
daṭṭhabbaṃ.
      "ahameva seṭṭho"ti pavatto māno atimāno. "ime pana nihīnā"ti aññe
hīnato dahantassa māno "omāno"ti vadanti. "seyyohamasmī"ti pana aññaṃ atikkamitvā
attānaṃ seyyato dahantassa pavatto seyyamāno atimāno. "hīnohamasmī"ti
pavatto hīnamāno omāno. Pahīnā susamūhatāti heṭṭhimamaggehi pahīnā hutvā
aggamaggena suṭṭhu samugghāṭitā. Asmimānoti "esohamasmī"ti khandhe "ahan"ti
gahaṇavasena pavattamāno. Sabbeti na kevalaṃ atimānaomānaasmimānāeva, atha kho
@Footnote: 1 Sī.,i. bhogasampadādimadañca  2 Sī.,i. mānaṃ pahāsīti tameva manubrūhayāti
Seyyassa seyyamānādayo navavidhā antarabhedena anekavidhā ca sabbe mānavidhā
mānakoṭṭhāsā hatā aggamaggena samugghāṭitāti.
                Jentapurohitaputtattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 33 page 118-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2703              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2703              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6757              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]