ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

              355.  9. Jentapurohitaputtattheragāthāvaṇṇanā 2-
      jātimadena mattohantiādikā āyasmato jentattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa putto hutvā nibbatti,
tassa jentoti nāmaṃ ahosi. So vayappatto jātimadena bhogaissariyarūpamadena
ca matto aññe hīḷento garuṭṭhāniyānampi apacitiṃ akaronto mānathaddho vicarati.
So ekadivasaṃ satthāraṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā upasaṅkamanto
"sace maṃ samaṇo gotamo paṭhamaṃ ālapissati, ahampi ālapissāmi. No ce,
@Footnote: 1 Sī. kammavipākā vipallāsiyanti, i. kammavipākavipallāsiyanti
@2 cha.Ma. purohitaputtajentattheragāthāvaṇṇanā

--------------------------------------------------------------------------------------------- page119.

Nālapissāmī"ti cittaṃ uppādetvā upasaṅkamitvā ṭhito bhagavati paṭhamaṃ anālapante sayampi mānena anālapitvā gamanākāraṃ dassesi. Taṃ bhagavā:- "na mānaṃ brāhmaṇa sādhu atthi kassīdha brāhmaṇa yena atthena āgañchi tamevamanubrūhaye"ti 1- gāthāya ajjhabhāsi. So "cittaṃ me samaṇo gotamo jānātī"ti abhippasanno bhagavato pādesu sirasā nipatitvā paramanipaccākāraṃ katvā:- "kesu na mānaṃ kayirātha kesu cassa sagāravo kyassa apacitā assu kyassu sādhu supūjitā"ti 1- pucchi. Tassa bhagavā:- "mātari pitari cāpi attho jeṭṭhamhi bhātari ācariyena catutthamhi samaṇabrāhmaṇesu ca. Tesu na mānaṃ kayirātha tesu assa sagāravo tyassa apacitā assu tyassu sādhu supūjitā. Arahante sītibhūte katakicce anāsave nihacca mānaṃ atthaddho te namasse anuttare"ti 1- pañhaṃ vissajjento dhammaṃ desesi. So tāya desanāya sotāpanno hutvā pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā attano paṭipattikittanamukhena aññaṃ byākaronto:- [423] "jātimadena mattohaṃ bhogaissariyena ca saṇṭhānavaṇṇarūpena madamatto acārihaṃ. [424] Nāttano samakaṃ kañci atirekañca maññisaṃ atimānahato bālo patthaddho ussitaddhajo. @Footnote: 1 saṃ.sagā. 15/201/214 mānatthaddhasutta

--------------------------------------------------------------------------------------------- page120.

[425] Mātaraṃ pitarañcāpi aññepi 1- garusammate na kañci abhivādesiṃ mānatthaddho anādaro. [426] Disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ tapantamiva ādiccaṃ bhikkhusaṃghapurakkhataṃ. [427] Mānaṃ madañca chaḍḍetvā vippasannena cetasā sirasā abhivādesiṃ sabbasattānamuttamaṃ. [428] Atimāno ca omāno pahīnā susamūhatā asmimāno samucchinno sabbe mānavidhā hatā"ti imā gāthā abhāsi. Tattha jātimadena mattohanti ahaṃ udicce 2- brāhmaṇakule nibbatto, "na mādiso ubhato sujāto añño atthī"ti kulamānena matto mānathaddho acārinti 3- yojanā. Bhogaissariyena cāti vibhavena ādhipaccena ca hetubhūtena bhogasampadañca issariyasampadañca paṭicca uppannamadena matto ahaṃ acārinti yojanā. Saṇṭhāna- vaṇṇarūpenāti saṇṭhānaṃ ārohapariṇāhasampatti, vaṇṇo odātasāmatādichavisampatti, rūpaṃ aṅgapaccaṅgasobhā. Idhāpi vuttanayena yojanā veditabbā. Madamattoti vuttappakārato aññenapi madena matto. Nāttano samakaṃ kañcīti attano samakaṃ sadisaṃ jātiādīhi samānaṃ atirekaṃ vā kañci na maññisaṃ na maññiṃ, mayā samānampi na maññiṃ, kuto tato adhikataranti 4- adhippāyo. Atimānahato bāloti bālo ahaṃ tato 5- bālabhāvato atimānena khatūpahatakusalācāro, tatoeva patthaddho ussitaddhajo thambhavasena garūnampi nipaccakārassa akaraṇato bhusaṃ thaddho anonamanathaddhajāto ussitamānaddhajo. @Footnote: 1 pāli. athopi 2 Sī.,i. uditodite 3 i. avacārinti 4 cha.Ma. kuto adhikanti @5 Sī. atimānahato bāloti tato, i. atimānahato bāloti hataṃ tato

--------------------------------------------------------------------------------------------- page121.

Vuttamevatthaṃ pākaṭataraṃ kātuṃ "mātaran"tiādi vuttaṃ. Tattha aññeti jeṭṭhabhātu- ādike samaṇabrāhmaṇe ca. Garusammateti garūti sammate garuṭṭhāniye. Anādaroti ādararahito. Disvā vināyakaṃ agganti evaṃ mānathaddho hutvā vicaranto diṭṭhadhammikasamparāyikaparamatthehi veneyyānaṃ vinayanato sayambhutāya nāyakabhāvato ca vināyakaṃ. Sadevake loke sīlādiguṇehi seṭṭhabhāvato aggaṃ. Purisadammānaṃ accantatāya damanato sārathīnaṃ varuttamaṃ ativiya uttamaṃ byāmappabhādiobhāsena ādiccamiva tapantaṃ obhāsantaṃ bhikkhusaṃghapurakkhataṃ dhammaṃ desentaṃ sabbasattānaṃ uttamaṃ satthāraṃ disvā buddhānubhāvena santajjito "ahameva seṭṭho, aññe hīnā"ti pavattamānaṃ bhogamadādimadañca 1- chaḍḍetvā pahāya vippasannena cetasā sirasā abhivādesinti yojanā. Kathaṃ panāyaṃ mānathaddho samāno satthu dassanamattena mānaṃ pahāsīti? na kho panetaṃ evaṃ Daṭṭhabbaṃ. Satthu dassanamattena mānaṃ na pahāsi "na mānaṃ brāhmaṇa sādhū"ti 2- ādikāya pana desanāya mānaṃ pahāsi. Taṃ sandhāya vuttaṃ "mānaṃ madañca chaḍḍetvā, vipassannena cetasā. Sirasā abhivādesin"ti. Vippasannena cetasāti ca itthambhūtalakkhaṇe karaṇavacanaṃ daṭṭhabbaṃ. "ahameva seṭṭho"ti pavatto māno atimāno. "ime pana nihīnā"ti aññe hīnato dahantassa māno "omāno"ti vadanti. "seyyohamasmī"ti pana aññaṃ atikkamitvā attānaṃ seyyato dahantassa pavatto seyyamāno atimāno. "hīnohamasmī"ti pavatto hīnamāno omāno. Pahīnā susamūhatāti heṭṭhimamaggehi pahīnā hutvā aggamaggena suṭṭhu samugghāṭitā. Asmimānoti "esohamasmī"ti khandhe "ahan"ti gahaṇavasena pavattamāno. Sabbeti na kevalaṃ atimānaomānaasmimānāeva, atha kho @Footnote: 1 Sī.,i. bhogasampadādimadañca 2 Sī.,i. mānaṃ pahāsīti tameva manubrūhayāti

--------------------------------------------------------------------------------------------- page122.

Seyyassa seyyamānādayo navavidhā antarabhedena anekavidhā ca sabbe mānavidhā mānakoṭṭhāsā hatā aggamaggena samugghāṭitāti. Jentapurohitaputtattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 33 page 118-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2703&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2703&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6757              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]