ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  357. 11. Nhātakamunittheragāthāvaṇṇanā
      vātarogābhinītotiādikā āyasmato nhātakamunittherassa 4- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde rājagahe brāhmaṇakule nibbattitvā vayappatto vijjāṭṭhānādīsu
nipphattiṃ gato nhātakalakkhaṇayogena nhātakoti paññāyittha. So
@Footnote: 1 Ma. karoti, i. iriyati        2 Sī.,i. sādhunā sādhu
@3 Sī.,i. ājaññakārinā damito   4 cha.Ma. nhātakamunissa
Tāpasapabbajaṃ pabbajitvā rājagahassa tiyojanappamāṇe ṭhāne araññāyatane nīvārehi
yāpento aggiṃ paricārayamāno vasati. Tassa satthā ghaṭe viya padīpaṃ 1- hadayabbhantare
pajjalantaṃ arahattūpanissayaṃ disvā assamapadaṃ agamāsi. So bhagavantaṃ disvā haṭṭhatuṭṭho
attano upakappananiyāmena āhāraṃ upanesi. Taṃ bhagavā paribhuñji. Evaṃ tayo
divase datvā catutthadivase "bhagavā tumhe paramasukhumālā, kathaṃ iminā āhārena
yāpethā"ti āha. Tassa satthā ariyasantosaguṇaṃ pakāsento dhammaṃ desesi. Tāpaso
taṃ sutvā sotāpanno hutvā pabbajitvā arahattaṃ pāpuṇi. Bhagavā taṃ arahatte
patiṭṭhapetvā gato. So pana tattheva viharanto aparabhāge vātābādhena upadduto
ahosi. Satthā tattha gantvā paṭisanthāramukhena tassa vihāraṃ pucchanto:-
         [435] "vātarogābhinīto tvaṃ     viharaṃ kānane vane
               paviṭṭhagocare 2- lūkhe    kathaṃ bhikkhu karissasī"ti
gāthamāha. Atha thero:-
         [436] "pītisukhena vipulena       pharitvāna samussayaṃ
               lūkhampi abhisambhonto      viharissāmi kānane.
         [437] Bhāvento satta bojjhaṅge indriyāni balāni ca
               jhānasokhummasampanno 3-   viharissaṃ anāsavo.
         [438] Vippamuttaṃ kilesehi       suddhacittaṃ anāvilaṃ
               abhiṇhaṃ paccavekkhanto     viharissaṃ anāsavo.
         [439] Ajjhattañca bahiddhā ca     ye me vijjiṃsu āsavā
               sabbe asesā ucchinnā   na ca uppajjare puna.
         [440] Pañcakkhandhā pariññātā    tiṭṭhanti chinnamūlakā
               dukkhakkhayo anuppatto     natthi dāni punabbhavo"ti
imāhi sesagāthāhi attano vihāraṃ satthu pavedesi.
@Footnote: 1 Ma. ghaṭe dīpasadisaṃ   2 cha.Ma.,i. paviddhagocare   3 pāli. jhānasukhumasampanno
      Tattha jhānasokhummasampannoti jhānasukhumabhāvena samannāgato. Jhānasukhumaṃ nāma
arūpajjhānaṃ, tasmā aṭṭhasamāpattilābhimhīti vuttaṃ hoti. Tena attano ubhatobhāga-
vimuttitaṃ dasseti. Apare panāhu "sokhummanti aggamaggaphalesu adhipaññāsikkhā
adhippetā, tato jhānaggahaṇena 1- attano ubhatobhāgavimuttitaṃ vibhāvetī"ti.
Vippamuttaṃ kilesehīti paṭipassaddhivimuttiyā sabbakilesehi vimuttaṃ, tatoeva
suddhacittaṃ, anāvilasaṅkappatāya anāvilaṃ, tīhipi padehi arahattaphalacittameva vadati.
Sesaṃ heṭṭhā vuttanayameva. Imameva ca therassa aññābyākaraṇaṃ ahosīti.
                   Nhātakamunittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 33 page 124-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2840              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2840              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6784              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]