ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    327. 5. Jambukattheragāthāvaṇṇanā
         pañcapaññāsātiādikā āyasmato jambukattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ
saddahanto bodhirukkhaṃ vanditvā bījanena pūjesi. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane
pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati
tena upaṭṭhiyamāno. Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ
araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā
kappakena kesamassūni ohārāpetvā paṇītabhojanaṃ bhojtevā sundarāni cīvarāni
datvā "idheva bhante vasathā"ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato
khīṇāsavattheraṃ āha "varaṃ te bhikkhu iminā pāpupāsakena upaṭṭhiyamānassa evaṃ
idha vasanato aṅgulīhi kese luñcitvā acelassa sato gūthamuttāhārajīvanan"ti. Evañca
pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ
vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi. Iminā niyāmena yāvatāyukaṃ
Ṭhatvā kālaṅkatvā niraye paccitvā puna gūthamuttāhāro 1- vasitvā tasseva kammassa
vipākāvasesena manussesu uppannopi pañca jātisatāni nigaṇṭho hutvā gūthabhakkho
ahosi.
         Puna imasmiṃ buddhuppāde manussayoniyaṃ nibbattamānopi ariyūpavādabalena
duggatakule nibbattitvā thaññaṃ vā khīraṃ vā sappiṃ vā pāyamāno taṃ chaḍḍetvā
muttameva pivati, odanaṃ bhojiyamāno taṃ chaḍḍetvā gūthameva khādati, evaṃ gūthamuttapari-
bhogena vaḍḍhanto vayappattopi tadeva paribhuñjati. Manussā tato vāretuṃ asakkontā
pariccajiṃsu. So ñātakehi pariccatto naggapabbajjaṃ pabbajitvā na nhāyati,
rajojalladharo kesamassūni luñcitvā aññe iriyāpathe paṭikkhipitvā ekapādena
tiṭṭhati, nimantanaṃ na sādiyati, māsopavāsaṃ adhiṭṭhāya puññatthikehi dinnaṃ bhojanaṃ
māse māse ekavāraṃ kusaggena gahetvā divā jivhaggena lehati, rattiyaṃ pana "allagūthaṃ
sappāṇakan"ti akhāditvā sukkhagūthameva khādati. Evaṃ karontassa pañcapaññāsa-
vassāni vītivattāni mahājano "mahātapo paramappiccho"ti maññamāno tanninno
tappoṇo ahosi.
         Atha bhagavā tassa hadayabbhantare ghaṭe padīpaṃ viya arahattūpanissayaṃ pajjalantaṃ
disvā sayameva tattha gantvā dhammaṃ desetvā sotāpattiphale patiṭṭhāpetvā ehi-
bhikkhūpasampadāya laddhūpasampadaṃ vipassanaṃ ussukkāpetvā arahatte patiṭṭhāpesi.
Ayamettha saṅkhepo, vitthāro pana dhammapade "māse māse kusaggenā"ti gāthā-
vaṇṇanāya 2- vuttanayena veditabbo. Arahatte pana patiṭṭhito parinibbānakāle "ādito
micchā paṭipajjitvāpi sammāsambuddhaṃ nissāya sāvakena adhigantabbaṃ mayā adhigatan"ti
dassento:-
@Footnote: 1 Sī. niraye paccitvā puna gūthaniraye asucimuttāhāro, i. niraye paccitvā puna
@gūthanirayesu gūthamuttāhāro   2 dhammapada.A. 3/153 jambukājīvakavatthu
         [283] "pañcapaññāsa vassāni      rajojallamadhārayiṃ
               bhuñjanto māsikaṃ bhattaṃ      kesamassuṃ alocayiṃ.
         [284] Ekapādena aṭṭhāsiṃ       āsanaṃ parivajjayiṃ
               sukkhagūthāni ca khādiṃ        uddesañca na sādiyiṃ.
         [285] Etādisaṃ karitvāna        bahuṃ duggatigāminaṃ
               vuyhamāno mahoghena       buddhaṃ saraṇamāgamaṃ.
         [286] Saraṇagamanaṃ passa           passa dhammasudhammataṃ
               tisso vijjā anuppattā    kataṃ buddhassa sāsanan"ti
imā catasso gāthā abhāsi.
         Tattha pañcapaññāsa  vassāni, rajojallamadhārayinti naggapabbajjūpagamanena nhāna-
paṭikkhepato pañcādhikāni paññāsavassāni sarīre laggaṃ āgantukareṇusaṅkhātaṃ rajo,
sarīramalasaṅkhātaṃ jallañca kāyena dhāresiṃ. Bhuñjanto māsikaṃ bhattanti rattiyaṃ gūthaṃ
khādanto lokavañcanatthaṃ māsopavāsiko nāma hutvā puññatthikehi dinnaṃ bhojanaṃ
māse māse ekavāraṃ jivhagge ṭhapanavasena bhuñjanto. Alocayinti tādisacchārikā-
pakkhepena sithilamūlaṃ kesamassuṃ aṅgulīhi luñcāpesiṃ. 1-
         Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayinti sabbena sabbaṃ āsanaṃ nisajjaṃ
parivajjesiṃ, tiṭṭhanto ca ubho hatthe ukkhipitvā ekeneva pādena aṭṭhāsiṃ.
Uddesanti nimantanaṃ. Udissakatanti keci. Na sādiyinti na sampaṭicchiṃ,
paṭikkhipinti attho.
         Etādisaṃ karitvāna, bahuṃ duggatigāminanti etādisaṃ evarūpaṃ vipāka-
nibbattanakaṃ duggatigāminaṃ bahuṃ pāpakammaṃ purimajātīsu idha ca katvā uppādetvā.
Vuyhamāno
@Footnote: 1 Sī.,i. muñcāpesiṃ
Mahoghenāti kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ pati-
ākaḍḍhiyamāno. Buddhaṃ saraṇamāgamanti tādisena puññakammacchiddena kicchena
manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ "saraṇan"ti agamāsiṃ, 1- "sammā-
sambuddho bhagavā"ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ passa, passa dhamma-
sudhammatanti āyatanagataṃ mama saraṇagamanaṃ 2- passa, passa sāsanadhammassa ca sudhammataṃ
yohaṃ tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito.
"tisso vijjā"tiādinā taṃ sampattiṃ dasseti. Tenāha 3-:-
               "tissassāhaṃ bhagavato        bodhirukkhaṃ avandihaṃ 4-
                paggayha bījaniṃ tattha        sīhāsanamabījahaṃ. 5-
                Dvenavute ito kappe     sīhāsanamabījahaṃ
                duggatiṃ nābhijānāmi        bījanāya idaṃ phalaṃ.
                Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
                    Jambukattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 33 page 14-17. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=303              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=303              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=327              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6241              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6353              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]