ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  360. 14. Sabbakāmittheragāthāvaṇṇanā
      dvipādakotiādikā āyasmato sabbakāmittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato sāsane uppannaṃ ubbudaṃ sodhetvā paṭipākatikaṃ
ṭhapentaṃ ekaṃ theraṃ disvā "ahampi anāgate ekassa buddhassa sāsane abbudaṃ
sodhetvā paṭipākatikaṃ ṭhapetuṃ samattho bhaveyyan"ti patthanaṃ paṭṭhapetvā tadanurūpāni
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aparinibbuteeva
bhagavati vesāliyaṃ khattiyakule nibbattitvā sabbakāmoti laddhanāmo vayappatto ñātakehi
dārapariggahaṃ kārito nissaraṇajjhāsayatāya gharāvāsaṃ jigucchanto dhammabhaṇḍā-
gārikassa santike pabbajitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ vesāliṃ
@Footnote: 1 khu.sutta. 25/580/450 sallasutta
Upagato ñātigharaṃ agamāsi. Tattha naṃ purāṇadutiyikā pativiyogadukkhitā kisā
dubbaṇṇā analaṅkatā kiliṭṭhavatthanivasanā vanditvā rodamānā ekamantaṃ aṭṭhāsi,
taṃ disvā therassa karuṇāpurassaraṃ mettaṃ upaṭṭhāpayato anubhūtārammaṇe ayonisomanasi
kāravasena sahasā kileso uppajji.
      So tena kasāhi tāḷito ājānīyo viya sañjātasaṃvego tāvadeva susānaṃ
gantvā asubhanimittaṃ uggahetvā tattha paṭiladdhajhānaṃ pādakaṃ katvā vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Athassa sasuro alaṅkatapaṭiyattaṃ dhītaraṃ ādāya mahatā
parivārena naṃ uppabbājetukāmo vihāraṃ agamāsi. Thero tassā adhippāyaṃ ñatvā
attano kāmesu virattabhāvaṃ sabbattha ca anupalittataṃ pakāsento:-
         [453] "dvipādakoyaṃ asuci     duggandho parihīrati
               nānākuṇapaparipūro      vissavanto tato tato.
         [454] Migaṃ nilīnaṃ kūṭena       baḷiseneva ambujaṃ
               vānaraṃ viya lepena     bādhayanti puthujjanaṃ
         [455] Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā
               pañca kāmaguṇā ete   itthīrūpasmi dissare.
         [456] Ye etā upasevanti   rattacittā puthujjanā
               vaḍḍhenti kaṭasiṃ ghoraṃ    ācinanti punabbhavaṃ.
         [457] Yo cetā parivajjeti   sappasseva padā siro
               somaṃ visattikaṃ loke    sato samativattati.
         [458] Kāmesvādīnavaṃ disvā   nekkhammaṃ daṭṭhu khemato
               nissaṭo sabbakāmehi    patto me āsavakkhayo"ti
imā gāthā abhāsi.
      Tattha dvipādakoti yadipi apādakādayopi kāyā asucīyeva, adhikāravasena pana
Ukkaṭaṭhaparicchedena vā evaṃ vuttaṃ. Yasmā vā aññe asucibhūtāpi kāyā
loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upaniyanti, na pana manussakāyo.
Tasmā asucitarasabhāvamassa dassento "dvipādako"ti āha. Ayanti tadā upaṭṭhitaṃ
itthīrūpaṃ sandhāyāha. Asucīti asucieva, na ettha kiñcipi sucīti attho. Dug-
gandho parihīratīti duggandho samāno  pupphagandhādīhi saṅkharitvā pariharīyati. Nānā-
kuṇapaparipūroti kesādianekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhā-
dīhissa jegucchabhāvaṃ paṭicchādetuṃ vāyamantānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi
dvārehi kheḷasiṅghāṇikādīni lomakūpehi ca sedajallikaṃ vissavantoyeva parihīratīti
sambandho.
      Evaṃ jegucchopi samāno cāyaṃ kāyo kūṭādīhi viya migādike attano rūpādīhi
andhaputhujjane vañcetiyevāti dassento "migan"tiādimāha. Tattha migaṃ nilīnaṃ
kūṭenāti pāsavākarādinā 1- kūṭena nilīnaṃ paṭicchannaṃ katvā migaṃ viya nesādo.
Vakkhamāno hi ivasaddo idhāpi ānetvā yojetabbo. Baḷiseneva ambujanti ambujaṃ
macchaṃ āmisabaddhena baḷisena viya bāḷisiko. Vānaraṃ viya  lepenāti rukkhasilādīsu
pakkhittena makukaṭalepena makkaṭaṃ viya migaluddho andhaputhujjanaṃ vañcento bādhentīti.
      Ke pana bādhentīti āha "rūpā saddā"tiādi. Rūpādayo hi pañca kāma-
koṭṭhāsā visesato visabhāgavatthusannissayā vipallāsūpanissayena ayonisomanasikā
rena parikkhittānaṃ andhaputhujjanānaṃ mano ramento kilesavatthutāya anatthāvahabhāvato
te bādhenti nāma. Tena vuttaṃ "rūpā saddā .pe. Itthīrūpasmi dissare"ti.
      Itthiggahaṇaṃ cettha adhikāravasena katanti veditabbaṃ. Tenevāha "ye etā
upasevantī"tiādi. Tassattho:- ye puthujjanā etā itthiyo rattacittā rāgābhibhūta-
cittā upabhogavatthusaññāya upasevanti. Vaḍḍhenti kaṭasiṃ ghoranti te jātiādīhi
nirayādīhi ca ghoraṃ bhayānakaṃ andhabālehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ
@Footnote: 1 Sī. jālavākārādinā, Ma. pāsavākurādinā
Uppattimaraṇādinā vaḍḍhenti. Tenāha "ācinanti punabbhavan"ti.
      Yo cetāti yo pana puggalo etā itthiyo tattha chandarāgassa vikkhambhanena
vā samucchindanena vā attano pādena sappassa siraṃ viya parivajjeti, so sabbaṃ
lokaṃ visajitvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattati.
      Kāmesvādīnavaṃ disvāti "aṭṭhikaṅkalūpamā kāmā bahudukkhā bahupāyāsā"ti-
ādinā 1- vatthukāmesu kilesakāmesu anekākāravokāraṃ ādīnavaṃ dosaṃ disvā.
Nekkhammaṃ daṭṭhu khematoti kāmehi bhavehi ca nikkhantabhāvato nekkhammaṃ pabbajjaṃ
nibbānañca khemato anupaddavato daṭṭhu disvā. Sabbakāmehipi tebhūmikadhammehi nissaṭo
visaṃyutto. Sabbepi tebhūmikā dhammā kāmanīyaṭṭhena kāmā, tehi ca thero visaṃyutto.
Tenāha "patto me āsavakkhayo"ti.
      Evaṃ thero ādito pañcahi gāthāhi dhammaṃ kathetvā chaṭṭhagāthāya aññaṃ
byākāsi. Taṃ sutvā sasuro "ayaṃ sabbattha anupalitto, na sakkā imaṃ kāmesu
patāretun"ti yathāgatamaggeneva gato. Theropi vassasataparinibbute bhagavati upasampadāya
vīsavassasatiko paṭhabyā thero hutvā vesālikehi vajjiputtehi uppāditaṃ sāsanassa
abbudaṃ sodhetvā dutiyaṃ dhammasaṅgītiṃ saṅgāyitvā "anāgate dhammāsokakāle
uppajjanakaṃ abbudaṃ sodhehī"ti tissamahābrahmānaṃ āṇāpetvā anupādisesāya
nibbānadhātuyā parinibbāyi.
                   Sabbakāmittheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   chakkanipātassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 vinaYu.mahā. 2/417/306 pācittiyakaṇḍa, vinaYu.cūḷa. 6/65/83 kammakkhandhaka,
@Ma.mū. 12/234/196 alagaddūpamasutta



             The Pali Atthakatha in Roman Book 33 page 133-136. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3051              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3051              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=360              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6685              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6826              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6826              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]