ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           7. Sattakanipāta
                  361. 1. Sundarasamuddattheragāthāvaṇṇanā
      sattakanipāte alaṅkatātiādikā āyasmato sundarasamuddattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde rājagahe aññatarassa mahāvibhavassa seṭṭhino putto hutvā
nibbatti, samuddotissa nāmaṃ ahosi. Rūpasampattiyā pana 1- sundarasamuddoti paññā-
yittha. So paṭhamavaye ṭhito bhagavato rājagahappavese buddhānubhāvaṃ disvā paṭiladdhasaddho
nissaraṇajjhāsayatāya pabbajitvā laddhūpasampado samādinnadhutadhammo rājagahato sāvatthiṃ
gantvā kalyāṇamittassa santike vipassanācāraṃ uggahetvā kammaṭṭhānaṃ
anuyuñjanto viharati. Tassa mātā rājagahe ussavadivase aññe seṭṭhiputte sapajāpatike
alaṅkatapaṭiyatte ussavakīḷaṃ kīḷante disvā puttaṃ anussaritvā rodati. Taṃ disvā
aññatarā gaṇikā rodanakāraṇaṃ pucchi, sā tassā taṃ kāraṇaṃ kathesi. Taṃ sutvā gaṇikā
"ahaṃ taṃ ānessāmi, passa tāva mama itthībhāvan"ti vatvā "yadi evaṃ taṃyeva
tassa pajāpatiṃ katvā imassa kulassa sāminiṃ karissāmī"ti tāya bahuṃ dhanaṃ datvā
vissajjitā mahatā parivārena sāvatthiṃ gantvā therassa piṇḍāya vicaraṇaṭṭhāne
ekasmiṃ gehe vasamānā divase divase aññehi therassa sakkaccaṃ piṇḍapātaṃ dāpesi.
Alaṅkatapaṭiyattā ca hutvā suvaṇṇapādukā āruyha attānaṃ dassesi. Athekadivasaṃ
gehadvārena gacchantaṃ theraṃ disvā suvaṇṇapādukā omuñcitvā añjaliṃ paggayha
purato gacchantī nānappakāraṃ theraṃ kāmanimantanāya nimantesi. Taṃ sutvā thero
"puthujjanacittaṃ nāma 2- cañcalaṃ, yannūna mayā idāneva ussāho karaṇīyo"ti tattheva
ṭhito bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Taṃ sandhāya vuttaṃ:-
@Footnote: 1 Sī.,i. atirūpasampattiyā pana     2 Ma. cittaṃ nāmetaṃ
         [459] "alaṅkatā suvasanā       māladhārī 1- vibhūsitā
               alattakakatāpādā        pādukāruyha vesikā.
         [460] Pādukā oruhitvāna      purato pañjalīkatā
               sā maṃ saṇhena mudunā     mhitapubbaṃ abhāsatha. 2-
         [461] Yuvāsi tvaṃ pabbajito      tiṭṭhāhi mama sāsane
               bhuñja mānusake kāme     ahaṃ vittaṃ dadāmi te
               saccante paṭijānāmi      aggiṃ vā te harāmahaṃ.
         [462] Yadā jiṇṇā bhavissāma     ubho daṇḍaparāyanā
               ubhopi pabbajissāma       ubhayattha kaṭaggaho.
         [463] Tañca disvāna yācantiṃ     vesikaṃ pañjalīkataṃ
               alaṅkataṃ suvasanaṃ          maccupāsaṃva oḍḍitaṃ.
         [464] Tato me manasīkāro      yoniso udapajjatha
               ādīnavo pāturahu        nibbidā samatiṭṭhatha.
         [465] Tato cittaṃ vimucci me     passa dhammaṃsudhammataṃ
               tisso vijjā anuppattā   kataṃ buddhassa sāsanan"ti.
      Tattha māladhārīti mālādhārinī piḷandhapupphadāmā. 3- Vibhūsitāti ūnaṭṭhānassa
pūraṇavasena pupphehi ceva gandhavilepanādīhi ca vibhūsitagattā. "alaṅkatā"ti iminā
hatthūpagagīvūpagādīhi 4- ābharaṇehi alaṅkaraṇaṃ adhippetaṃ. Alattakakatāpādāti pariṇatajaya-
sumanapupphavaṇṇena lākhārasena rañjitacaraṇayugaḷā. Samāsapadañhetaṃ, "alattakakatapādā"ti
vattabbe gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Asamāsabhāve pana "tassā"ti vacanaseso
veditabbo. Pādukāruyha vesikāti ekā rūpūjīvikā itthī yathāvuttavesā suvaṇṇa-
pādukā paṭimuñcitvā "ṭhitā"ti vacanaseso.
@Footnote: 1 pāli. mālabhārī   2 pāli. mihitapubbamabhāsatha   3 Ma. pilandhadāmā
@4 Sī.,i. hatthūpagapādūpagādīhi
      Pādukā oruhitvānāti pādukāhi otaritvā, suvaṇṇapādukāyo omuñcitvāti
attho. Pañjalīkatāti paggahitaañjalikā sā vesī maṃ. Sāmaṃ vā 1- vacanaparamparaṃ vinā
sayameva abhāsatha. Saṇhenāti maṭṭhena. Mudunāti madhurena. "vacanenā"ti avuttampi
vuttameva hoti abhāsathāti vuttattā.
      Yuvāsi tvaṃ pabbajitoti tvaṃ pabbajanto yuvā daharoyeva hutvā pabbajitosi,
nanu pabbajantena sattame dasake sampatteva pabbajitabbanti dasseti. Tiṭṭhāhi
mama sāsaneti mama vacane tiṭṭha.
      Kiṃ pana tanti āha "bhuñja mānusake kāme"ti. Kāme paribhuñjitukāmassa
rūpasampatti vayasampatti parivārasampatti bhogasampatti  ca icchitabbā. Tattha  "kuto
me bhogasampattī"ti vadeyyāti āha "ahaṃ vittaṃ dadāmi te"ti. "tayidaṃ vacanaṃ
kathaṃ saddahātabban"ti maññeyyāti taṃ saddahāpentī āha "saccaṃ te paṭijānāmi,
aggiṃ vā te harāmahan"ti. "bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te"ti
yadidaṃ mayā paṭiññātaṃ, taṃ ekaṃsena saccameva paṭijānāmi, sace me na pattiyāyasi, 2-
aggiṃ vā te harāmahaṃ aggiṃ haritvā aggipaccayaṃ sapathaṃ karomīti attho. Ubhayattha
kaṭaggahoti amhākaṃ ubhinnaṃ jiṇṇakāle pabbajjanaṃ ubhayattha jayaggāho, yaṃ mayaṃ
yāva daṇḍaparāyanakālā bhoge bhuñjāma, evaṃ idhalokepi bhogehi na jīyāma,
mayaṃ pacchā pabbajissāma, evaṃ paralokepi bhogehi na jīyāmāti adhippāyo. Tatoti
taṃ nimittaṃ, kāmehi nimantentiyā "yuvāsi tvan"tiādinā"yadā jiṇṇā
bhavissāmā"tiādinā ca tassā vesiyā vuttavacanahetu. Taṃ hi vacanaṃ aṅkusaṃ katvā thero
samaṇadhammaṃ karonto sadatthaṃ paripūresi. Sesaṃ heṭṭhā vuttanayameva.
                  Sundarasamuddattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. sā vesī mamaṃ vā       2 Sī. pacceyyāsi



             The Pali Atthakatha in Roman Book 33 page 137-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3130              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3130              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6709              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6850              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6850              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]