ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page140.

362. 2. Lakuṇṭakabhaddiyattheragāthāvaṇṇanā 1- pare ambāṭakārāmetiādikā āyasmato lakuṇṭakabhaddiyattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare mahābhoge kule nibbattitvā vayappatto satthu santike dhammaṃ suṇanto nisinno tasmiṃ khaṇe satthāraṃ ekaṃ bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthento buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā "aho vatāhampi anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ aggo bhaveyyan"ti paṇidhānaṃ akāsi. Bhagavā ca tassa anantarāyataṃ disvā byākaritvā pakkāmi. So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto phussassa bhagavato kāle cittapattakokilo hutvā rājuyyānato madhuraṃ ambaphalaṃ tuṇḍenādāya gacchanto satthāraṃ disvā pasannamānaso "dassāmī"ti cittaṃ uppādesi. Satthā tassa cittaṃ ñatvā pattaṃ gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā taṃ paribhuñji. So kokilo pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi, tena ca puññakammena mañjussaro ahosi. Kassapasammāsambuddhakāle pana cetiye āraddhe kiṃ pamāṇaṃ karoma. Sattayojanappamāṇaṃ. Atimahantametaṃ. Chayojanappamāṇaṃ. Etampi atimahantaṃ. Pañcayojanaṃ catuyojanaṃ tiyojanaṃ dviyojananti vutte ayaṃ tadā jeṭṭhavaḍḍhakī hutvā "etha bho anāgate sukhapaṭijaggiyaṃ kātuṃ vaṭṭatī"ti vatvā rajjuyā parikkhipanto gāvutamatthake ṭhatvā "ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu, cetiyaṃ ekayojanāvaṭṭaṃ yojanubbedhaṃ 2- bhavissatī"ti āha. Te tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena pana kammena nibbattanibbattaṭ- ṭhāne aññehi nīcatarappamāṇo hoti. @Footnote: 1 cha.Ma. lakuṇḍakabhaddiyatthera.... 2 Sī. hoti cetiyaṃ evaṃ tiyojanaṃ catuyojanaṃ

--------------------------------------------------------------------------------------------- page141.

So amhākaṃ satthu kāle sāvatthiyaṃ mahābhogakule nibbatti, bhaddiyotissa nāmaṃ ahosi. Atirassatāya pana lakuṇṭakabhaddiyoti paññāyittha. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi. Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī aññatarā gaṇikā theraṃ disvā dantavidaṃsakaṃ 1- hasi. Thero tassā dantaṭṭhike nimittaṃ gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā anāgāmī ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā dhammasenāpatinā ovadiyamāno arahatte patiṭṭhahi. Tena vuttaṃ apadāne 2-:- "padumuttaro nāma jino sabbadhammāna pāragū 3- ito satasahassamhi loke 4- uppajji nāyako. Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahaddhano jaṅghāvihāraṃ vicaraṃ saṃghārāmaṃ agacchahaṃ. Tadā so lokapajjoto dhammaṃ desesi nāyako madhurassarānaṃ 5- pavaraṃ sāvakaṃ abhikittayi. Taṃ sutvā mudito hutvā kāraṃ katvā mahesino vanditvā satthuno pāde taṃ ṭhānamabhipatthayiṃ. Tadā buddho viyākāsi saṃghamajjhe vināyako anāgatamhi addhāne lacchase taṃ manorathaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena 6- satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito bhaddiyo nāma nāmena hessati satthu sāvako. @Footnote: 1 Ma. dantavivaraṇaṃ 2 khu.apa. 33/131/219 (syā) 3 cha.Ma. sabbadhammesu cakkhumā @4 cha.Ma. kappe 5 cha.Ma. mañjussarānaṃ 6 ka. nāmena

--------------------------------------------------------------------------------------------- page142.

Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Dvenavute ito kappe phusso uppajji nāyako durāsado duppasaho sabbalokuttamo jino. Caraṇena ca sampanno brahā uju patāpavā hitesī sabbasattānaṃ bahuṃ mocesi bandhanā. Nandārāmavane tassa ahosiṃ phussakokilo gandhakuṭisamāsanne ambarukkhe vasāmahaṃ. Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ disvā cittaṃ pasādetvā mañjunābhinikūjahaṃ. Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ ambapiṇḍaṃ gahetvāna sambuddhassopanāmayiṃ. Tadā me cittamaññāya mahākāruṇiko jino upaṭṭhākassa hatthato pattaṃ paggaṇhi nāyako. Adāsiṃ haṭṭhacittohaṃ ambapiṇḍaṃ mahāmune patte pakkhippa pakkhehi pañjaliṃ katvāna mañjunā. Sarena rajanīyena savanīyena vaggunā vassanto buddhapūjatthaṃ nīḷaṃ 1- gantvā nipajjahaṃ. Tadā muditacittaṃ maṃ buddhapemagatāsayaṃ sakuṇagghi upāgantvā ghātayī duṭṭhamānaso. Tato cutohaṃ tusite anubhotvā mahāsukhaṃ manussayonimāgacchiṃ tassa kammassa vāhasā. Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. @Footnote: 1 pāli. niddaṃ

--------------------------------------------------------------------------------------------- page143.

Sāsanaṃ jotayitvā so abhibhuyya kutitthiye vinayitvāna veneyye nibbuto so sasāvako. Nibbute tamhi lokagge pasannā janatā bahū pūjanatthāya buddhassa thūpaṃ kubbanti satthuno. Sattayojanikaṃ thūpaṃ sattaratanabhūsitaṃ kāressāma 1- mahesissa iccevaṃ mantayanti te. Kikino kāsirājassa tadā senāya nāyako hutvāhaṃ appamāṇassa pamāṇaṃ cetiye vadiṃ. Tadā te mama vākyena cetiyaṃ yojanuggataṃ akaṃsu naravīrassa nānāratanabhūsitaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. Purappavese sugataṃ disvā vimhitamānaso pabbajitvāna na ciraṃ arahattamapāpuṇiṃ. Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammunā lakuṇṭakasarīrohaṃ jāto paribhavāraho. Sarena madhurenāhaṃ pūjetvā isisattamaṃ mañjussarānaṃ bhikkhūnaṃ aggattamanupāpuṇiṃ. Phaladānena buddhassa guṇānussaraṇena ca sāmaññaphalasampanno viharāmi anāsavo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. @Footnote: 1 cha.Ma. karissāma

--------------------------------------------------------------------------------------------- page144.

Aparabhāge aññaṃ byākaronto:- [466] "pare ambāṭakārāme vanasaṇḍamhi bhaddiyo samūlaṃ taṇhamabbuyha tattha bhaddova jhāyati. 1- [467] Ramanteke mudiṅgehi vīṇāhi paṇavehi ca ahañca rukkhamūlasmiṃ rato buddhassa sāsane. [468] Buddho ce me varaṃ dajjā so ca labbhetha me varo gaṇhehaṃ sabbalokassa niccaṃ kāyagatāsatin"ti imā tisso gāthā abhāsi. Tattha pareti seṭṭhe adhike, visiṭṭheti attho. Adhikavācī hi ayaṃ parasaddo "paraṃ viya mattāyā"tiādīsu 2- viya. Ambāṭakārāmeti evaṃnāmake ārāme, so kira chāyūdakasampanno vanasaṇḍamaṇḍito ramaṇīyo hoti, tena "pare"ti visesetvā vutto. "ambāṭakavane 3- ambāṭakehi abhilakkhitavane"ti ca vadanti. Vanasaṇḍamhīti vanagahane, ghananicitarukkhagacchalatāsamūhe vaneti attho. Bhaddiyoti evaṃnāmako, attānameva thero aññaṃ viya vadati. Samūlaṃ taṇhamabbuyhāti taṇhāya mūlaṃ nāma avijjā, tasmā sāvijjaṃ taṇhaṃ aggamaggena samugghāṭetvāti attho. Tattha bhaddova jhāyatīti lokuttarehi sīlādīhi bhaddo sundaro tasmiṃyeva vanasaṇḍe katakiccatāya diṭṭhadhammasukha- vihāravasena aggaphalajhānena jhāyati. Phalasukhena ca jhānasamāpattīhi ca vītināmetīti attano vivekaratiṃ dassetvā "ramanteke"ti gāthāyapi byatirekamukhena tamevatthaṃ dasseti. Tattha mudiṅgehīti aṅgikādīhi murajehi. 4- Vīṇāhīti nandinīādīhi vīṇāhi. Paṇavehīti turiyehi ramanti eke kāmabhogino, sā pana 5- tesaṃ rati anariyā anatthasaṃhitā. Ahañcāti ahaṃ pana, ekako buddhassa bhagavato sāsane rato, tatoeva rukkhamūlasmiṃ rato abhirato viharāmīti attho. @Footnote: 1 pāli. jhiyāyati 2 Sī. attāyātiādīsu, i. attā viyātiādīsu @3 Sī.,i. tena parena visesetvā vutte ambāṭake vane 4 Sī.,i. pokkharehi @5 Ma. sāsane

--------------------------------------------------------------------------------------------- page145.

Evaṃ attano vivekābhiratiṃ kittetvā idāni yaṃ kāyagatāsatikammaṭṭhānaṃ bhāvetvā arahattaṃ patto, tassa pasaṃsanatthaṃ "buddho ce me"ti gāthamāha. Tassattho:- sace buddho bhagavā "ekāhaṃ bhante bhagavantaṃ varaṃ yācāmī"ti mayā yācito "atikkantavarā kho bhikkhu tathāgatā"ti apaṭikkhipitvā mayhaṃ yathāyācitaṃ varaṃ dadeyya, so ca varo mamādhippāyapūrako labbhetha mayhaṃ manorathaṃ matthakaṃ pāpeyyāti thero parikappa- vasena vadati. "bhante sabbo loko sabbakālaṃ kāyagatāsatikammaṭṭhānaṃ bhāvetū"ti, "sabbalokassa niccaṃ kāyagatāsati bhāvetabbā"ti katvā varaṃ gaṇhe ahanti dassento āha "gaṇhehaṃ sabbalokassa, niccaṃ kāyagatāsatin"ti. Idāni aparikkhaṇagarahāmukhena 1- parikkhaṇaṃ pasaṃsanto:- [469] "ye maṃ rūpena pāmiṃsu ye ca ghosena anvagū chandarāgavasūpetā na maṃ jānanti te janā. [470] Ajjhattañca na jānāti bahiddhā ca na passati samantāvaraṇo bālo sa ve ghosena vuyhati. [471] Ajjhattañca na jānāti bahiddhā ca vipassati bahiddhā phaladassāvī sopi ghosena vuyhati. [472] Ajjhattañca pajānāti bahiddhā ca vipassati anāvaraṇadassāvī na so ghosena vuyhatī"ti imā catasso gāthā abhāsi. Tattha ye maṃ rūpena pāmiṃsūti ye janā aviddasū mama rūpena apasādikena nihīnena "ākārasadisī paññā"ti dhammasarīrena ca maṃ nihīnaṃ pāmiṃsu, "orako ayan"ti hīḷentā paricchindanavasena maññiṃsūti attho. Ye ca ghosena anvagūti ye ca sattā ghosena mañjunā maṃ sambhāvanāvasena anugatā bahu maññiṃsu, @Footnote: 1 Sī.,i. aparikkhakagarahāmukhena parikkhake

--------------------------------------------------------------------------------------------- page146.

Taṃ tesaṃ micchā, na hi ahaṃ rūpamattena avamantabbo, ghosamattena vā na bahuṃ mantabbo, tasmā chandarāgavasūpetā, na maṃ jānanti te janāti te duvidhāpi janā 1- chandarāgassa vasaṃ upetā appahīnachandarāgā sabbaso pahīnachandarāgaṃ maṃ na jānanti. Avisayo tesaṃ mādiso ajjhattaṃ bahiddhā ca apariññātavatthutāyāti dassetuṃ "ajjhattan"tiādi vuttaṃ. Ajjhattanti attano santāne khandhāyatanādidhammaṃ. Bahiddhāti parasantāne. Athavā ajjhattanti mama abbhantare asekkhasīlakkhandhādiṃ. Bahiddhāti mameva ākappasampattiyādiyuttaṃ bahiddhā rūpadhammappavattiṃ cakkhuviññāṇā- dippavattiṃ ca. Samantāvaraṇoti evaṃ ajjhattañca bahiddhā ca ajānanena samantato āvaraṇayutto āvaṭañāṇagatiko. Sa ve ghosena vuyhatīti so paraneyyabuddhiko bālo ghosena paresaṃ vacanena vuyhati niyyati ākaḍḍhiyati. Bahiddhā ca vipassatīti yo ca vuttanayena ajjhattaṃ na jānāti, bahiddhā pana sutānusārena ākappasampattiādiupadhāraṇena vā visesato passati. "guṇavisesayutto siyā"ti maññati, sopi bahiddhā phaladassāvī nayaggāhena phalamattaṃ gaṇhanto vuttanayena ghosena vuyhati, sopi mādise na jānātīti attho. Yo pana ajjhattañca khīṇāsavassa abbhantare asekkhasīlakkhandhādiguṇaṃ jānāti, bahiddhā cassa paṭipattisallakkhaṇena visesato guṇavisesayogaṃ passati. Anāvaraṇadassāvī kenaci anāvaṭo hutvā ariyānaṃ guṇe daṭṭhuṃ ñātuṃ samattho, na so ghosamattena vuyhati yāthāvato dassanatoti lakuṇṭakabhaddiyattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. maṃ jānantīti te duvidhāpi


             The Pali Atthakatha in Roman Book 33 page 140-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3199&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3199&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=362              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6865              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6865              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]