ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page147.

363. 3. Bhaddattheragāthāvaṇṇanā ekaputtotiādikā āyasmato bhaddattherassa gāthā. Kā uppatti? ayaṃ kira padumuttaraṃ bhagavantaṃ bhikkhusaṃghañca satasahassaparimāṇaṃ cīvarādīhi catūhi paccayehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti, nibbattamāno ca 1- aputtakesu mātāpitūsu devatāyācanādīni katvāpi alabhantesu satthāraṃ upasaṅkamitvā "sace bhante mayaṃ ekaṃ puttaṃ lacchāma, taṃ tumhākaṃ dāsatthāya dassāmā"ti vatvā āyācitvā gatesu satthu adhippāyaṃ ñatvā aññataro devaputto khīṇāyuko hutvā ṭhito sakkena devaraññā "amukasmiṃ kule nibbattāhī"ti āṇatto tattha nibbatti, bhaddotissa nāmaṃ akaṃsu. Taṃ sattavassuddesikaṃ jātaṃ mātāpitaro alaṅkaritvā bhagavato santikaṃ netvā "ayaṃ so bhante tumhe āyācitvā laddhadārako, imaṃ tumhākaṃ niyyātemā"ti 2- āhaṃsu. Satthā ānandattheraṃ āṇāpesi "imaṃ pabbājehī"ti. Āṇāpetvā ca gandhakuṭiṃ pāvisi. Thero taṃ pabbājetvā saṅkhepena vipassanāmukhaṃ ācikkhi, so upanissayasampannattā vipassanāya kammaṃ karonto suriye anoggateyeva bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3-:- "padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ upeti janatā sabbā sabbalokagganāyakaṃ. Sattukañca baddhakañca 4- āmisaṃ pānabhojanaṃ dadanti satthuno sabbe puññakkhette anuttare. Ahampi dānaṃ dassāmi devadevassa tādino buddhaseṭṭhaṃ nimantetvā saṃghampi ca anuttaraṃ. @Footnote: 1 Sī.,i. nibbattamānova 2 potthakesu niyyādemāti pāṭho dissati @3 khu.apa. 32/54137 bhaddiyakāḷigodhāyaputtattherāpadāna 4 pāli. pavākañca

--------------------------------------------------------------------------------------------- page148.

Uyyojitā mayā cete nimantesuṃ tathāgataṃ kevalaṃ bhikkhusaṃghañca puññakkhettaṃ anuttaraṃ. Satasahassapallaṅkaṃ sovaṇṇaṃ gonakatthataṃ tūlikāpaṭalikāya khomakappāsikehi ca mahārahaṃ paññāpayiṃ āsanaṃ buddhayuttakaṃ. Padumuttaro lokavidū devadevo narāsabho bhikkhusaṃghaparibyūḷho mama dvāramupāgami. Paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ pasannacitto sumano atināmayi sagharaṃ 1- bhikkhūnaṃ satasahassaṃ buddhañca lokanāyakaṃ pasannacitto sumano paramannena tappayiṃ. Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Yenidaṃ āsanaṃ dinnaṃ sovaṇṇaṃ gonakatthataṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. Catusattatikkhattuṃ so devarajjaṃ karissati anubhossati sampattiṃ accharāhi purakkhato. Padesarajjaṃ sahassaṃ vasudhaṃ āvasissati ekapaññāsakkhattuñca cakkavattī bhavissati. Sabbāsu bhavayonīsu uccākulī bhavissati so ca pacchā pabbajitvā sukkamūlena codito. Bhaddiyo nāma nāmena hessati satthu sāvako vivekamanuyuttomhi pantasenanivāsahaṃ phalañcādhigataṃ 2- sabbaṃ cattaklesomhi ajjahaṃ. @Footnote: 1 cha.Ma. abhināmayiṃ saṃgharaṃ 2 pāli. phalaṃ vādhigataṃ

--------------------------------------------------------------------------------------------- page149.

Mama sabbaṃ abhiññāya sabbaññū lokanāyako bhikkhusaṃghe nisīditvā etadagge ṭhapesi maṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Tassa bhagavā chaḷabhiññuppattiṃ ñatvā "ehi bhaddā"ti āha. So tāvadeva satthāraṃ upasaṅkamitvā vanditvā pañjaliko satthu samīpe aṭṭhāsi, sāeva cassa upasampadā ahosi, buddhūpasampadā nāma kiresā. Thero jātito paṭṭhāya attano pavattiyā kathanamukhena aññaṃ byākaronto:- [473] "ekaputto ahaṃ āsiṃ piyo mātu piyo pitu bahūhi vatacariyāhi 1- laddho āyācanāhi ca. [474] Te ca maṃ anukampāya atthakāmā hitesino ubho pitā ca mātā ca buddhassa upanāmayuṃ. [475] Kicchā laddho ayaṃ putto sukhumālo sukhedhito imaṃ dadāma te nātha jinassa paricārakaṃ. [476] Satthā ca maṃ paṭiggayha ānandaṃ etadabravi pabbājehi imaṃ khippaṃ hessatyājāniyo ayaṃ. [477] Pabbājetvāna maṃ satthā vihāraṃ pāvisī jino anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me. [478] Tato satthā niraṅkatvā 2- paṭisallānavuṭṭhito ehi bhaddāti maṃ āha sā me āsūpasampadā. [479] Jātiyā sattavassena laddhā me upasampadā tisso vijjā anuppattā aho dhammasudhammatā"ti imā gāthā abhāsi. @Footnote: 1 Sī. vatacariyehi 2 cha.Ma. nirākatvā

--------------------------------------------------------------------------------------------- page150.

Tattha vatacariyāhīti "evaṃ katvā puttaṃ labhissathā"ti vuttaṃ samaṇabrāhmaṇānaṃ vacanaṃ sutvā khīraṃ pāyitvā anasanādivatacaraṇehi. Āyācanāhīti devatāyācanāhi satthuāyācanāya ca, idameva cettha kāraṇaṃ, itaraṃ thero mātāpitūnaṃ paṭipatti- dassanatthañceva kicchaladdhabhāvadassanatthañca vadati. Teti mātāpitaro. Upanāmayunti upanāmesuṃ. Sukhedhitoti sukhasaṃvaḍḍhito. Teti tuyhaṃ. Paricārakanti kiṃ kāraṃ. Hessatyājāniyo ayanti ayaṃ dārako mama sāsane ājānīyo bhavissati. Tasmā khippaṃ ajjeva pabbājehīti etaṃ abravi āha. Pabbājetvānāti ānandattherena pabbājetvā. Vihāranti gandhakuṭiṃ. Anoggatasmiṃ suriyasminti suriye anatthaṅgateyeva. Tato cittaṃ vimucci meti tato vipassanārambhato paraṃ na cireneva khaṇena sabbāsavehi me cittaṃ vimucci, khīṇāsavo ahosiṃ. Tatoti mama āsavakkhayato pacchā. Niraṅkatvāti attanā samāpannaṃ phalasamāpattiṃ appetvā tato vuṭṭhāya. Tenāha "paṭisallānavuṭṭhito"ti. Sā me āsūpasampadā"ti yā maṃ 1- uddissa "ehi bhaddā"ti satthu vācā pavattā, sāeva me mayhaṃ upasampadā āsi. Evaṃ jātiyā sattavassena, laddhā me upasampadāti sātisayaṃ satthārā attano kataṃ anuggahaṃ sāsanassa ca niyyānikataṃ dasseti. Tenāha "aho dhammasudhammatā"ti. Ettha ca "cittaṃ vimucci me"ti khīṇāsavabhāvaṃ pakāsetvāpi puna "tisso @Footnote: 1 i. sā maṃ

--------------------------------------------------------------------------------------------- page151.

Vijjā anuppattā"ti lokiyābhiññekadesadassanaṃ chaḷabhiññabhāvavibhāvanatthaṃ. Tenāha apadāne "../../bdpicture/chaḷabhiññā sacchikatā"ti. Bhaddattheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 147-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3365&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3365&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=363              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6744              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6882              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6882              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]