ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page160.

8. Aṭṭhakanipāta 366. 1. Mahākaccāyanattheragāthāvaṇṇanā aṭṭhakanipāte kammaṃ bahukantiādikā āyasmato mahākaccāyanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā vuḍḍhippatto 1- ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā sayampi taṃ ṭhānaṃ patthento paṇidhānaṃ katvā dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto satthāraṃ himavantapabbate ekasmiṃ vanasaṇḍe nisinnaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññakammena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati suvaṇṇacetiyakaraṇaṭṭhāne satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā "bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū"ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño 2- caṇḍapajjotassa purohitagehe nibbatti, tassa nāmaggahaṇadivase mātā "mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā āgato"ti kañcanamāṇavotveva nāmaṃ akāsi. So vuḍḍhimanvāya tayo vede uggahetvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyanoti paññāyittha. @Footnote: 1 cha.Ma. vuddhippatto 2 Sī. udenarañño

--------------------------------------------------------------------------------------------- page161.

Taṃ rājā caṇḍapajjoto buddhuppādaṃ sutvā "ācariya tvaṃ tattha gantvā satthāraṃ idhānehī"ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ deseti, desanāpariyosāne so sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 1-:- "padumuttaro nāma jino anejo ajitaṃ jayo satasahasse kappānaṃ ito uppajji nāyako. Vīro kamalapattakkho sasaṅkavimalānano kañcanatacasaṅkāso 2- ravidittisamappabho. Sattanettamanohārī varalakkhaṇabhūsito sabbavākyapathātīto manujāmarasakkato. Sambuddho bodhayaṃ satte vāgīso 3- madhurassaro karuṇānibandhasantāno parisāsu visārado. Deseti madhuraṃ dhammaṃ catusaccūpasaṃhitaṃ nimugge mohapaṅkamhi samuddharati pāṇine. Tadā ekacaro hutvā tāpaso himavālayo nabhasā mānusaṃ lokaṃ gacchanto jinamaddasaṃ. Upecca santikaṃ tassa assosiṃ dhammadesanaṃ vaṇṇayantassa vīrassa sāvakassa mahāguṇaṃ. Saṅkhittena mayā vuttaṃ vitthārena pakāsayaṃ parisaṃ mañca toseti yathā kaccāyano ayaṃ. Nāhaṃ evamidhekaccaṃ aññaṃ passāmi sāvakaṃ tasmā tadagge esaggo evaṃ dhāretha bhikkhavo. @Footnote: 1 khu.apa. 33/121/179 (syā) 2 cha.Ma. kanakācalasaṅkāso 3 pāli. vātiho

--------------------------------------------------------------------------------------------- page162.

Tadāhaṃ vimhito hutvā sutvā vākyaṃ manoramaṃ himavantaṃ gamitvāna āhitvā pupphasañcayaṃ. Pūjetvā lokasaraṇaṃ taṃ ṭhānamabhipatthayiṃ tadā mamāsayaṃ ñatvā byākāsi sa raṇañjaho. 1- Passathetaṃ isivaraṃ niddhantakanakattacaṃ udaggalomamānasaṃ 2- acalaṃ pañjaliṃ ṭhitaṃ. Hāsaṃ supuṇṇanayanaṃ buddhavaṇṇagatāsayaṃ dhammajaṃ uggahadayaṃ amatāsittasannibhaṃ. Kaccāyanassa guṇaṃ sutvā taṃ ṭhānaṃ patthayaṃ ṭhito anāgatamhi addhāne gotamassa mahāmune. Tassa dhammesu dāyādo oraso dhammanimmito kaccāyano nāma nāmena hessati satthu sāvako. Bahussuto mahāñāṇī adhippāyavidū mune pāpuṇissati taṃ ṭhānaṃ yathāyaṃ byākato mayā. Satasahassito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Duve bhave saṃsarāmi devatte atha mānuse aññaṃ gatiṃ na gacchāmi 3- buddhapūjāyidaṃ phalaṃ. Duve kule pajāyāmi khattiye atha brāhmaṇe nīce kule na jāyāmi buddhapūjāyidaṃ phalaṃ. Pacchime ca bhave dāni jāto ujjeniyaṃ pure pajjotassa ca caṇḍassa purohitadijādhino. Putto tiriṭivacchassa nipuṇo vedapāragū mātā ca candimā nāma kaccānohaṃ varattaco. @Footnote: 1 pāli. byākāsi saraṇālayo 2 cha.Ma. uddhaggalomaṃ pīṇaṃsaṃ 3 pāli. na jānāmi

--------------------------------------------------------------------------------------------- page163.

Vīmaṃsanatthaṃ buddhassa bhūmipālena pesito disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ. Sutvā ca vimalaṃ vākyaṃ gatipaṅkavisosanaṃ pāpuṇiṃ amataṃ santaṃ sesehi saha sattahi. Adhippāyavidū jāto sugatassa mahāmate ṭhapito etadagge ca susamiddhamanoratho. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesa- massukā iddhimayapattacīvaradharā vassasaṭṭhikattherā 1- viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī"ti satthu ārocesi. Satthā "tvaṃyeva bhikkhu tattha gaccha, tayi gatepi rājā pasīdissatī"ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva gato. So ekadivasaṃ sambahule bhikkhū samaṇadhammaṃ pahāya kammārāme saṅgaṇikārāme rasataṇhānugate ca pamādavihārino disvā tesaṃ ovādavasena:- [494] "kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame so ussukko rasānugiddho atthaṃ riñcati yo sukhādhivāho. [495] Paṅkoti hi naṃ avedayuṃ yāyaṃ vandanapūjanā kulesu sukhumaṃ sallaṃ durubbahaṃ sakkāro kāpurisena dujjaho"ti dve gāthā abhāsi. Tattha kammaṃ bahukaṃ na kārayeti navāvāsakārāpanādiṃ samaṇadhammakaraṇassa paribandhabhūtaṃ 2- mahantaṃ navakammaṃ na paṭṭhapeyya, khuddakaṃ appasamārambhaṃ @Footnote: 1 potthakesu vassasatikattherāti pāṭho dissati 2 Sī.,i. paripanthabhūtaṃ

--------------------------------------------------------------------------------------------- page164.

Khaṇḍaphullapaṭisaṅkharaṇādiṃ satthu vacanapaṭipūjanatthaṃ kātabbameva. Parivajjeyya jananti gaṇa- saṅgaṇikavasena janaṃ vivajjeyya. Jananti vā yādisaṃ saṃsevato bhajato payirupāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, tādisaṃ akalyāṇamittabhūtaṃ janaṃ parivajjeyya. Na uyyameti paccayuppādanatthaṃ kulasaṅgaṇhanavasena na vāyameyya, yasmā so ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāhoti yo 1- rasānugiddho rasataṇhāvasiko bhikkhu paccayuppādanapasuto, so kulasaṅgaṇhanatthaṃ ussukko, tesu sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā yogaṃ 2- āpajjati, yo sukhādhivāho samathavipassanāmaggaphalanibbānasukhāvaho sīlādiattho, taṃ riñcati pajahati, ekaṃsena attānaṃ tato vivecetīti attho. Evaṃ paṭhamagāthāya "kammārāmataṃ saṅgaṇikārāmataṃ paccayagedhañca vajjethā"ti ovaditvā idāni sakkārābhilāsaṃ garahanto dutiyaṃ gāthamāha. Tassattho:- yā ayaṃ bhikkhāya upagatānaṃ pabbajitānaṃ kulesu gehavāsīhi guṇasambhāvanāya kariyamānā vandanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malinabhāvakaraṇaṭṭhena ca "paṅko kaddamoti buddhādayo ariyā pavedayuṃ 3- abbhaññaṃsu pavedesuṃ vā, yasmā ca apariññātakkhandhānaṃ andhaputhujjanānaṃ sakkārābhilāsaṃ duviññeyyasabhāvatāya pīḷājananato anto tudanato duruddharaṇato ca sukhumaṃ sallaṃ durubbahaṃ pavedayuṃ, 3- tatoeva sakkāro kāpurisena dujjaho duppajaheyyo tassa pahānapaṭipattiyā appaṭipajjanato. Sakkārābhilāsappahānena hi sakkāro pahīno hoti, tasmā tassa pahānāya āyogo karaṇīyoti dasseti. [496] "na parassupaṇidhāya kammaṃ maccassa pāpakaṃ attanā taṃ na seveyya kammabandhū hi mātiyā. [497] Na pare vacanā coro na pare vacanā muni attā ca naṃ yathā vedi devāpi naṃ tathā vidū. @Footnote: 1 Sī.,i. sukhādhivāho yo 2 Sī.,i. uyyogaṃ 3 Sī.,i. avedayuṃ

--------------------------------------------------------------------------------------------- page165.

[498] Pare ca na vijānanti mayamettha yamāmase ye ca tattha vijānanti tato sammanti medhagā. [499] Jīvate vāpi sappañño api vittaparikkhayo paññāya ca alābhena vittavāpi na jīvati. [500] Sabbaṃ suṇāti sotena sabbaṃ passati cakkhunā na ca diṭṭhaṃ sutaṃ dhīro sabbaṃ ujjhitumarahati. [501] Cakkhumāssa yathā andho sotavā badhiro yathā paññavāsassa yathā mūgo balavā dubbaloriva atha atthe samuppanne sayetha matasāyikan"ti imā cha gāthā rañño pajjotassa ovādavasena abhāsi. So kira brāhmaṇe saddahitvā pasughātayaññaṃ 1- kāreti, kammaṃ asodhetvāva acore corasaññāya 2- daṇḍeti, aṭṭakaraṇe ca 3- assāmike sāmike karoti, sāmike ca assāmike. Tato naṃ thero vivecetuṃ "na parassā"tiādinā cha gāthā abhāsi. Tattha na parassupaṇidhāya, kammaṃ maccassa pāpakanti parassa maccassa sattassa upaṇidhāya uddissa kāraṇaṃ katvā pāpakaṃ vadhabandhādikammaṃ na seveyya, parena na kārāpeyyāti attho. Attanā taṃ na seveyyāti attanāpi taṃ pāpakaṃ na kareyya. Kasmā? kammabandhū hi mātiyā ime mātiyā maccā kammadāyādā, tasmā attanā ca kiñci pāpakammaṃ na kareyya, parenapi na kārāpeyyāti attho. Na pare vacanā coroti attanā coriyaṃ akatvā paravacanā parassa vacanamattena coro nāma na hoti, tathā na pare vacanā muni parassa vacanamattena muni suvisuddhakāyavacīmanosamācāro na hoti. Ettha hi pareti vibhattialopaṃ katvā niddeso. @Footnote: 1 Sī.,i. pasughātayaññe 2 Sī.,i. corasañño 3 Sī.,i. atthakaraṇe ca

--------------------------------------------------------------------------------------------- page166.

Keci pana "paresanti vattabbe pareti saṃkāralopaṃ 1- katvā niddiṭṭhan"ti vadanti. Attā ca naṃ yathā vedīti naṃ sattaṃ tassa attā cittaṃ yathā "ahaṃ 2- parisuddho aparisuddho vā"ti yāthāvato avedi jānāti. 3- Devāpi naṃ tathā vidūti visuddhidevā upapattidevā ca tathā vidū vidanti jānanti, tasmā sayaṃ tādisā devā ca pamāṇaṃ suddhāsuddhānaṃ suddhāsuddhabhāvajānane, na ye keci icchādosaparetā sattāti adhippāyo. Pareti paṇḍite ṭhapetvā tato aññe, kusalākusalasāvajjānavajjaṃ kammaṃ kammaphalaṃ 4- kāyassa asubhataṃ saṅkhārānaṃ aniccataṃ ajānantā idha pare nāma. Te mayamettha imasmiṃ jīvaloke yamāma uparamāma, "satataṃ samitaṃ maccu santikaṃ gacchāmā"ti na jānanti. Ye ca tattha vijānantīti ye ca tattha paṇḍitā "mayaṃ maccu samīpaṃ gacchāmā"ti vijānanti. Tato sammanti medhagāti evaṃ hi te jānantā medhagānaṃ paravihiṃsanānaṃ vūpasamāya paṭipajjanti, attanā pare ca aññe na medhanti na bādhentīti attho. Tvaṃ pana jīvitanimittaṃ acore core karontopi daṇḍanena, sāmike assāmike karontopi dhanajāniyā bādhasi paññāvekallato. Tathā akarontopi jīvate vāpi sappañño, api vittaparikkhayo parikkhīṇadhanopi sappaññajātiko itarītarasantosena santuṭṭho anavajjāya jīvikāya jīvatiyeva. Tassa hi jīvitaṃ nāma. Tenāha bhagavā "paññājīviṃ jīvitamāhu seṭṭhan"ti. 5- Dummedhapuggalo pana paññāya ca alābhena 6- diṭṭhadhammikaṃ samparāyikañca atthaṃ virādhento vittavāpi na jīvati garahādipavattiyā jīvanto nāma na hoti, anupāyaññutāya 7- yathādhigataṃ dhanaṃ nāsento jīvitampi sandhāretuṃ na sakkotiyeva. Imā kira catassopi gāthā thero supinantena 8- rañño kathesi. Rājā supinaṃ @Footnote: 1 Sī.,i. sakāralopaṃ 2 i.,Ma. ayaṃ 3 Sī. anveti ājānāti @4 Sī.,i....sāvajjānavajjakammaphalaṃ 5 saṃ.sagā. 15/73/48 vittasutta, @246/258 āḷavakasutta, khu.sutta. 25/184/370 āḷavakasutta @6 Sī.,i. abhāvena 7 Sī. anupacitapaññatāya 8 Sī.,i. supinante

--------------------------------------------------------------------------------------------- page167.

Disvā theraṃ namassantoyeva pabujjhitvā pabhātāya rattiyā theraṃ upasaṅkamitvā vanditvā attanā diṭṭhaniyāmena supinaṃ kathesi. Taṃ sutvā thero tā gāthā paccanubhāsitvā "sabbaṃ suṇātī"tiādinā dvīhi gāthāhi rājānaṃ ovadi. Tattha sabbaṃ suṇāti sotenāti idha sotabbaṃ saddaṃ āpāthagataṃ sabbaṃ subhāsitaṃ dubbhāsitañca abadhiro sotena suṇāti. Tathā sabbaṃ rūpaṃ sundaraṃ asundarampi cakkhunā 1- anandho passati, ayamindriyānaṃ sabhāvo. Tattha pana na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitunti ca nidassanamattametaṃ. Yaṃ hi taṃ diṭṭhaṃ sutaṃ vā, 2- na taṃ sabbaṃ dhīro sappañño ujjhituṃ pariccajituṃ gahetuṃ vā arahati. Guṇāguṇaṃ pana tattha upaparikkhitvā ujjhitabbameva ujjhituṃ gahetabbañca gahetuṃ arahati, tasmā cakkhumāssa yathā andho cakkhumāpi samāno ujjhitabbe diṭṭhe andho yathā assa apassanto viya bhaveyya, tathā ujjhitabbe sute sotavāpi badhiro yathā assa asuṇanto viya bhaveyya. Paññavāssa yathā mūgoti vicāraṇapaññāya paññavā vacanakusalopi avattabbe mūgo viya bhaveyya. Balavā thāmasampannopi akattabbe dubbaloriva, rakāro padasandhikaro, asamattho viya bhaveyya. Atha atthe samuppanne, sayetha matasāyikanti attanā kātabbakicce uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ kiccaṃ tīretabbameva, na virādhetabbaṃ. Athavā atha atthe samuppanneti attanā akaraṇīye atthe kicce uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ na kātabbameva. Na hi paṇḍito ayuttaṃ kātumarahatīti evaṃ therena ovadito rājā akattabbaṃ pahāya kātabbeyeva yuttappayutto ahosīti. Mahākaccāyanattheragāthāvaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 Sī. cakkhumā 2 Sī. diṭṭhaṃ sutaṃ mutaṃ vā


             The Pali Atthakatha in Roman Book 33 page 160-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3662&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3662&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=366              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6806              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6941              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]