ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           9. Navakanipāta
                     369. 1. Bhūtattheragāthāvaṇṇanā
      navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā senoti 1-
laddhanāmo viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso  "usabhaṃ
pavaran"tiādinā catūhi gāthāhi abhitthavi.
      So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāketa-
nagarassa dvāragāme 2- mahāvibhavassa seṭṭhissa putto hutvā nibbatti. Tassa kira
seṭṭhino jātā jātā dārakā baddhāghātena ekena yakkhena khāditā, imassa
pana pacchimabhavikattā bhūtā 3- ārakkhaṃ gaṇhiṃsu. Yakkho pana vessavaṇassa upaṭṭhānaṃ
gato, puna nāgamāsi. Nāmakaraṇadivase cassa "evaṃ kate amanussā anukampantā
parihareyyun"ti bhūtoti nāmaṃ akaṃsu. So pana attano puññaphalena 4- anantarāyo
vaḍḍhi, tassa "tayo pāsādā ahesun"tiādi sabbaṃ yasassa kulaputtassa vibhavakittane
viya veditabbaṃ. So viññutaṃ patto satthari sākete vasante upāsakehi saddhiṃ
vihāraṃ gato satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ajakaraṇiyā
nāma nadiyā tīre leṇe vasanto vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 5-:-
            "usabhaṃ pavaraṃ vīraṃ           mahesiṃ vijitāvinaṃ
             suvaṇṇavaṇṇaṃ sambuddhaṃ        ko disvā nappasīdati.
@Footnote: 1 i. sonoti 2 Sī.,i. sāketanagare 3 Sī.,i. manussā appamattā hutvā
@4 cha.Ma. puññabalena  5 khu.apa. 32/20/163 parappasādakattherāpadāna
             Himavāvāparimeyyo        sāgarova duruttaro
             tatheva jhānaṃ buddhassa       ko disvā nappasīdati.
             Vasudhā yathāppameyyā      cittā vanavaṭaṃsakā
             tatheva sīlaṃ buddhassa        ko disvā nappasīdati.
             Anilañjalāsaṅkhubbho        yathākāso asaṅkhiyo
             tatheva ñāṇaṃ buddhassa       ko disvā nappasīdati.
             Imāhi catugāthāhi         brāhmaṇo senasavhayo 1-
             buddhaseṭṭhaṃ thavitvāna       siddhatthaṃ aparājitaṃ.
             Catunnavutikappāni          duggatiṃ nupapajjatha
             sugatiṃ sukhasampattiṃ 2-       anubhosimanappakaṃ.
             Catunnavutito kappe        thavitvā lokanāyakaṃ
             duggatiṃ nābhijānāmi        thomanassa 3- idaṃ phalaṃ.
             Cātuddasamhi kappamhi       caturo āsumuggatā
             sattaratanasampannā         cakkavattī mahabbalā.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aparena samayena ñātīnaṃ anukampāya sāketaṃ gantvā
katipāhaṃ tehi upaṭṭhiyamāno añjanavane vasitvā puna attanā vasitaṭṭhānameva
gantukāmo gamanākāraṃ dassesi. Ñātakā "idheva bhante vasatha, tumhepi na kilamissatha,
mayampi puññena vaḍḍhissāmā"ti theraṃ yāciṃsu. Thero attano vivekābhiratiṃ tattha
ca phāsuvihāraṃ pakāsento:-
                [518] "yadā dukkhaṃ jarāmaraṇanti paṇḍito
                      aviddasū yattha sitā puthujjanā
@Footnote: 1 ka. sonaavhayo  2 pāli. sugatīsu susampattiṃ   3 cha.Ma. thomanāya
                      Dukkhaṃ pariññāya satova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [519] Yadā dukkhassāvahaniṃ visattikaṃ
                      papañcasaṅghātadukhādhivāhiniṃ
                      taṇhaṃ pahantvāna satova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [520] Yadā sivaṃ dvecaturaṅgagāminaṃ
                      magguttamaṃ sabbakilesasodhanaṃ
                      paññāya passitva 1- satova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [521] Yadā asokaṃ virajaṃ asaṅkhataṃ
                      santaṃ padaṃ sabbakilesasodhanaṃ
                      bhāveti saññojanabandhanacchidaṃ
                      tato ratiṃ paramataraṃ na vindati.
                [522] Yadā nabhe gajjati meghadundubhi
                      dhārākulā vihaṅgapathe 2- samantato
                      bhikkhu ca pabbhāragatova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [523] Yadā nadīnaṃ kusumākulānaṃ
                      vicittavāneyyavaṭaṃsakānaṃ
                      tīre nisinno sumanova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [524] Yadā nisīthe rahitamhi kānane
                      deve gaḷantamhi nadanti dāṭhino
@Footnote: 1 pāli. phusitvā   2 cha.Ma. vihagapathe
                      Bhikkhu ca pabbhāragatova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [525] Yadā vitakke uparundhiyattano
                      nagantare nagavivaraṃ samassito
                      vītaddaro vītakhilova jhāyati
                      tato ratiṃ paramataraṃ na vindati.
                [526] Yadā sukhī malakhilasokanāsano
                      niraggaḷo nibbanatho visallo
                      sabbāsave byantikatova jhāyati
                      tato ratiṃ paramataraṃ na vindatī"ti
imā  gāthā abhāsi.
      Tatthāyaṃ padayojanāmukhena paṭhamagāthāya atthavaṇṇanā:- khandhānaṃ paripāko
jaRā. Bhedo maraṇaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavanto dhammā gahitā 1-. "tayidaṃ
jarāmaraṇaṃ dukkhan"ti aviddasū yathābhūtaṃ ajānantā puthujjanā yattha yasmiṃ upādānak-
khandhapañcake sitā paṭibandhā allīnā, taṃ "idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito
bhiyyo"ti vipassanāpaññāsahitāya maggapaññāya parijānitvā idha imasmiṃ  sāsane
sato sampajāno paṇḍito bhikkhu yadā yasmiṃ kāle lakkhaṇūpanijjhānena jhāyati.
Tato vipassanāratito maggaphalaratito ca paramataraṃ uttamataraṃ ratiṃ na vindati nappaṭilabhati.
Tenāha bhagavā:-
            "yato yato sammasati       khandhānaṃ udayabbayaṃ
             labhatī pītipāmojjaṃ        amataṃ taṃ vijānataṃ.
             Paṭhabyā ekarajjena      saggassa gamanena vā
             sabbalokādhipaccena       sotāpattiphalaṃ varan"ti 2-.
@Footnote: 1 Sī.,i. jarāmaraṇavanto gahito  2 khu.dhamMa. 25/178/48 anāthapiṇḍikaputtakālavatthu
      Evaṃ pariññābhisamayamukhena vivekaratiṃ dassetvā idāni pahānābhisamayādimukhenapi taṃ
dassetuṃ dutiyādikā tisso gāthā abhāsi. Tattha dukkhassāvahaninti dukkhassa āyatiṃ
pavattiṃ, dukkhassa nipphattikanti attho. Visattikanti taṇhaṃ. Sā hi visatāti
visattikā, visālāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃ
haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti
visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde
gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthatāti visattikāti vuccati.
Papañcasaṅghātadukhādhivāhininti sattasantānaṃ saṃsāre papañcenti vitthārentīti
papañcā, rāgādayo mānādayo ca. Te eva pavattidukkhassa saṅghātaṭṭhena saṅghātā,
sadarathapariḷāhasabhāvattā dukkhañcāti papañcasaṅghātadukhaṃ, tassa adhivāhato 1- nibbattanato
papañcasaṅghātadukhādhivāhinī. Taṃ taṇhaṃ pahantvānāti ariyamaggena samucchinditvā.
      Sivanti khemaṃ, akhemakarānaṃ kilesānaṃ samucchindanena tehi anupaddutanti attho.
Sammādiṭṭhiādīnaṃ vasena dvicaturaṅgo 2- hutvā ariye nibbānaṃ gametīti
dvecaturaṅgagāminaṃ, gāthāsukhatthaṃ cettha vibhattialopo katoti daṭṭhabbaṃ.
Rūpūpapattimaggādīsu sabbesu maggesu uttamattā magguttamaṃ. Tenāha bhagavā
"maggānaṭṭhaṅgiko seṭṭho"tiādi. 3- Sabbehi kilesamaleha sattānaṃ sodhanato
sabbakilesasodhanaṃ. Paññāya passitvāti paṭivedhapaññāya bhāvanābhisamayavasena abhisamecca.
      Sokahetūnaṃ abhāvato puggalassa ca sokābhāvahetuto natthi ettha sokoti
asokaṃ. Tathā vigatarāgādirajattā virajaṃ. Na kenaci paccayena saṅkhatanti asaṅkhataṃ.
Sabbesaṃ kilesānaṃ sabbassa ca dukkhassa vūpasamabhāvato saṃsāradukkhadditehi pajjitabbato
4- adhigantabbato ca santaṃ padaṃ. Sabbehi kilesamalehi sattasantānassa sodhananimittato
sabbakilesasodhanaṃ. Bhāvetīti sacchikiriyābhisamayavasena abhisameti. Bahukkhattuṃ hi nibbānaṃ
@Footnote: 1 Sī.,i. avippahānato    2 Sī.,i. dvicaturaṅge
@3 khu.dhamMa. 25/273/64 pañcasatabhikkhuvatthu  4 Sī. pajahitabbato
Ārabbha sacchikiriyābhisamayaṃ pavattentassa ālambake 1- labbhamānavisesakaṃ ālambitabbe
2- āropetvā evaṃ vuttaṃ. Saññojanasaṅkhātānaṃ bandhanānaṃ chedanato saññojana-
bandhanacchidaṃ. Nimittaṃ hettha kattubhāvena upacāritaṃ, yathā ariyabhāvakarāni saccāni
ariyasaccānīti. Yathā purimagāthāsu yadā jhāyati, tadā tato ratiṃ paramataraṃ na
vindatīti yojanā. Evaṃ idha yadā bhāveti, tadā tato ratiṃ paramataraṃ na vindatīti
yojanā.
      Evaṃ thero catūhi gāthāhi attānaṃ anupanetvāva catusaccapaṭivedhakittanena
aññaṃ byākaritvā idāni attanā vasitaṭṭhānassa vivittabhāvena phāsutaṃ dassento
"yadā nabhe"tiādikā gāthā abhāsi. Tattha nabheti ākāse. Siniddhagambhīranigghosatāya
meghoyeva dundubhi meghadundubhi. Samantato paggharantīhi dhārāhi ākulāti dhārākulā.
Vihaṅgānaṃ pakkhīnaṃ gamanamaggattā vihaṅgapathe nabheti yojanā. Tatoti jhānaratito.
      Kusumākulānanti tarūhi gaḷitakusumehi samohitānaṃ. Vicittavāneyyavaṭaṃsakānanti
vane jātattā vāneyyāni vanapupphāni, vicittāni vāneyyāni vaṭaṃsakāni etāsanti
vicittavāneyyavaṭaṃsakā, nadiyo, 3- tāsaṃ nānāvidhavanapupphavaṭaṃsakānanti attho. Uttari-
manussadhammavasena sundaro mano etassāti sumano jhāyati.
      Nisītheti rattiyaṃ. Rahitamhīti janasambādhavirahite vivitte. Deveti meghe.
Gaḷantamhīti vuṭṭhidhārāyo paggharante vassante. Dāṭhinoti sīhabyagghādayo paṭipakkha-
sattā. Te hi dāṭhāvudhāti 4- "dāṭhino"ti vuccanti, nadanti dāṭhinoti idampi
janavivekadassanatthameva  gahitaṃ.
      Vitakke uparundhiyattanoti attasantānapariyāpannatāya attano kāmavitakkādike
micchāvitakke paṭipakkhabalena nisedhetvā. Attanoti vā idaṃ vindatīti iminā
yojetababaṃ
@Footnote: 1 Sī.,i. alabbhato  2 Sī.,i. alabbhitabbe 3 Sī. vaṭaṃsakāyo, i. vaṭaṃsakādayo
@4 Sī.,i. tehi dāṭhāhi vuyhantīti
"tato ratiṃ paramataraṃ attanā na vindatī"ti. Nagantareti pabbatantare. Nagavivaranti
pabbataguhaṃ pabbhāraṃ vā. Samassitoti nissito upagato. Vītaddaroti vigatakilesadaratho.
Vītakhiloti pahīnacetokhilo.
      Sukhīti jhānādisukhena sukhito. Malakhilasokanāsanoti rāgādīnaṃ malānaṃ pañcannaṃ
ca cetokhilānaṃ ñātiviyogādihetukassa sokassa ca pahāyako. Niraggaḷoti aggaḷaṃ
vuccati avijjā nibbānapurapavesanivāraṇato, tadabhāvato niraggaḷo. Nibbanathoti
nitaṇho. Visalloti vigatarāgādisallo. Sabbāsaveti kāmāsavādike sabbepi āsave.
Byantikatoti byantikatāvī ariyamaggena vigatante katvā ṭhito diṭṭhadhammasukhavihāratthaṃ
yadā jhāyati, tato jhānaratito paramataraṃ ratiṃ na vindatīti yojanā. Evaṃ pana
vatvā thero ajakaraṇītīrameva gato.
                     Bhūtattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                    navakanipātassa atthavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 176-182. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4034              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4034              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=369              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7001              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]