ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           10. Dasakanipāta
                   370. 1. Kāḷudāyittheragāthāvaṇṇanā
      dasakanipāte aṅgārinotiādikā āyasmato kāḷudāyittherassa gāthā. Kā
uppatti?
      ayampi padumuttarabuddhassa kāle haṃsavatīnagare kulagehe nibbatto satthu
dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā
tadatthaṃ 1- abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
      So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa
mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi,
bodhisattena saddhiṃ ekadivasaṃyeva jātoti taṃdivasaṃyeva naṃ dukūlacumbaṭe nipajjāpetvā
bodhisattassa upaṭṭhānaṃ nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho rāhulamātā cattāro
nidhī ārohaniyahatthī kaṇṭhako 2- channo kāḷudāyīti ime satta ekadivasaṃyeva jātattā
sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase
jātattā 3- udāyītveva nāmaṃ akaṃsu, thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha.
So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuḍḍhiṃ 4- agamāsi.
      Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā
pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā
taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ "puttaṃ me idhānehī"ti pesesi.
So dhammadesanāvelāya satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā
sapariso arahattaṃ pāpuṇi. Atha ne satthā "etha bhikkhavo"ti hatthaṃ pasāreti.
@Footnote: 1 cha.Ma. tajjaṃ 2 cha.Ma. assakaṇḍako, Sī.,i. kanthako
@3 aṅ.ṭṭha. 1/234 piṭṭhe jātoti (cha.) 4 cha.Ma. vuddhiṃ
Sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattaṃ
pattato paṭṭhāya pana ariyā majjhattāva honti, tasmā raññā pahitasāsanaṃ
dasabalassa na kathesi. Rājā "neva gatabalakoṭṭhako āgacchati, na sāsanaṃ suyyatī"ti
aparampi amaccaṃ purisasahassena pesesi. Tasmimpi tathā paṭipanne aparanti evaṃ
navahi amaccehi saddhiṃ nava purisasahassāni pesesi, sabbe arahattaṃ patvā tuṇhī
ahesuṃ.
      Atha rājā cintesi "ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya
na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi
ca sinehavā, imaṃ pesessāmī"ti taṃ pakkosāpetvā "tāta tvaṃ purisasahassa-
parivāro rājagahaṃ gantvā dasabalaṃ ānehī"ti vatvā pesesi. So pana gacchanto
"sacāhaṃ deva pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī"ti vatvā "yaṃ
kiñci katvā mama puttaṃ dassehī"ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya
parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve
patiṭṭhāsi. Tena vuttaṃ apadāne 1-:-
             "padumuttarabuddhassa         lokajeṭṭhassa tādino
              addhānaṃ paṭipannassa       carato cārikaṃ tadā.
              Suphullaṃ padumaṃ gayha        uppalaṃ mallikañcahaṃ
              paramannaṃ gahetvāna       adāsiṃ satthuno ahaṃ.
              Paribhuñji mahāvīro        paramannaṃ subhojanaṃ
              tañca pupphaṃ gahetvāna     janassa 2- sampadassayi.
              Iṭṭhaṃ kantaṃ piyaṃ loke     jalajaṃ pupphamuttamaṃ
              sudukkaraṃ kataṃ tena        yo me pupphaṃ adāsidaṃ. 3-
@Footnote: 1 khu.apa. 32/48/122  2 pāli. jinassa 3 pāli. yaṃ me pupphaṃ adāsi so
              Yo pupphamabhiropesi       paramannañcadāsi me
              tamahaṃ kittayissāmi        suṇātha mama bhāsato.
              Dasamaṭṭhakkhattuñca 1- so   devarajjaṃ karissati
              uppalaṃ padumañcāpi        mallikañca taduttari.
              Assa puññavipākena       dibbagandhasamāyutaṃ
              ākāse chadanaṃ katvā     dhārayissati tāvade.
              Pañcavīsatikkhattuṃ ca        cakkavattī bhavissati
              paṭhabyā 2- rajjaṃ pañcasataṃ  vasudhaṃ āvasissati.
              Kappasatasahassamhi         okkākakulasambhavo
              gotamo nāma gottena    satthā loke bhavissati.
              Sakakammābhiraddho so      sukkamūlena codito
              sakyānaṃ nandijanano       ñātibandhu bhavissati.
              So pacchā pabbajitvāna    sukkamūlena codito
              sabbāsave pariññāya      nibbāyissatināsavo.
              Paṭisambhidamanuppattaṃ        katakiccamanāsavaṃ
              gotamo lokabandhu taṃ      etadagge ṭhapessati.
              Padhānapahitatto so       upasanto nirūpadhi
              udāyī nāma nāmena      hessati satthu sāvako.
              Rāgo doso ca moho ca  māno makkho  ca dhaṃsito
              sabbāsave pariññāya      viharāmi anāsavo.
              Tosayiṃ cāpi sambuddhaṃ      ātāpī nipako ahaṃ
              pasādito ca sambuddho     etadagge ṭhapesi maṃ.
              Paṭisambhidā catasso .pe.  kataṃ buddhassa sāsanan"ti.
@Footnote: 1 cha.Ma. dasa aṭṭha cakkhattuṃ  2 cha.Ma. pathabyā
      Arahattaṃ pana patvā "na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vasante
pana upagate pupphitesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī"ti
kālaṃ paṭimānento vasante sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ
saṃvaṇṇento:-
                [527] "aṅgārino dāni dumā bhadante
                      phalesino chadanaṃ vippahāya
                      te accimantova pabhāsayanti
                      samayo mahāvīra bhāgī rasānaṃ.
                [528] Dumāni phullāni manoramāni
                      samantato sabbadisā pavanti
                      pattaṃ pahāya phalamāsasānā
                      kālo ito pakkamanāya vīra.
                [529] Nevātisītaṃ na panātiuṇhaṃ
                      sukhā utu addhaniyā bhadante
                      passantu taṃ sākiyā koliyā 1- ca
                      pacchāmukhaṃ rohiniyaṃ tarantaṃ.
         [530] Āsāya kasate khettaṃ      bījaṃ āsāya vappati
               āsāya vāṇijā yanti      samuddaṃ dhanahārakā
               yāya āsāya tiṭṭhāmi      sā me āsā samijjhatu. 2-
                [531] Punappunaṃ ceva vapanti bījaṃ
                      punappunaṃ vassati devarājā
                      punappunaṃ khettaṃ kasanti kassakā
                      punappunaṃ dhaññamupeti raṭṭhaṃ.
@Footnote: 1 cha.Ma. koḷiyā   2 pāli. vipaccatu
                [532] Punappunaṃ yācanakā caranti
                      punappunaṃ dānapatī dadanti
                      punappunaṃ dānapatī daditvā
                      punappunaṃ saggamupenti ṭhānaṃ.
                [533] Vīro 1- have sattayugaṃ puneti
                      yasmiṃ kule jāyati bhūripañño
                      maññāmahaṃ sakkati devadevo
                      tayā hi jāto muni saccanāmo.
                [534] Suddhodano nāma pitā mahesino
                      buddhassa mātā pana māyanāmā 2-
                      yā bodhisattaṃ parihariya kucchinā
                      kāyassa bhedā tidivamhi modati.
                [535] Sā gotamī kālakatā ito cutā
                      dibbehi kāmehi samaṅgibhūtā
                      sā modati kāmaguṇehi pañcahi
                      parivāritā devagaṇehi tehi.
                [536] Buddhassa puttomhi asayhasāhino
                      aṅgīrasassappaṭimassa tādino
                      pitupitā mayhaṃ tuvaṃsi sakka
                      dhammena me gotama ayyakosī"ti
imā gāthā abhāsi.
      Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni, rattapavāḷavaṇṇāni rukkhānaṃ
pupphapallavāni, tāni etesaṃ santīti aṅgārino, atilohitakusumakisalayehi
aṅgāravuṭṭhisaṃparikiṇṇā
@Footnote: 1 pāli. dhīro    2 māyānāmā? ayaṃ pana chandalakkhaṇena vattati
Viyāti attho. Idānīti imasmiṃ kāle. Dumāti rukkhā. Bhadanteti bhaddaṃ bhante
etassāti bhadanteti ekassa dakārassa lopaṃ katvā vuccati, guṇavisesayutto
guṇavisesayuttānañca aggabhūto satthā. Tasmā bhadanteti satthu ālapanaṃ.
Paccattavacanañcetaṃ ekārantaṃ "sukaṭe paṭikamme sukhe dukkhepi ce"ti 1- ādīsu viya.
Idha pana sambodhanatthe daṭṭhabbaṃ. Tena vuttaṃ "bhadanteti ālapanan"ti. "bhaddasadda-
samānatthaṃ padantaramekan"ti keci. Phalāni esantīti phalesino. Acetanepi hi 2- sacetana-
kiriyamāropetvā voharanti, yathā kulaṃ patitukāmanti, phalāni gahetumāraddhā sampatta-
phalagahaṇakālāti attho. Chadanaṃ vippahāyāti purāṇapaṇṇāni pajahitvā sampannapaṇḍupalāsāti
attho. Teti dumā. Accimantova pabhāsayantīti dīpasikhāvanto viya
jalitaaggī viya vā obhāsayanti sabbā disāti adhippāyo. Samayoti kālo,
"anuggahāyā"ti vacanaseso. Mahāvīrāti mahāvikkanta. Bhāgī rasānanti attharasādīnaṃ
bhāgī. Vuttañhetaṃ dhammasenāpatinā "bhāgī vā bhagavā attharasassa dhammarasassā"ti-
ādi. 3- Mahāvīra bhāgīti ca idampi dvayaṃ sambodhanavacanaṃ daṭṭhabbaṃ. Bhāgīrathānanti 4-
pana pāṭhe bhagīratho nāma ādirājā. Tabbaṃsajātatāya 5- sākiyā bhāgīrathā, tesaṃ
bhāgīrathānaṃ upakāratthanti adhippāyo.
      Dumānīti liṅgavipallāsena vuttaṃ, dumā rukkhāti attho. Samantato sabbadisā
pavantīti samantato sabbabhāgato sabbadisāsu ca phullāni, tathā phullattā eva
sabbadisā pavanti gandhaṃ vissajjenti. Āsamānāti āsīsantā gahitukāmā, evaṃ
rukkhasobhāya gamanamaggassa rāmaṇeyyataṃ dassetvā idāni "nevātisītan"tiādinā
utusampattiṃ dasseti. Sukhāti nātisītanātiuṇhabhāveneva sukhā iṭṭhā. Utu
addhaniyāti addhānagamanayoggā utu. Passantu taṃ sākiyā koliyā ca, pacchāmukhaṃ
rohiniyaṃ tarantanti rohinī nāma nadī sākiyakoliyajanapadānaṃ antare uttaradisato
dakkhiṇamukhā
@Footnote: 1 Ma. jīveti 2 Sī. acetanehi, i.,Ma. acetanepi
@3 khu.cūḷa. 30/65/11 ajitamāṇavakapañhāniddesa (syā)
@4 Ma. bhāgīraṭṭhānanti 5 Sī. ādirājāti jānitabbaṃ, sajātitāya
Sandati, rājagahaṃ cassā puratthimadakkhiṇāya disāya, tasmā rājagahato kapilavatthuṃ
gantuṃ taṃ nadiṃ tarantā pacchāmukhā hutvā taranti. Tenāha "passantu taṃ .pe.
Tarantan"ti. "bhagavantaṃ pacchāmukhaṃ rohiṇiṃ nāma nadiṃ atikkamantaṃ sākiyakoliyajanapada-
vāsino passantū"ti kapilavatthugamanāya bhagavantaṃ āyācanto ussāheti.
      Idāni attano patthanaṃ upamāhi pakāsento "āsāya kasate"ti gāthamāha.
Āsāya kasate khettanti kassako kasanto khettaṃ phalāsāya kasati. Bījaṃ āsāya
vappatīti kasitvā ca vapantena phalāsāya eva bījaṃ vappati nikkhipiyati. Āsāya
vāṇijā yantīti dhanahārakā vāṇijā dhanāsāya samuddaṃ tarituṃ desaṃ upagantuṃ
samuddaṃ nāvāya yanti gacchanti. Yāya āsāya tiṭṭhāmīti evaṃ ahampi yāya āsāya
patthanāya bhagavā tumhākaṃ kapilapuragamanatthāya 1- idha tiṭṭhāmi, sā me āsā samijjhatu,
tumhehi "kapilavatthu gantabban"ti vadati, āsāya sadisatāya cettha kattukamyatāchandaṃ
āsāti āha.
      Gamanamaggasaṃvaṇṇanādinā 2- anekavāraṃ yācanāya kāraṇaṃ dassetuṃ "punappunan"tiādi
vuttaṃ. Tassattho:- sakiṃ vuttamattena vappe 3- asampajjamāne kassakā punappunaṃ
dutiyampi tatiyampi bījaṃ vapanti, pajjunno devarājāpi ekavārameva avassitvā
punappunaṃ kālena kālaṃ vassati, kassakāpi ekavārameva akasitvā sassasampattiatthaṃ
paṃsuṃ kaddamaṃ vā muduṃ 4- kātuṃ khettaṃ punappunaṃ kasanti, ekavārameva dhaññaṃ saṅgahaṃ 5-
katvā "alamettāvatā"ti aparitussanato koṭṭhāgārādīsu paṭisāmanavasena manussehi
upanīyamānaṃ punappunaṃ sāliādidhaññaṃ raṭṭhaṃ upeti upagacchati.
      Yācanakāpi yācantā punappunaṃ kulāni caranti upagacchanti, na ekavārameva,
yācitā pana tesaṃ punappunaṃ dānapatī dadanti, na sakiṃyeva. Tathā pana deyyadhammaṃ
@Footnote: 1 cha.Ma. kapilapuragamanapatthanāya 2 Sī......saṃvaṇṇanādīsu, i......saṃvaṇṇanādi.....
@3 Sī.,i. vuttamattena vā   4 Sī.,i. kaddamaṃ muduṃ vā  5 Sī.,i. dhaññasaṅgahaṃ
Punappunaṃ dānapatī daditvā dānamayaṃ puññaṃ upacinitvā punappunaṃ aparāparaṃ
saggamupenti ṭhānaṃ paṭisandhivasena devalokaṃ upagacchanti, tasmā ahampi punappunaṃ
yācāmi, bhagavā mayhaṃ manorathaṃ matthakaṃ pāpehīti adhippāyo.
      Idāni yadatthaṃ satthāraṃ kapilavatthugamanaṃ yācati, taṃ dassetuṃ "vīro have"ti
gāthamāha. Tassattho:- vīro vīriyavā mahāvikkanto bhūripañño mahāpañño puriso
yasmiṃ kule jāyati nibbattati, tattha have ekaṃsena sattayugaṃ sattapurisayugaṃ yāvasattamaṃ
pitāmahayugaṃ sammāpaṭipattiyā puneti sodhetīti lokavādo ativādo aññesu. Bhagavā
pana sabbesaṃ devānaṃ uttamadevatāya devadevo pāpanivāraṇena kalyāṇapatiṭṭhāpanena
tato parampi sodhetuṃ sakkati sakkotīti maññāmi ahaṃ. Kasmā? tayā hi jāto
muni saccanāmo yasmā tayā satthārā ariyāya jātiyā jāto munibhāvo, muni
vā samāno attahitaparahitānaṃ adhilokaparalokānañca munanaṭṭhena "munī"ti avitathanāmo,
monavā vā muni, 1- "samaṇo pabbajito isī"ti avitathanāmo tayā jāto, tasmā
sattānaṃ ekantahitapaṭilābhahetubhāvato bhagavā tava tattha gamanaṃ yācāmāti attho.
      Idāni "sattayugan"ti vutte pituyugaṃ dassetuṃ "suddhodano nāmā"tiādi
vuttaṃ. Suddhaṃ odanaṃ jīvanaṃ 2- etassāti suddhodano. Buddhapitā hi ekaṃsato
suvisuddhakāyavacīmanosamācāro suvisuddhājīvo hoti tathā abhinīhārasampannattā.
Māyanāmāti kularūpasīlācārādisampattiyā ñātimittādīhi "mā yāhī"ti vattabbaguṇatāya
"māyā"ti laddhanāmā. Parihariyāti dhāretvā. Kāyassa bhedāti sadevakassa lokassa
cetiyasadisassa attano kāyassa vināsato uddhaṃ. Tidivamhīti tusitadevaloke.
      Sāti māyādevī. Gotamīti gottena taṃ kitteti. Dibbehi kāmehīti tusitabhavana-
pariyāpannehi dibbehi vatthukāmehi. Samaṅgibhūtāti samannāgatā. Kāmaguṇehīti kāma-
koṭṭhāsehi, "kāmehī"ti vatvā puna "kāmaguṇehī"ti vacanena anekabhāgehi vatthukāmehi
@Footnote: 1 Sī.,i. munisamānavā muni  2 Sī.,i. jīvitaṃ
Paricāriyatīti dīpeti. Tehīti yasmiṃ devanikāye nibbatti, tehi tusitadevagaṇehi 1-
tehi vā kāmaguṇehi. "samaṅgibhūtā parivāritā"ti ca itthīliṅganiddeso purimattabhāva-
siddhaṃ itthībhāvaṃ devatābhāvaṃ vā sandhāya kato, devūpapatti pana purisabhāveneva jātā.
      Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassa-
khīṇāsavaparivuto rājagahato aturitacārikāvasena kapilavatthugāmimaggaṃ paṭipajji.
Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ
vesaṃ disvā raññā "kosi tvan"ti pucchito "sace amaccaputtaṃ tayā bhagavato
santikaṃ pesitaṃ maṃ na jānāsi, evaṃ pana jānāhī"ti dassento:-
                   "buddhassa puttomhi asayhasāhino
                    aṅgīrasassappaṭimassa tādino
                    pitupitā mayhaṃ tuvaṃsi sakka
                    dhammena me gotama ayyakosī"ti
osānagāthamāha.
      Tattha buddhassa puttomhīti sabbaññubuddhassa ure jātatāya 2- orasaputto
amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ
vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākāruṇikādhikārassa
ca sahanato vahanato, tato parampi aññehi sahatuṃ abhibhavituṃ asakkuṇeyyattā
asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādi-
vibhāgāvabodhanena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanī-
saṅkhātassa aññehi asayhassa buddhakiccassa ca sahanato, tattha vā sādhukārībhāvato
asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. "aṅgamaṅgehi
@Footnote: 1 Sī. tasmiṃ devanikāye nibbattehi tusitagaṇehi, i. yasmiṃ devanikāye
@nibbattā, tehi tusitaguṇehi   2 i.,Ma. urovāyāmajanitābhijātitāya
Niccharaṇakaobhāsassā"ti apare. Keci pana "aṅgīraso, siddhatthoti dve nāmāni
pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anūpamassa. Iṭṭhāniṭṭhesu
tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu
sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati.
Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena. 1-
Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha ca "buddhassa
puttomhī"tiādi vadanto thero aññaṃ byākāsi.
      Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke
nisīdāpetvā attano paṭiyāditassa nānaggarasassa bhojanassa pattaṃ pūretvā dinne
gamanākāraṃ dasseti. "kasmā gantukāmattha, bhuñjathā"ti ca vutte satthu santikaṃ
gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassabhikkhuparivāro tumhākaṃ
dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ paribhuñjitvā yāva mama
putto imaṃ nagaraṃ sampāpuṇāti, tāvassa itova piṇḍapātaṃ harathāti. Thero bhattakiccaṃ
katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalaṃ
rājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu
āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā
piṇḍapātaṃ upanetvā 2- satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji.
Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa satthu rājagehatova bhattaṃ
āharitvā adāsi. Atha naṃ "bhagavā mayhaṃ pitu mahārājassa sakalanivesanaṃ pasādesī"ti
kulappasādakānaṃ aggaṭṭhāne ṭhapesīti.
                   Kāḷudāyittheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. samādānena      2 Sī. upanāmetvā



             The Pali Atthakatha in Roman Book 33 page 183-192. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4191              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4191              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=370              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6913              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7046              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]