ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    329. 7. Sambhūtattheragāthāvaṇṇanā
         yo dandhakāletiādikā āyasmato sambhūtattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
@Footnote: 1 Sī. sanditaṃ bandhitaṃ

--------------------------------------------------------------------------------------------- page21.

Buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatto ekadivasaṃ aññataraṃ paccekabuddhaṃ disvā pasannamānaso vanditvā katañjalī ajjunapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbattitvā sambhūtoti laddhanāmo vayappatto bhagavato parinibbānassa pacchā dhammabhaṇḍāgārikassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "candabhāgānadītīre ahosiṃ kinnaro tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. Pasannacitto sumano vedajāto katañjalī gahetvā ajjunaṃ pupphaṃ sayambhuṃ abhipūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnaraṃ dehaṃ tāvatiṃsamagacchahaṃ. Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ dasakkhattuṃ cakkavattī mahārajjamakārayiṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ sukhette vappitaṃ bījaṃ sayambhusmiṃ ahosi me. 2- Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjāraho ahaṃ ajja sakyaputtassa sāsane. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhena viharanto vassasataparinibbute bhagavati vesālikesu vajjiputtakesu dasa vatthūni paggayha ṭhitesu kākaṇḍakaputtena yasattherena ussāhitehi sattasatehi khīṇāsavehi taṃ diṭṭhiṃ bhinditvā saddhammaṃ paggaṇhantehi dhammavinayasaṅgahe @Footnote: 1 khu.apa. 33/106/156 ajjunapupphiyattherāpadāna (syā) 2 cha.Ma. sayambhumhi aho mama

--------------------------------------------------------------------------------------------- page22.

Kate tesaṃ vajjiputtakānaṃ uddhammaubbinayadīpane dhammasaṃvegena thero:- [291] "yo dandhakāle tarati taraṇīye ca dandhaye ayonisosaṃvidhānena 1- bālo dukkhaṃ nigacchati. [292] Tassatthā parihāyanti kāḷapakkheva candimā āyasakyañca 2- pappoti mittehi ca virujṇati. [293] Yo dandhakāle dandheti taraṇīye ca tāraye yonisosaṃvidhānena sukhaṃ pappoti paṇḍito. [294] Tassatthā paripūrenti sukkapakkheva candimā yaso kittiñca pappoti mittehi na virujjhatī"ti imā gāthā bhaṇanto aññaṃ byākāsi. Tattha yo dandhakāle taratīti kismiñci kattabbavatthusmiṃ "kappati nu kho, na nu kho kappatī"ti vinayakukkucce uppanne yāva viyattaṃ vinayadharaṃ pucchitvā taṃ kukkuccaṃ na vinodeti, tāva dandhakāle tassa kiccassa dandhāyitabbasamaye tarati madditvā vītikkamaṃ karoti. Taraṇīye ca dandhayeti gahaṭṭhassa tāva saraṇagamanasīla- samādānādike, pabbajitassa vattapaṭivattakaraṇādike samathavipassanānuyoge ca taritabbe sampatte sīghaṃ taṃ kiccaṃ ananuyuñjitvā "āgamanamāse pakkhe vā karissāmī"ti dandhāyeyya, taṃ kiccaṃ akarontova kālaṃ vītināmeyya. Ayonisosaṃvidhānenāti evaṃ dandhāyitabbe taranto taritabbe ca dandhāyanto anupāyasaṃvidhānena upāyasaṃvidhānā- bhāvena bālo mandabuddhiko puggalo sampati āyatiṃ ca dukkhaṃ anatthaṃ pāpuṇāti. Tassatthā parihāyantīti tassa tathārūpassa puggalassa diṭṭhadhammikādibhedā atthā kāḷapakkhe candimā viya parihāyanti divase divase parikkhayaṃ pariyādānaṃ gacchanti. "asuko puggalo assaddho appasanno kusīto hīnaviriyo"tiādinā āyasakyaṃ viññūhi @Footnote: 1 cha.Ma. ayonisaṃvidhānena 2 Sī. āyasasyañca

--------------------------------------------------------------------------------------------- page23.

Garahitabbataṃ pappoti pāpuṇāti. Mittehi ca virujjhatīti "evaṃ paṭipajja, mā evaṃ paṭipajjā"ti ovādadāyakehi kalyāṇamittehi "avacanīyā mayan"ti ovādassa anādāneneva 1- viruddho nāma hoti. Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha "tarati dandhaye"ti padānaṃ attabhāvena bhāvanācittassa 2- paggahaniggahe uddharanti, taṃ pacchima- gāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ samaṇadhammaṃ akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṃghena nikkaḍḍhite vajjiputtake sandhāya therena vuttā, pacchimā pana attasadise sammā paṭipanne sakatthaṃ nipphādetvā ṭhiteti. Sambhūtattheragāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 20-23. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=452&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=452&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6371              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]