ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   373. 4. Cūḷapanthakattheragāthāvaṇṇanā
      dandhā mayhaṃ gatītiādikā āyasmato cūḷapanthakattherassa gāthā. Kā uppatti?
      yadettha atthuppattivasena vattabbaṃ, taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ 2-
vuttameva. Ayaṃ pana viseso:- mahāpanthakatthero arahattaṃ patvā aggaphalasukhena
vītināmento cintesi "kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe
patiṭṭhapetun"ti. So attano ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha "sace mahāseṭṭhi
anujānātha, ahaṃ cūḷapanthakaṃ pabbājeyyan"ti. Pabbājetha bhanteti. Thero taṃ pabbājesi.
So dasasu sīlesu patiṭṭhito bhātu santike:-
                  "padumaṃ yathā kokanadaṃ sugandhaṃ
                   pāto siyā phullamavītagandhaṃ
                   aṅgīrasaṃ passa virocamānaṃ
                   tapantamādiccamivantalikkhe"ti 3-
@Footnote: 1 Sī. taranti iti      2 thera. aṭṭhakathā 2/364/(3)/223
@3 saṃ.sagā. 15/123/97 pañcarājasutta, aṅ.pañcaka. 22/195/266
@piṅgiyānīsutta (syā)
Gāthaṃ uggaṇhanto catūhi māsehi gahetuṃ nāsakkhi, gahitagahitaṃ padaṃ hadaye na
tiṭṭhati, atha naṃ mahāpanthako āha "panthaka tvaṃ imasmiṃ sāsane abhabbo, 1- catūhi
māsehi ekagāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ
pāpessasi, nikkhama ito"ti. So therena paṇāmito dvārakoṭṭhakasamīpe rodamāno
aṭṭhāsi.
      Tena ca samayena satthā jīvakambavane viharati. Atha jīvako purisaṃ pesesi
"pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī"ti. Tena ca samayena āyasmā
mahāpanthako bhattuddesako hoti. So "pañcannaṃ bhikkhusatānaṃ bhikkhaṃ paṭicchatha bhante"ti
vutto "cūḷapanthakaṃ ṭhapetvā sesānaṃ paṭicchāmī"ti āha. Taṃ sutvā cūḷapanthako
bhiyyoso mattāya domanassappatto ahosi. Satthā tassa cittakkhedaṃ ñatvā "cūḷapanthako
mayā katena upāyena bujjhissatī"ti tassa avidūre ṭhāne attānaṃ dassetvā
"kiṃ panthaka rodasī"ti pucchi. "bhātā maṃ bhante paṇāmetī"ti āha. "panthaka
mā cintayi, mama sāsane tuyhaṃ pabbajjā, ehi, imaṃ gahetvā "rajoharaṇaṃ,
rajoharaṇan'ti manasi karohī"ti iddhiyā suddhaṃ coḷakkhaṇḍaṃ abhisaṅkharitvā adāsi.
So satthārā dinnaṃ coḷakkhaṇḍaṃ "rajoharaṇaṃ, rajoharaṇan"ti hatthena parimajjanto
nisīdi. Tassa taṃ parimajjantassa kiliṭṭhadhātukaṃ jātaṃ, puna parimajjantassa ukkhali-
paripuñchanasadisaṃ jātaṃ, so ñāṇassa paripakkattā 2- evaṃ cintesi "idaṃ coḷakkhaṇḍaṃ
pakatiyā parisuddhaṃ, imaṃ upādinnakasarīraṃ nissāya kiliṭṭhaṃ aññathā jātaṃ, tasmā
aniccaṃ yathāpetaṃ, evaṃ cittampī"ti khayavayaṃ paṭṭhapetvā tasmiṃyeva nimitte jhānāni
nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3-:-
             "padumuttaro nāma jino      āhutīnaṃ paṭiggaho
              gaṇamhā vūpakaṭṭho so      himavante vasī tadā.
@Footnote: 1 Sī. andho  2 Sī.,i. paripākagatattā   3 khu.apa. 2/35/81
              Ahampi himavantamhi         vasāmi assame tadā
              acirāgataṃ mahāvīraṃ         upesiṃ lokanāyakaṃ.
              Pupphacchattaṃ gahetvāna      upagañchiṃ 1- narāsabhaṃ
              samādhiṃ samāpajjantaṃ        antarāyamakāsahaṃ.
              Ubho hatthehi paggayha      pupphacchattaṃ adāsahaṃ
              paṭiggahesi bhagavā         padumuttaro mahāmuni.
              Sabbe devā attamanā     himavantaṃ upenti te
              sādhukāraṃ pavattesuṃ        anumodissati cakkhumā.
              Idaṃ vatvāna te devā     upagañchuṃ naruttamaṃ
              ākāse dhārayantassa      padumacchattamuttamaṃ.
              Satapattachattaṃ paggayha       adāsi tāpaso mama
              tamahaṃ kittayissāmi         suṇātha mama bhāsato.
              Pañcavīsatikappāni          devarajjaṃ karissati
              catuttiṃsatikkhattuṃ ca         cakkavattī bhavissati.
              Yaṃ yaṃ yoniṃ saṃsarati         devattaṃ atha mānusaṃ
              abbhokāse patiṭṭhantaṃ      padumaṃ dhārayissati.
              Kappasatasahassamhi          okkākakulasambhavo
              gotamo nāma gottena 2-  satthā loke bhavissati.
              Pakāsite pāvacane        manussattaṃ labhissati
              manomayamhi kāyamhi        uttamo so bhavissati.
              Dve bhātaro bhavissanti     ubhopi panthakavhayā
              anubhotvā uttamatthaṃ       jotayissanti sāsanaṃ.
              So aṭṭhārasavassohaṃ 3-    pabbajiṃ anagāriyaṃ
              visesāhaṃ na vindāmi       sakyaputtassa sāsane.
@Footnote: 1 cha.Ma. upagacchiṃ  2 Sī.,Ma. nāmena   3 cha.Ma. sohaṃ aṭṭhārasavasso
              Dandhā mayhaṃ gatī āsi      paribhūto pure ahuṃ
              bhātā ca maṃ paṇāmesi      gaccha dāni sakaṃ gharaṃ.
              Sohaṃ paṇāmito santo      saṃghārāmassa koṭṭhake
              dummano tattha aṭṭhāsiṃ      sāmaññasmiṃ apekkhavā.
              Athettha satthā 1- āgacchi  sīsaṃ mayhaṃ parāmasi
              bāhāya maṃ gahetvāna      saṃghārāmaṃ pavesayi.
              Anukampāya me satthā      adāsi pādapuñchaniṃ
              evaṃ suddhaṃ adhiṭṭhehi       ekamantamadhiṭṭhahaṃ. 2-
              Hatthehi tamahaṃ gayha        sariṃ kokanadaṃ ahaṃ
              tattha cittaṃ vimucci me      arahattaṃ apāpuṇiṃ.
              Manomayesu kāyesu        sabbattha pāramiṃ gato
              sabbāsave pariññāya       viharāmi anāsavo.
              Paṭisambhidā catasso .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattamaggenevassa tepiṭakaṃ pañcābhiññā ca āgamiṃsu. Satthā ekena ūnehi
pañcahi bhikkhusatehi saddhiṃ gantvā jīvakassa nivesane paññatte āsane nisīdi,
cūḷapanthako pana attano bhikkhāya appaṭicchitattā eva na gato. Jīvako yāguṃ
dātuṃ ārabhi, satthā pattaṃ hatthena pidahi. "kasmā bhante na gaṇhathā"ti
vutte vihāre eko bhikkhu atthi jīvakāti. So purisaṃ pahiṇi "gaccha bhaṇe vihāre
nisinnaṃ ayyaṃ gahetvā ehī"ti. Cūḷapanthakattheropi rūpena kiriyāya ca 3- ekampi
ekena asadisaṃ bhikkhusahassaṃ nimminitvā nisīdi. So puriso vihāre bhikkhūnaṃ
bahubhāvaṃ disvā gantvā jīvakassa kathesi "imasmā bhikkhusaṃghā vihāre bhikkhusaṃgho
bahutaro, pakkositabbaṃ ayyaṃ na jānāmī"ti. Jīvako satthāraṃ paṭipucchi "konāmo bhante
@Footnote: 1 cha.Ma. bhagavā tattha  2 pāli. ekamantaṃ adhiṭṭhitaṃ
@3 i. cūḷapanthakatthero virūpakiriyāya
Vihāre nisinno bhikkhū"ti. Cūḷapanthako nāma jīvakāti. Gaccha bhaṇe `cūḷapanthako
nāma kataro'ti pucchitvā taṃ ānehīti. So vihāraṃ gantvā "cūḷapanthako nāma
kataro bhante"ti pucchi. "ahaṃ cūḷapanthako, ahaṃ cūḷapanthako"ti ekapahāreneva
bhikkhusahassampi kathesi. So punāgantvā taṃ pavattiṃ jīvakassa ārocesi. Jīvako
paṭividdhasaccattā "iddhimā maññe ayyo"ti nayato ñatvā "gaccha bhaṇe paṭhamaṃ
kathanakamayyameva `tumhe satthā pakkosatī'ti vatvā cīvarakaṇṇe gaṇhā"ti āha.
So vihāraṃ gantvā tathā akāsi, tāvadeva nimmitabhikkhū antaradhāyiṃsu, so theraṃ
gahetvā agamāsi.
      Satthā tasmiṃ khaṇe yāguṃ ca khajjakādibhedañca paṭiggaṇhi. Dasabale bhattakiccaṃ
katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi "aho buddhānaṃ ānubhāvo, yatra
hi nāma cattāro māse ekagāthaṃ gahetuṃ asakkontampi lahukena khaṇeneva evaṃ
mahiddhikaṃ akaṃsū"ti satthā tesaṃ bhikkhūnaṃ kathāsallāpaṃ sutvā āgantvā buddhāsane
nisajja "kiṃ vadetha bhikkhave"ti pucchitvā "imaṃ nāma bhante"ti vutte "bhikkhave
cūḷapanthakena idāni mayhaṃ ovāde ṭhatvā lokuttaradāyajjaṃ laddhaṃ, pubbe pana
lokiyadāyajjan"ti vatvā tehi yācito cūḷaseṭṭhijātakaṃ 1- kathesi. Aparabhāge taṃ satthā
ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ abhinimminantānaṃ bhikkhūnaṃ ceto-
vivaṭṭakusalānañca aggaṭṭhāne ṭhapesi. So aparena samayena bhikkhūhi "tathā dandhadhātukena
kathaṃ tayā saccāni paṭividdhānī"ti puṭṭho bhātu paṇāmanato paṭṭhāya attano paṭipattiṃ
pakāsento:-
         [557] "dandhā mayhaṃ gatī āsi    paribhūto pure ahaṃ
               bhātā ca maṃ paṇāmesi     gaccha dāni tuvaṃ gharaṃ.
         [558] Sohaṃ paṇāmito santo     saṃghārāmassa koṭṭhake
               dummano tattha aṭṭhāsiṃ     sāsanasmiṃ apekkhavā.
@Footnote: 1 khu.jā. 27/4/2 cullakaseṭṭhijātaka (syā)
         [559] Bhagavā tattha āgacchi      sīsaṃ mayhaṃ parāmasi
               bāhāyaṃ 1- maṃ gahetvāna  ghaṃrārāmaṃ pavesayi.
         [560] Anukampāya me satthā     pādāsi pādapuñchaniṃ
               etaṃ suddhaṃ adhiṭṭhehi      ekamantaṃ svadhiṭṭhitaṃ.
         [561] Tassāhaṃ vacanaṃ sutvā      vihāsiṃ sāsane rato
               samādhiṃ paṭipādesiṃ        uttamatthassa pattiyā.
         [562] Pubbenivāsaṃ jānāmi      dibbacakkhu 2- visodhitaṃ
               tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         [563] Sahassakkhattumattānaṃ       nimminitvāna panthako
               nisīdambavane ramme       yāva kālappavedanā.
         [564] Tato me satthā pāhesi   dūtaṃ kālappavedakaṃ
               paveditamhi kālamhi       vehāsādupasaṅkamiṃ.
         [565] Vanditvā satthuno pāde   ekamantaṃ nisīdahaṃ
               nisinnaṃ maṃ viditvāna       atha satthā paṭiggahi.
         [566] Āyāgo sabbalokassa     āhutīnaṃ paṭiggaho
               puññakkhettaṃ manussānaṃ     paṭiggaṇhittha dakkhiṇan"ti
imā gāthā abhāsi.
      Tattha dandhāti mandā, catuppadikaṃ gāthaṃ catūhi māsehi gahetuṃ asamatthabhāvena
dubbalā. Gatīti ñāṇagati. Āsīti ahosi. Paribhūtoti tato eva "muṭṭhassati
asampajāno"ti hīḷito. Pureti pubbe puthujjanakāle. Bhātā cāti samuccayattho casaddo,
na kevalaṃ paribhūtova, athakho bhātāpi maṃ paṇāmesi "panthaka tvaṃ duppañño
ahetuko maññe, tasmā pabbajitakiccaṃ matthakaṃ pāpetuṃ asamattho, na imassa sāsanassa
anucchaviko, gaccha dāni tuyhaṃ ayyakagharan"ti nikkaḍḍhesi. Bhātāti bhātaRā.
@Footnote: 1 cha.Ma.  bāhāya      2 pāli. dibbacakkhuṃ
      Koṭṭhaketi dvārakoṭṭhakasamīpe. Dummanoti domanassito. Sāsanasmiṃ apekkhavāti
sammāsambuddhassa sāsane sāpekkho avibbhamitukāmo.
      Bhagavā tattha āgacchīti mahākaruṇāsañcoditamānaso maṃ anuggaṇhanto bhagavā
yatthāhaṃ ṭhito, tattha āgacchi. Āgantvā ca "panthaka ahaṃ te satthā, na
mahāpanthako, maṃ uddissa tava pabbajjā"ti samassāsento sīsaṃ mayhaṃ parāmasi
jālābandhanamudutalunapīṇavarāyataṅgulisamupasobhitena vikasitapadumasassirīkena cakkaṅkitena
hatthatalena "idāniyeva mama putto bhavissatī"ti dīpento mayhaṃ sīsaṃ parāmasi.
Bāhāya maṃ gahetvānāti "kasmā tvaṃ idha tiṭṭhasī"ti candanagandhagandhinā 1- attano
hatthena maṃ bhuje gahetvā antosaṃghārāmaṃ pavesesi. Pādāsi pādapuñchaninti
pādapuñchaniṃ katvā pādāsi "rajoharaṇanti manasi karohī"ti adāsīti attho. "adāsī"ti
"pādapuñchanin"ti ca paṭhanti. Keci pana "pādapuñchaninti pādapuñchanacoḷakkhaṇḍaṃ
pādāsī"ti vadanti. Tadayuttaṃ iddhiyā abhisaṅkharitvā coḷakkhaṇḍassa dinnattā.
Etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitanti etaṃ suddhaṃ coḷakkhaṇḍaṃ
"rajoharaṇaṃ, rajoharaṇan"ti manasikārena svadhiṭṭhitaṃ katvā ekamantaṃ ekamante vivitte
gandhakuṭipamkhe nisinno adhiṭṭhehi 2- tathā cittaṃ samāhitaṃ katvā pavattehi.
      Tassāhaṃ vacanaṃ sutvāti tassa bhagavato vacanaṃ ovādaṃ ahaṃ sutvā tasmiṃ
sāsane ovāde rato abhirato hutvā vihāsiṃ yathānusiṭṭhaṃ paṭipajjiṃ. Paṭipajjanto
ca samādhiṃ paṭipādesiṃ, uttamatthassa pattiyāti 3- uttamattho nāma arahattaṃ, tassa
adhigamāya kasiṇaparikammavasena rūpajjhānāni nibbattetvā jhānapādakaṃ vipassanaṃ
paṭṭhapetvā maggapaṭipāṭiyā aggamaggasamādhiṃ sampādesinti attho. Ettha hi samādhīti
upacārasamādhito paṭṭhāya yāva catutthamaggasamādhi, tāva samādhisāmaññena gahito,
aggaphalasamādhi pana uttamatthaggahaṇena, sātisayaṃ cevāyaṃ samādhikusalo, tasmā "samādhiṃ
@Footnote: 1 Sī. candanagandhagandhitaṃ   2 Sī.,i. adhiṭṭhehīti    3 Sī.,i.,Ma. pattiyā
Paṭipādesin"ti āha. Samādhikusalatāya hi ayamāyasmā cetovivaṭṭakusalo nāma jāto,
mahāpanthakatthero pana vipassanākusalatāya saññāvivaṭṭakusalo nāma. Eko cettha
samādhilakkhaṇe cheko, eko vipassanālakkhaṇe, eko samādhigāḷho, eko vipassanā-
gāḷho, eko aṅgasaṅkhitte cheko, eko ārammaṇasaṅkhitte, eko aṅgavavatthāne,
eko ārammaṇavavatthāneti vaṇṇenti. Apica cūḷapanthakatthero sātisayaṃ catunnaṃ
rūpāvacarajjhānānaṃ lābhitāya cetovivaṭṭakusalo vutto, mahāpanthakatthero sātisayaṃ
catunnaṃ arūpāvacarajjhānānaṃ lābhitāya saññāvivaṭṭakusalo. Paṭhamo vā rūpāvacarajjhāna-
lābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti cetovivaṭṭakusalo, itaro
arūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti saññāvivaṭṭakusalo.
Manomayaṃ pana kāyaṃ nibbattento aññe tayo vā cattāro vā nibbattenti,
na bahuke, ekasadiseyeva ca katvā nibbattenti, ekavidhameva kammaṃ kurumāne.
Ayaṃ pana thero ekāvajjanena samaṇasahassaṃ māpesi, dvepi na kāyena ekasadise
akāsi, na ekavidhaṃ 1- kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo
nāma jāto.
      Idāni attano adhigatavisesaṃ dassetuṃ "pubbenivāsaṃ jānāmī"tiādimāha.
Kāmañcāyaṃ thero chaḷabhiñño, yā pana abhiññā āsavakkhayañāṇādhigamassa
bahūpakārā, taṃ dassanatthaṃ "pubbenivāsaṃ jānāmi, dibbacakkhu visodhitan"ti vatvā
"tisso vijjā anuppattā"ti vuttaṃ. Pubbenivāsayathākammupagaanāgataṃsañāṇāni hi
vipassanācārassa bahūpakārāni, na tathā itarañāṇāni.
      Sahassakkhattunti sahassaṃ. "sahassavāran"ti keci vadanti. Ekāvajjanena 2- pana
thero sahasse manomaye kāye nimmini, na vārena. Te ca kho aññamaññamasadise 3-
vividhañca kammaṃ karonte. Kiṃ pana sāvakānampi evarūpaṃ iddhinimmānaṃ sambhavatīti?
@Footnote: 1 Ma. ekasadisaṃ  2 Sī.,i. sahassadhā sahassavāranti ekāvajjaneneva
@3 Sī.,i. aññamaññaṃ visadisaṃ
Na sambhavati sabbesaṃ, abhinīhārasampattiyā pana ayameva thero evamakāsi, tathā
hesa iminā aṅgena etadagge ṭhapito. Panthako nisīdīti attānameva paraṃ viya
vadati. Ambavaneti ambavane jīvakena katavihāre. Vehāsādupasaṅkaminti vehāsāti
karaṇe nissakkavacanaṃ, vehāsenāti attho, dakāro padasandhikaro. Athāti mama
nisajjāya pacchā. Paṭiggahīti dakkhiṇodakaṃ paṭiggaṇhi. Āyāgo sabbalokassāti
sabbassa sadevakassa lokassa aggadakkhiṇeyyatāya deyyadhammaṃ ānetvā yajitabbaṭṭhāna-
bhūto. Āhutīnaṃ paṭiggahoti mahāphalabhāvakaraṇena dakkhiṇāhutīnaṃ paṭiggaṇhako.
Paṭiggaṇhittha dakkhiṇanti jīvakena upanītaṃ yāgukhajjādibhedaṃ dakkhiṇaṃ paṭiggahesi.
      Athakho bhagavā katabhattakicco āyasmantaṃ cūḷapanthakaṃ āṇāpesi "anumodanaṃ
karohī"ti. So sineruṃ gahetvā mahāsamuddaṃ manthento viya pabhinnapaṭisambhidāp-
pattatāya tepiṭakaṃ buddhavacanaṃ saṅkhobhento satthu ajjhāsayaṃ gaṇhanto anumodanaṃ
akāsi. Tathā upanissayasampannopi cāyamāyasmā tathārūpāya kammapilotikāya paribādhito 1-
catuppadikaṃ gāthaṃ catūhipi māsehi gahetuṃ nāsakkhi. Taṃ panassa upanissayasampattiṃ
oloketvā satthā pubbacariyānurūpaṃ yonisomanasikāre niyojesi. Tathā hi bhagavā
tadā jīvakassa nivesane nisinno eva "cūḷapanthakassa cittaṃ samāhitaṃ, vīthipaṭipannā
vipassanā"ti ñatvā yathānisinnova attānaṃ dassetvā "panthaka yadipāyaṃ pilotikā
saṅkiliṭṭhā rajānukiṇṇā, ito pana añño eva ariyassa vinaye saṅkileso
rajo cā"ti dassento:-
                 "rāgo rajo na ca pana reṇu vuccati
                  rāgassetaṃ adhivacanaṃ rajoti
                  etaṃ rajaṃ vippajahitvā bhikkhavo
                  viharanti te vītarajassa sāsane.
@Footnote: 1 Sī.,i. paripanthito
                  Doso rajo na ca pana reṇu vuccati
                  dosassetaṃ adhivacanaṃ rajoti
                  etaṃ rajaṃ vippajahitvā bhikkhavo
                  viharanti te vītarajassa sāsane.
                  Moho rajo na ca pana reṇu vuccati
                  mohassetaṃ adhivacanaṃ rajoti
                  etaṃ rajaṃ vippajahitvā bhikkhavo
                  viharanti te vītarajassa sāsane"ti
imā tisso osānagāthā 1- abhāsi. Gāthāpariyosāne cūḷapanthako abhiññāpaṭisambhidā-
parivāraṃ arahattaṃ pāpuṇīti.
                   Cūḷapanthakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 33 page 209-218. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4816              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4816              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6994              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7143              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]