ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    374. 5. Kappattheragāthāvaṇṇanā
      nānākulamalasampuṇṇotiādikā āyasmato kappattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle vibhavasampanne kule nibbattitvā pitu accayena viññutaṃ
patto nānāvirāgavaṇṇavicittehi vatthehi anekavidhehi ābharaṇehi nānāvidhehi
maṇiratanehi bahuvidhehi pupphadāmamālādīhi ca kapparukakhaṃ nāma alaṅkaritvā tena satthu
thūpaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe maṇḍalikarājakule nibbattitvā pitu accayena rajje patiṭṭhito kāmesu
ativiya ratto giddho hutvā viharati. Taṃ satthā mahākaruṇāsamāpattito vuṭṭhāya
@Footnote: 1 cha.Ma. obhāsagāthā
Lokaṃ volokento ñāṇajāle paññāyamānaṃ disvā "kiṃ nu kho bhavissatī"ti
āvajjento "esa mama santike asubhakathaṃ sutvā kāmesu virattacitto hutvā
pabbajitvā arahattaṃ pāpuṇissatī"ti ñatvā ākāsena tattha gantvā:-
         [567] "nānākulamalasampuṇṇo     mahāukkārasambhavo
               candanikaṃva paripakkaṃ 1-     mahāgaṇḍo mahāvaṇo.
         [568] Pubbaruhirasampuṇṇo        gūthakūpena gāḷhito
               āpopaggharaṇī 2- kāyo   sadā sandati pūtikaṃ.
         [569] Saṭṭhikaṇḍarasambandho       maṃsalepanalepito
               cammakañcukasannaddho       pūtikāyo niratthako.
         [570] Aṭṭhisaṅghātaghaṭito        nhārusuttanibandhano
               nekesaṃ saṅgatībhāvā      kappeti iriyāpathaṃ.
         [571] Dhuvappayāto maraṇassa 3-   maccurājassa santike
               idheva chaḍḍayitvāna       yenakāmaṅgamo naro.
         [572] Avijjāya nivuto kāyo    catuganthena ganthito
               oghasaṃsīdano kāyo       anusayajālamotthato.
         [573] Pañcanīvaraṇe yutto       vitakkena samappito
               taṇhāmūlenānugato       mohacchādanachādito.
         [574] Evāyaṃ vattatī 4- kāyo  kammayantena yantito
               sampatti ca vipatyantā     nānābhāvo vipajjati.
         [575] Yemaṃ kāyaṃ mamāyanti      andhabālā puthujjanā
               vaḍḍhenti kaṭasiṃ ghoraṃ      ādiyanti punabbhavaṃ.
         [576] Yemaṃ kāyaṃ vivajjenti     gūthalittaṃva pannagaṃ
               bhavamūlaṃ vamitvāna         parinibbissantyanāsavā"ti
@Footnote: 1 ka. paripattaṃ      2 cha.Ma. āpopaggharaṇo      3 cha.Ma. maraṇāya  4 cha.Ma. vattate
Imāhi gāthāhi tassa asubhakathaṃ kathesi. So satthu sammukhā anekākāravokāraṃ
yāthāvato sarīrasabhāvavibhāvanaṃ asubhakathaṃ sutvā sakena kāyena aṭṭiyamāno harāyamāno
jigucchamāno saṃviggahadayo satthāraṃ vanditvā "labheyyāhaṃ bhante bhagavato santike
pabbajjan"ti pabbajjaṃ yāci. Satthā samīpe ṭhitamaññataraṃ bhikkhuṃ āṇāpesi "gaccha
bhikkhu imaṃ pabbājetvā upasampādetvā ānehī"ti. So taṃ tacapañcakakammaṭṭhānaṃ
datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1-:-
               "siddhatthassa bhagavato        thūpaseṭṭhassa sammukhā
                vicittadusse laggetvā 2-  kapparukkhaṃ ṭhapesahaṃ.
                Yaṃ yaṃ yonūpapajjāmi        devattaṃ atha mānusaṃ
                sobhayanto mama dvāraṃ 3-   kapparukkho patiṭṭhati.
                Ahañca parisā ceva        ye keci samavassikā 4-
                tamhā dussaṃ gahetvāna     nivāsema mayaṃ sadā. 5-
                Catunnavutito kappe        yaṃ rukkhaṃ ṭhapayiṃ ahaṃ
                duggatiṃ nābhijānāmi        kapparukakhassidaṃ phalaṃ.
                Ito ca sattame kappe     sucelā aṭṭha khattiyā
                sattaratanasampannā        cakkavattī mahabbalā.
                Paṭisambhidā catasso  .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā laddhūpasampado satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisinno aññaṃ byākaronto tā eva gāthā abhāsi. Teneva tā theragāthā
nāma jātā.
@Footnote: 1 khu.apa. 32/108/129 kapparukkhiyattherāpadāna  2 cha.Ma. lagetvā  3 pāli. dvāre
@4 cha.Ma. mamavassitā    5 pāli. tadā
      Tattha nānākulamalasampuṇṇoti nānākulehi nānābhāgehi malehi sampuṇṇo,
kesalomādinānāvidhaasucikoṭṭhāsabharitoti attho. Mahāukkārasambhavoti ukkāro vuccati
vaccakūpaṃ. Yattakavayā 1- mātā, tattakaṃ kālaṃ kārapariseditavaccakūpasadisatāya 2- mātu
kucchi idha "mahāukkāro"ti adhippeto. So kucchi sambhavo uppattiṭṭhānaṃ
etassāti mahāukkārasambhavo. Candanikaṃvāti candanikaṃ nāma ucchiṭṭhodakagabbhamalādīnaṃ
chaḍḍanaṭṭhānaṃ, yaṃ jaṇṇumattaṃ asucibharitampi hoti, tādisanti attho. Paripakkanti
pariṇataṃ purāṇaṃ. Tena yathā caṇḍālagāmadvāre nidāghasamaye thullaphusitake deve vassante
udakena samupabyūḷhamuttakarīsaaṭṭhicammanhārukhaṇḍakheḷasiṅghāṇikādinānākuṇapabharitaṃ
kaddamodakāluḷitaṃ katipayadivasātikkamena sañjātakimikulākulaṃ 3- suriyātapasantāpakuthitaṃ
upari pheṇapubbuḷakāni  muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhaṃ jegucchaṃ candanikāvāṭaṃ
neva upagantuṃ, na daṭṭhuṃ araharūpaṃ hutvā tiṭṭhati, tathārūpoyaṃ kāyoti dasseti.
Sadā dukkhatāmūlayogato asucipaggharaṇato uppādajarāmaraṇehi uddhumāyanaparipaccana-
bhijjanasabhāvattā ca mahanto gaṇḍo viyāti mahāgaṇḍo. Sabbatthakameva dukkha-
vedanānubaddhattā gaṇḍānaṃ sahanato asucivissandanato ca mahanto vaṇo viyāti
mahāvaṇo. Gūthakūpena gāḷhitoti vaccakūpena vacceneva vā bharito. "gūthakūpa-
nigāḷhito"tipi 4- pāli, vaccakūpato nikkhantoti attho. Āpopaggharaṇī kāyo, sadā
sandati pūtikanti ayaṃ kāyo āpodhātuyā sadā paggharaṇasīlo, tañca kho pittasemha-
sedamuttādikaṃ pūtikaṃ asuciṃyeva sandati, na kadāci sucinti attho.
      Saṭṭhikaṇḍarasambandhoti gīvāya uparimabhāgato paṭṭhāya sarīraṃ vinaddhamānā
sarīrassa purimapacchimadakkhiṇavāmapassesu paccekaṃ pañca pañca katvā vīsati, hatthapāde
vinaddhamānā tesaṃ purimapacchimapassesu pañca pañca katvā cattālīsāti saṭṭhiyā
kaṇḍarehi mahānhārūhi sabbaso baddho vinaddhoti saṭṭhikaṇḍarasambandho. Maṃsa-
lepanalepitoti maṃsasaṅkhātena lepanena litto, navamaṃsapesisatānulittoti attho.
@Footnote: 1 Sī.,Ma. yattakaṃ ca yā 2 i. aparisodhitavaccakūpasadisatāya 3 Sī.,i. sañchādita...
@4 Sī. gūthakūpe nibāhitotipi
Cammakañcukasannaddhoti cammasaṅkhātena kañcukena sabbaso onaddho pariyonaddho
paricchinno. Pūtikāyoti sabbaso pūtigandhiko kāyo. Niratthakoti nippayojano.
Aññesaṃ hi pāṇīnaṃ kāyo cammādiviniyogena siyā sappayojano, na tathā manussakāyoti.
Aṭṭhisaṅghātaghaṭitoti atirekatisatānaṃ aṭṭhīnaṃ saṅghātena ghaṭito sambandho. Nhārusutta-
nibandhanoti suttasadisehi navahi nhārusatehi nibandhito. Nekesaṃ saṅgatībhāvāti catu-
mahābhūtajīvitindriyaassāsapassāsaviññāṇādīnaṃ samavāyasambandhena suttamerakasamavāyena 1-
yantaṃ viya ṭhānādiiriyāpathaṃ kappeti.
      Dhuvappayāto maraṇassāti maraṇassa atthāya ekantagamano, nibbattito paṭṭhāya
maraṇaṃ pati pavatto, 2- tatoeva maccurājassa maraṇassa santike ṭhito. Idheva
chaḍḍayitvānāti imasmiṃyeva loke kāyaṃ chaḍḍetvā, yathārucitaṭṭhānagāmī ayaṃ satto,
tasmā "pahāya gamanīyo ayaṃ kāyo"ti evampi saṅgo na kātabboti dasseti.
      Avijjāya nivutoti avijjānīvaraṇena nivuto paṭicchāditādīnavo 3-, aññathā ko
ettha saṅgaṃ janeyyāti adhippāyo. Catuganthenāti abhijjhākāyaganthādinā catubbidhena
ganthena ganthito, ganthaniyabhāvena vinaddhito. Oghasaṃsīdanoti  oghaniyabhāvena
kāmoghādīsu catūsu oghesu saṃsīdanako. Appahīnabhāvena santāne anu anu sentīti
anusayā, kāmarāgādayo anusayā. Tesaṃ jālena otthato abhibhūtoti anusayajālamotthato
4-. Makāro padasandhikaro, gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Kāmacchandādinā
pañcavidhena nīvaraṇena yutto adhimuttoti pañcanīvaraṇe yutto, karaṇatthe bhummavacanaṃ.
      Kāmavitakkādinā micchāvitakkena samappito samassitoti vitakkena samappito.
Taṇhāmūlenānugatoti taṇhāsaṅkhātena bhavamūlena anubaddho. Mohacchādanachāditoti
sammohasaṅkhātena  āvaraṇena paliguṇṭhito. Sabbametaṃ saviññāṇakaṃ karajakāyaṃ sandhāya
vadati. Saviññāṇako hi attabhāvo "ucchinnabhavanettiko bhikkhave tathāgatassa kāyo
@Footnote: 1 Sī.,i. suttaperakasamavāyena 2 Sī.,i. pavattito 3 Sī.,i. paṭicchādito, tato
@4 cha.Ma. anusayājālamotthato
Tiṭṭhati, 1- ayañceva kāyo bahiddhā ca nāmarūpan"tiādīsu kāyoti vuccati, evāyaṃ
vattatī kāyoti evaṃ "nānākulamalasampuṇṇo"tiādinā "avijjāya nivuto"tiādinā
ca vuttappakārena ayaṃ kāyo vattati, vattanto ca kammayantena sukatadukkaṭena
kammasaṅkhātena yantena yantito saṅghaṭito, yathā vā khemantaṃ gantuṃ na sakkoti,
tathā saṅkhobhito 2- sugatiduggatīsu vattati paribbhamati. Sampatti ca vipatyantāti yā
ettha sampatti, sā vipattipariyosānā. Sabbaṃ hi yobbanaṃ jarāpariyosānaṃ, sabbaṃ
ārogyaṃ byādhipariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabbo samāgamo viyoga-
pariyosāno. Tenāha "nānābhāvo vipajjatī"ti. Nānābhāvoti vinābhāvo vippayogo,
so kadāci vippayuñjakassa vasena, kadāci vippayuñjitabbassa vasenāti vividhaṃ pajjati
pāpuṇiyati.
      Yemaṃ kāyaṃ mamāyantīti ye andhabālā puthujjanā evaṃ asubhaṃ aniccaṃ adhuvaṃ
dukkhaṃ asāraṃ imaṃ kāyaṃ "mama idan"ti gaṇhantā mamāyanti chandarāgaṃ uppādenti,
te jātiādīhi nirayādīhi ca ghoraṃ bhayānakaṃ apaṇḍitehi abhiramitabbato kaṭasisaṅkhātaṃ
saṃsāraṃ punappunaṃ jananamaraṇādīhi 3- vaḍḍhenti, tenāha "ādiyanti punabbhavan"ti.
      Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannaganti yathā nāma puriso sukhakāmo
jīvitukāmo gūthagataṃ āsīvisaṃ disvā jigucchaniyatāya vā sappaṭibhayatāya vā vivajjeti
na allīyati, evamevaṃ ye paṇḍitā kulaputtā asucibhāvena jegucchaṃ aniccādibhāvena
sappaṭibhayaṃ imaṃ kāyaṃ vivajjenti chandarāgappahānena pajahanti, te bhavamūlaṃ avijjaṃ
bhavataṇhañca vamitvā chaḍḍetvā accantameva pahāya tato eva sabbaso anāsavā
saupādisesāya anupādisesāya ca nibbānadhātuyā parinibbāyissantīti.
                     Kappattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 dī.Sī. 9/147/46 brahmajālasutta  2 Sī.,i. saṅkocito   3 Ma. jarāmaraṇādīhi



             The Pali Atthakatha in Roman Book 33 page 218-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5034              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5034              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=374              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7165              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]