ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    330. 8. Rāhulattheragāthāvaṇṇanā
         ubhayenātiādikā āyasmato rāhulattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ ekaṃ
bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā
senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi. So tato cavitvā
devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya
deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena 3-
vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake 4- āgatameva. So pabbajitvā satthu santike
anekehi
@Footnote: 1 i. abhājanaṃ ayanti ovādassa adāneneva, Ma. atthā janayanti ovādassa
@adāneneva 2 Sī.,i. bhāvanānimittassa   3 Sī.,i. khattiyaparihārena
@4 vinaYu.mahā. 4/105/119 rāhulavatthu

--------------------------------------------------------------------------------------------- page24.

Suttapadehi suladdhovādo paripakkañāṇo 1- vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "padumuttarassa bhagavato lokajeṭṭhassa tādino sattabhūmimhi pāsāde ādāsaṃ santhariṃ 3- ahaṃ. Khīṇāsavasahassehi parikiṇṇo mahāmuni upāgami gandhakuṭiṃ dipadindo 4- narāsabho. Virocayaṃ 5- gandhakuṭiṃ devadevo narāsabho bhikkhusaṃghe ṭhito satthā imā gāthā abhāsatha. Yenāyaṃ jotitā seyyā ādāsova susanthato tamahaṃ kittiyassāmi suṇātha mama bhāsato. Soṇṇamayā rūpimayā atho veḷuriyāmayā nibbattissanti pāsādā yekeci manaso piyā. Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati sahassakkhattuṃ cakkavattī bhavissati anantaRā. Ekavīsatikappamhi vimalo nāma khattiyo cāturanto vijitāvī cakkavattī bhavissati. Nagaraṃ reṇuvatī nāma iṭṭhakāhi sumāpitaṃ āyāmato tīṇi sataṃ caturassasamāyutaṃ. Sudassano nāma pāsādo visukammena māpito kūṭāgāravarūpeto sattaratanabhūsito. Dasasaddāvivittaṃ taṃ vijjādharasamākulaṃ sudassanaṃva nagaraṃ devatānaṃ bhavissati. Pabhā niggacchate tassa uggacchanteva sūriye virocessati taṃ niccaṃ samantā aṭṭhayojanaṃ. @Footnote: 1 Sī.,i. paripakke ñāṇe 2 khu.apa.32/68/85 rāhulattherāpadāna 3 Sī. adāsiṃ santharaṃ @4 cha.Ma. dvipadindo 5 cha.Ma. virocento

--------------------------------------------------------------------------------------------- page25.

Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tusitāva 1- cavitvāna sukkamūlena codito gotamassa bhagavato atrajo so bhavissati. Sacevaseyya agāraṃ cakkavattī bhaveyya so aṭṭhānametaṃ yaṃ tādī agāre ratimajjhagā. Nikkhamitvā agāramhā pabbajissati subbato rāhulo nāma nāmena arahā so bhavissati. Kikīva aṇḍaṃ rakkheyya cāmarīriva 2- vāladhiṃ nipako sīlasampanno mamaṃ rakkhi mahāmuni. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato sabbāsave pariññāya viharāmi anāsavo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā aññaṃ byākaronto:- [295] "ubhayeneva sampanno rāhulabhaddoti maṃ vidū yañcamhi putto buddhassa yañca dhammesu cakkhumā. [296] Yañca me āsavā khīṇā yañca natthi punabbhavo arahā dakkhiṇeyyomhi tevijjo amataddaso. [297] Kāmandhā jālasañchannā 3- taṇhāchadanachāditā pamattabandhunā baddhā macchāva kumināmukhe. 4- @Footnote: 1 cha.Ma. tusitā so 2 cha.Ma. cāmarī viya 3 cha.Ma. jālapacchannā @4 khu.u. 25/64/206 dutiyasattasutta

--------------------------------------------------------------------------------------------- page26.

[298] Taṃ kāmaṃ ahamujjhitvā chetvā mārassa bandhanaṃ samūlaṃ taṇhamabbuyha sītibhūtosmi nibbuto"ti catasso gāthā abhāsi. Tattha ubhayeneva sampannoti jātisampadā paṭipattisampadāti ubhayasampattiyāpi sampanno samannāgato. Rāhulabhaddoti maṃ vidūti "rāhulabhaddo"ti maṃ sabrahmacārino sañjānanti. Tassa hi jātasāsanaṃ sutvā bodhisattena "rāhu jāto, 1- bandhanaṃ jātan"ti vuttavacanaṃ upādāya suddhodanamahārājā "rāhulo"ti nāmaṃ gaṇhi. Tattha ādito pitarā vuttapariyāyameva gahetvā āha "rāhulabhaddoti maṃ vidū"ti. Bhaddoti ca pasaṃsāvacanametaṃ. Idāni taṃ ubhayasampattiṃ dassetuṃ "yañcamhī"tiādi vuttaṃ. Tattha yanti yasmā. Casaddo samuccayattho. Amhi putto buddhassāti sammāsambuddhassa orasa- putto amhi. Dhammesūti lokiyesu lokuttaresu ca dhammesu, catusaccadhammesūti attho. Cakkhamāti maggapaññācakkhunā cakkhumā ca amhīti yojetabbaṃ. Puna aparāparehipi pariyāyehi attani ubhayasampattiṃ dassetuṃ "yañca me āsavā khīṇā"ti gāthamāha. Tattha dakkhiṇeyyoti dakkhiṇāraho. Amataddasoti nibbānassa dassāvī. Sesaṃ suviññeyyameva. Idāni yāya vijjāsampattiyā ca vimuttisampattiyā ca abhāvena sattakāyo kumine bandhamacchā viya saṃsāre parivattati, taṃ ubhayasampattiṃ attani dassetuṃ "kāmandhā"ti gāthādvayamāha. Tattha kāmehi kāmesu vā andhāti kāmandhā. "../../bdpicture/chando rāgo"tiādivibhāgehi 2- kilesakāmehi rūpādīsu vatthukāmesu anādīnavadassitāya andhīkatā. Jālapacchannāti sakalaṃ bhavattayaṃ ajjhottharitvā ṭhitena visattikājālena samantato @Footnote: 1 Sī.,i. rāhulo jāto 2 khu.cūḷa.30/95/27 ajitamāṇavakapañhāniddesa (syā)

--------------------------------------------------------------------------------------------- page27.

Channā paliguṇṭhitā. Taṇhāchadanachāditāti tatoeva taṇhāsaṅkhātena chadanena chāditā nivutā sabbaso paṭikujjhitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāvahonti. Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesa- mārassa bandhanaṃ chetvā puna ariyamaggasatthena anavasesato samucchinditvā tatoeva avijjāsaṅkhātena mūlena samūlaṃ kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabba- kilesadarathapariḷāhābhāvato sītibhūto saupādisesāya nibbānadhātuyā nibbuto ahaṃ asmi homīti attho. Rāhulattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 33 page 23-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=513&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=513&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=330              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6380              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6380              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]