ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

             375. 6. Vaṅgantaputtaupasenattheragāthāvaṇṇanā
      vivattaṃ appanigghosantiādikā āyasmato upasenattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
vayappatto satthu santikaṃ gantvā dhammaṃ suṇamāno satthāraṃ ekaṃ bhikkhuṃ
samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu 1- adhikārakammaṃ katvā taṃ
ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde nālakagāme rūpasārībrāhmaṇiyā kucchimhi nibbatti, upasenotissa
nāmaṃ ahosi. So vayappatto tayo vede uggahetvā satthu santike dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko "ariyagabbhaṃ vaḍḍhemī"ti ekaṃ
kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu santikaṃ gato. Satthārā
cassa tassa avassikassa bhikkhuno saddhivihārikabhāvaṃ sutvā "atilahuṃ kho tvaṃ moghapurisa
bāhullāya āvatto"ti 2- garahito "idānāhaṃ yadipi parisaṃ nissāya satthārā garahito,
parisaṃyeva pana nissāya satthu pāsaṃsopi bhavissāmī"ti vipassanāya kammaṃ karonto na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:-
           "padumuttaraṃ bhagavantaṃ          lokajeṭṭhaṃ narāsabhaṃ
            pabbhāramhi nisinnaṃ taṃ 4-     upagacchiṃ naruttamaṃ.
            Kaṇikārapupphaṃ disvā         vaṇṭe chetvānahaṃ tadā
            alaṅkaritvā chattamhi        buddhassa abhiropayiṃ.
            Piṇḍapātañca pādāsiṃ        paramannaṃ subhojanaṃ
            buddhena navame tattha        samaṇe aṭṭha bhojayiṃ.
@Footnote: 1 Sī.,i. satthu santike; mano.pū. 1/213 passitabbaṃ  2 vinaYu.mahā. 4/75/76
@ācariyavattakathā     3 khu.apa. 32/86/87   4 cha.Ma. nisīdantaṃ
            Anumodi mahāvīro          sayambhū aggapuggalo
            iminā chattadānena         paramannapavecchanā.
            Tena cittappasādena        sampattimanubhossasi
            chattiṃsakkhattuṃ ca devindo     devarajjaṃ karissati.
            Ekavīsatikkhattuñca          cakkavattī bhavissati
            padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ.
            Satasahassito kappe         okkākakulasambhavo
            gotamo nāma gottena      eso buddho bhavissati. 1-
            Sāsane dibbamānamhi        manussattaṃ gamissati
            tassa dhammesu dāyādo      oraso dhammanimmito.
            Upasenoti nāmena         hessati satthu sāvako
            samantapāsādikattā         aggaṭṭhāne ṭhapessati.
            Carimaṃ vattate mayhaṃ         bhavā sabbe samūhatā
            dhāremi antimaṃ dehaṃ        jetvā māraṃ savāhanaṃ.
            Paṭisambhidā catasso .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ  pana patvā sayampi sabbe dhūtaṅgadhamme samādāya vattati, aññepi
tadatthāya samādapeti, tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi.
So aparena samayena kosambiyaṃ kalahe uppanne bhikkhusaṃghe ca dvidhābhūte ekena
bhikkhunā taṃ kalahaṃ parivajjitukāmena "etarahi kho kalaho uppanno, saṃgho dvidhābhūto,
kathaṃ nu kho mayā paṭipajjitabban"ti puṭṭho vivekavāsato paṭṭhāya tassa paṭipattiṃ
kathento:-
         [577] "vivittaṃ appanigghosaṃ       vāḷamiganisevitaṃ
               seve senāsanaṃ bhikkhu      paṭisallānakāraṇā.
@Footnote: 1 cha.Ma. satthā loke bhavissati
         [578] Saṅkārapuñjā āhatvā     susānā rathiyāhi ca
               tato saṅghāṭikaṃ katvā      lūkhaṃ dhāreyya cīvaraṃ.
         [579] Nīcaṃ manaṃ karitvāna         sapadānaṃ kulā kulaṃ
               piṇḍikāya care bhikkhu       guttadvāro susaṃvuto.
         [580] Lūkhenapi vā santusse      nāññaṃ patthe rasaṃ bahuṃ
               rasesu anugiddhassa         jhāne na ramatī mano.
         [581] Appiccho ceva santuṭṭho    pavivitto vase muni
               asaṃsaṭṭho gahaṭṭhehi        anāgārehi cūbhayaṃ.
         [582] Yathā jaḷo va mūgo va      attānaṃ dassaye tathā
               nātivelaṃ sambhāseyya 1-   saṅghamajjhamhi paṇḍito.
         [583] Na so upavade kañci       upaghātaṃ vivajjaye
               saṃvuto pāṭimokkhasmiṃ       mattaññū cassa bhojane.
         [584] Suggahītanimittassa          cittassuppādakovido
               samathaṃ anuyuñjeyya         kālena ca vipassanaṃ.
         [585] Viriyasātaccasampanno       yuttayogo sadā siyā
               na ca appatvā dukkhantaṃ     vissāsaṃ eyya paṇḍito.
         [586] Evaṃ viharamānassa         suddhikāmassa bhikkhuno
               khiyyanti 2- āsavā sabbe  nibbutiñcādhigacchatī"ti
imā gāthā abhāsi.
      Tattha vivittanti janavivittaṃ suññaṃ araññādiṃ. Appanigghosanti nissaddaṃ
saddasaṅghaṭṭanarahitaṃ. Vāḷamiganisevitanti sīhabyagghadīpivāḷamigehi caritaṃ. Imināpi
janavivekaṃyeva dasseti pantasenāsanabhāvadīpanato. Senāsananti sayituṃ āsayituñca
yuttabhāvena vasanaṭṭhānaṃ idha senāsananti adhippetaṃ. Paṭisallānakāraṇāti
paṭisallānanimittaṃ,
@Footnote: 1 pāli. pabhāseyya       2 cha.Ma. khīyanti
Nānārammaṇato nivattetvā kammaṭṭhāneyeva cittassa paṭi paṭi 1- sammadeva allīyanatthaṃ.
      Evaṃ bhāvanānurūpaṃ senāsanaṃ niddisanto senāsane santosaṃ dassetvā idāni
cīvarādīsupi taṃ dassetuṃ "saṅkārapuñjā"tiādi vuttaṃ. Tattha saṅkārapuñjāti
saṅkārānaṃ puñjaṃ saṅkārapuñjaṃ, tato kacavaraṭṭhānā. Āhatvāti āharitvā. Tatoti tathā
āhaṭacoḷakkhaṇḍehi. Karaṇe hi idaṃ nissakkavacanaṃ. Lūkhanti satthalūkharajanalūkhādinā
lūkhaṃ avaṇṇāmaṭṭhaṃ. Dhāreyyāti nivāsanādivasena parihareyya, etena cīvarasantosaṃ
vadati.
      Nīcaṃ manaṃ karitvānāti "antamidaṃ bhikkhave jīvikānan"tiādikaṃ 2- sugatovādaṃ
anussaritvā nihatamānadappaṃ cittaṃ katvā. Sapadānanti gharesu avakhaṇḍarahita, 3-
anugharanti attho. Tenāha "kulā kulan"ti. Kulā kulanti kulato kulaṃ, kulānupubbiyā
gharapaṭipāṭiyāti attho. Piṇḍikāyāti missakabhikkhāya, iminā piṇḍapātasantosaṃ vadati.
Guttadvāroti supihitacakkhādidvāro. Susaṃvutoti hatthakukkuccādīnaṃ abhāvena
suṭṭhu saṃvuto.
      Lūkhenapi vāti apisaddo samuccayatthe, 4- vāsaddo vikappatthe. 5- Ubhayenapi
lūkhenapi appenapi yena kenaci sulabhena itarītarena santusse samaṃ sammā tusseyya.
Tenāha "nāññaṃ patthe rasaṃ bahun"ti. Nāññaṃ patthe rasaṃ bahunti attanā yathāladdhato
aññaṃ madhurādirasaṃ bahuṃ paṇītañca na pattheyya na piheyya, iminā gilānapaccayepi
santoso dassito hoti. Rasesu gedhavāraṇatthaṃ 6- pana kāraṇaṃ vadanto rasesu anugiddhassa,
jhāne na ramatī manoti āha. Indriyasaṃvarampi aparipūrentassa kuto vikkhittacitta-
samādhānanti adhippāyo.
@Footnote: 1 Sī.,i. paṭisallānakāraṇāti paṭisallānāti cittaṃ nānārammaṇā nivattetvā
@kammaṭṭhāneyeva cittassa paṭi  2 saṃ.khandha 17/80/75 piṇḍolyasutta,
@khu.iti. 25/91/309 jīvakasutta  3 Sī. avakhaṇḍanarahitaṃ, i. avakkamarahitaṃ
@4 Ma. samuccaye 5 cha.Ma. vikappe  6 Sī.,i. gedhākaraṇatthaṃ
      Evaṃ catūsu paccayesu sallekhapaṭipattiṃ dassetvā idāni avasiṭṭhakathāvatthūni
dassetuṃ "appiccho cevā"tiādi vuttaṃ. Tattha appicchoti aniccho catūsu paccayesu
icachārahito, tena catubbidhapaccayesu taṇhuppādavikkhambhanamāha. Santuṭṭhoti catūsu
paccayesu yathālābhasantosādinā santuṭṭho. Yo hi:-
               atītaṃ nānusoceyya      nappajappeyyanāgataṃ
               paccuppannena yāpeyya   so "santuṭṭho"ti pavuccatīti.
      Pavivittoti gaṇasaṅgaṇikaṃ pahāya kāyena pavivitto vūpakaṭṭho. Cittavivekādike
hi parato vakkhati. Vaseti sabbattha yojetabbaṃ. Moneyyadhammasamannāgamena muni.
Asaṃsaṭṭhoti dassanasavanasamullapanasambhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭho yathāvutta-
saṃsaggarahito. Ubhayanti gahaṭṭhehi anāgārehi cāti ubhayehipi asaṃsaṭṭho. Karaṇe
hi idaṃ paccattavacanaṃ.
      Attānaṃ dassaye tathāti ajaḷo amūgopi samāno yathā jaḷo vā mūgo
vā, tathā attānaṃ dasseyya, etena pāgabbiyappahānamāha. Jaḷo va mūgo
vāti ca gāthāsukhatthaṃ rassattaṃ kataṃ, samuccayattho ca vāsaddo. Nātivelaṃ sambhāseyyāti
ativelaṃ atikkantapamāṇaṃ na bhāseyya, mattabhāṇī assāti attho. Saṅghamajjhamhīti
bhikkhusghe, janasamūhe vā.
      Na so upavade kañcīti so yathāvuttapaṭipattiko bhikkhu hīnaṃ vā majjhimaṃ
vā ukkaṭṭhaṃ vā yaṃ kiñci na vācāya upavadeyya. Upaghātaṃ vivajjayeti kāyena
upaghātaṃ pariviheṭhanaṃ vajjeyya. Saṃvuto pāṭimokkhasminti pāṭimokkhamhi pāṭimokkha-
saṃvarasīle saṃvuto assa, pāṭimokkhasaṃvarena pihitakāyavāco siyāti attho. Mattaññū
cassa bhojaneti pariyesanapaṭiggahaṇaparibhogavissajjanesu bhojane pamāṇaññū siyā.
      Suggahītanimittassāti "evaṃ me manasi karoto cittaṃ samāhitaṃ ahosī"ti tadākāraṃ
sallakkhento suṭṭhu gahitasamādhinimitto assa. "suggahītanimitto so"tipi pāṭho,
so yogīti 1- attho. Cittassuppādakovidoti evaṃ bhāvayato cittaṃ līnaṃ hoti, "evaṃ
uddhatan"ti līnassa uddhatassa ca cittassa uppattikāraṇe kusalo assa. Līne hi
citte dhammavicayaviriyapītisambojjhaṅgā bhāvetabbā, uddhate passaddhisamādhiupekkhā-
sambojjhaṅgā. Satisambojjhaṅgo pana sabbattha icchitabbo, tenāha bhagavā "yasmiṃ
ca kho bhikkhave samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa
bhāvanāyā"tiādi. 2- Samathaṃ anuyuñjeyyāti samathabhāvanaṃ bhāveyya, anuppannaṃ
samādhiṃ uppādeyya, uppannañca yāva vasībhāvappatti, tāva vaḍḍheyya byūheyyāti
attho. Kālena ca vipassananti yathāladdhaṃ samādhiṃ nikantiyā apariyādānena hānabhāgiyaṃ
ṭhitibhāgiyaṃ vā akatvā nibbedhabhāgiyaṃva katvā 3- kālena vipassanañca anuyuñjeyya.
Athavā kālena ca vipassananti samathaṃ anuyuñjanto tassa thirībhūtakāle saṅkocaṃ
anāpajjitvā ariyamaggādhigamāya vipassanaṃ anuyuñjeyya. Yathāha:-
         "atha vā samādhilābhena       vivittasayanena vā
          bhikkhu vissāsamāpādi        appatto āsavakkhayan"ti. 4-
     Tena vuttaṃ "viriyasātaccasampanno"tiādi. Satatabhāvo sātaccaṃ, viriyassa sātaccaṃ,
tena sampanno samannāgato, satatapavattaviriyo, niccapaggahitaviriyoti attho. Yuttayogo
sadā siyāti sabbakālaṃ bhāvanānuyutto siyā. Dukkhantanti vaṭṭadukkhassa antaṃ
pariyosānaṃ nirodhaṃ nibbānaṃ appatvā vissāsaṃ na eyya na gaccheyya, "ahaṃ
parisuddhasīlo jhānalābhī abhiññālābhī vipassanaṃ matthakaṃ pāpetvā ṭhito"ti vā
vissaṭṭho na bhaveyyāti attho.
@Footnote: 1 Sī.,i. yo so hīti  2 saṃ.mahā. 19/234/100 aggisutta
@3 Sī.,i. nibbedhabhāgiyaṃ vā akatvā
@4 khu.dhamMa. 25/271-2/63 sambahulasīlādisampannabhikkhuvatthu
      Evaṃ viharamānassāti evaṃ vivittasenāsanasevanādinā vipassanāvasena yuttayogatā-
pariyosānena 1- vidhinā viharantassa. Suddhikāmassāti ñāṇadassanavisuddhiṃ accanta-
visuddhiṃ nibbānaṃ arahattañca icchantassa. Saṃsāre bhayassa ikkhato bhikkhuno
kāmāsavādayo sabbe āsavā khiyyanti khayaṃ abbhatthaṃ gacchanti, tesaṃ khayagamaneneva 2-
saupādisesaanupādisesapabhedaṃ duvidhampi nibbānaṃ adhigacchati pāpuṇāti.
      Evaṃ thero tassa bhikkhuno ovādadānāpadesena attanā tathāpaṭipannabhāvaṃ
dīpento aññaṃ byākāsi.
                Vaṅgantaputtaupasenattheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 33 page 224-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5162              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5162              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=375              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7039              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7187              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7187              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]