ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page236.

11. Ekādasakanipāta 377. 1. Saṅkiccattheragāthāvaṇṇanā ekādasakanipāte kiṃ tavattho vane tātātiādikā āyasmato saṅkiccattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule paṭisandhiṃ gaṇhi, tasmiṃ kucchigateyeva mātā byādhitā hutvā kālamakāsi. Tassā susānaṃ netvā jhāpiyamānāya gabbhāsayo na jhāyi. Manussā sūlehi kucchiṃ vijjhantā dārakassa akkhikoṭiṃ pahariṃsu. Te taṃ 1- vijjhitvā aṅgārehi paṭicchādetvā pakkamiṃsu. Kucchipadesopi jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase āḷāhanaṭṭhānaṃ gatā manussā tathānipannaṃ dārakaṃ disvā acchariyabbhuta- cittajātā dārakaṃ ādāya gāmaṃ pavisitvā nemittake pucchiṃsu. Nemittakā "sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā duggatā bhavissanti. 2- Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī"ti āhaṃsu. Ñātakā "hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtattherassa santike taṃ pabbājessāmā"ti vatvā saṅkunā chinnakkhikoṭitāya saṅkiccoti vadantā aparabhāge saṅkiccoti vohariṃsu. So sattavassikakāle attano gabbhagatasseva mātu maraṇaṃ gabbhe ca attano pavattiṃ 3- sutvā saṃvegajāto "pabbajissāmī"ti āha. Ñātakā "sādhu tātā"ti dhammasenāpatissa santikaṃ netvā "bhante imaṃ pabbājethā"ti adaṃsu. Thero taṃ tacapañcakakammaṭṭhānaṃ @Footnote: 1 Sī. tena taṃ 2 Ma. na bhavissanti 3 Sī.,i. attano pavattiñca

--------------------------------------------------------------------------------------------- page237.

Datvā pabbājesi, so khuraggeyeva saha paṭisambhidāhi arahattaṃ patvā tiṃsamattehi bhikkhūhi saddhiṃ araññe viharanto te corahatthato mocetvā 1- sayampi te core dametvā pabbājetvā 2- aññatarasmiṃ vihāre bahūhi bhikkhūhi saddhiṃ viharanto te vivādapasute disvā "aññattha gacchāmī"ti bhikkhū āpucchi. Ayamettha saṅkhepo, vitthāro pana dhammapadavatthumhi 3- āgatanayeneva veditabbo. Atha naṃ aññataro upāsako upaṭṭhātukāmo āsannaṭṭhāne vāsaṃ yācanto:- [597] "kintavattho vane tāta ujjuhānova pāvuse verambhā ramaṇīyā te paviveko hi jhāyinan"ti paṭhamaṃ gāthamāha. Taṃ sutvā thero:- [598] "yathā abbhāni verambho vāto nudati pāvuse saññā me abhikīranti vivekapaṭisaññutā. [599] Apaṇḍaro aṇḍasambhavo sīvathikāya niketacāriko uppādayateva me satiṃ sandehasmiṃ virāganissitaṃ. [600] Yañca aññe na rakkhanti yo ca aññe na rakkhati sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā. [601] Acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti maṃ. [602] Vasitaṃ me araññesu kandarāsu guhāsu ca senāsanesu pantesu vāḷamiganisevite. [603] Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino saṅkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ. [604] Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. @Footnote: 1 Sī.,i. muñcitvā 2 Sī.,i. te core pabbājetvā @3 dhammapada.A. 4/117 (syā)

--------------------------------------------------------------------------------------------- page238.

[605] Yassa catthāya 1- pabbajito agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. [606] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā. [607] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭikaṅkhāmi sampajāno patissato"ti imā gāthā abhāsi. Tattha kintavattho vaneti kinti liṅgavippallāsena vuttaṃ. Vane ko tavattho, kiṃ payojananti attho. Tātāti daharasāmaṇeratāya naṃ attano puttaṭṭhāne ṭhapetvā ālapati. Ujjuhānova pāvuseti ujjuhāno kira nāma eko pabbato, so pana gahanasañchanno bahusoṇḍikandaro, tahaṃ tahaṃ sandamānasalilo, vassakāle asappāyo, tasmā ujjuhāno vā 2- pabbato etarahi pāvusakāle tava kimatthiyoti attho. Keci panettha "ujjuhāno nāma eko sakuṇo sītaṃ na sahati, 3- vassakāle vanagumbe nilīno acchatī"ti vadanti. Tesaṃ matena ujjuhānassa viya sakuṇassa pāvusakāle ko tava attho vaneti. Verambhā ramaṇīyā teti verambhavātā vāyantā kiṃ te ramaṇīyāti yojanā. Keci "verambhā nāma ekā pabbataguhā, pabbhāro"ti ca vadanti. Tañca ṭhānaṃ gamanāgamanayuttaṃ janasambādharahitaṃ chāyūdakasampannañca, tasmā verambhā ramaṇīyā, vane vasituṃ yuttarūpā. Kasmā? paviveko hi jhāyinaṃ, yasmā tādisānaṃ jhāyīnaṃ yattha katthaci pavivekoyeva icchitabbo, tasmā "dūraṃ araññaṭṭhānaṃ agantvā verambhāyaṃ vasa tātā"ti vadati. Ayaṃ hettha adhippāyo:- yasmā jhāyīnaṃ pavivekakkhame nivāsaphāsuke senāsane laddheyeva jhānādayo sampajjanti, na aladdhe, tasmā na evarūpe sītakāle yattha katthaci vane vasituṃ sakkā, guhāpabbhārādīsu pana sakkāti. @Footnote: 1 Sī. yassatthāya 2 Sī.,i. ujjuhānova, Ma. ujjuhāno ca 3 Sī. sītaṃ sahati

--------------------------------------------------------------------------------------------- page239.

Evaṃ upāsakena vutte thero vanādayo eva maṃ ramentīti dassento "yathā abbhānītiādimāha. Tassattho:- yathā pāvuse kāle abbhāni valāhakāni verambhavāto nudati khipati nīharati, evameva me cittaṃ vivekapaṭisaññutā saññā abhikiranti vivekaṭṭhānaṃyeva ākaḍḍhanti. Kiṃ ca? apaṇḍaro kāḷavaṇṇo aṇḍasambhavo aṇḍajo kāko sīvathikāya Susānaṭṭhāne niketacāriko tameva nivāsanaṭṭhānaṃ katvā vicaraṇako. Uppādayateva me satiṃ, sandehasmiṃ virāganissitanti kāyasmiṃ virāgūpasaṃhitaṃ kāyagatāsatikammaṭṭhānaṃ mayhaṃ uppādayatiyeva. Ekadivasaṃ kira thero kākena khajjamānaṃ manussakuṇapaṃ passitvā asubhasaññaṃ paṭilabhi, taṃ sandhāya evamāha. Tena kāye 1- sabbaso chandarāgassa natthitāya vaneyeva vasitukāmomhīti dasseti. Yañcāti casaddo samuccayattho, tena aññampi mama araññavāsakāraṇaṃ suṇāhīti dasseti. Yaṃ pabbajitaṃ mettāvihāritāya alobhaniyaparikkhāratāya ca rakkhitabbassa abhāvato aññe sevakādayo na rakkhanti. Yo ca pabbajito aññe kenaci kiñcanapalibodhabhūte 2- na rakkhati tādisānaṃyeva abhāvato. Sa ve bhikkhu sukhaṃ setīti so bhikkhu samucchinnakilesakāmatāya sabbaso vatthukāmesu anapekkhavā apekkhārahito yattha katthaci sukhaṃ seti, tassa anusaṅkitaparisaṅkitābhāvato 3- araññamhi gāmamhi sadisamevāti attho. Idāni pabbatavanādīnaṃ ramaṇīyataṃ vasitapubbatañca dassetuṃ "acchodikā"tiādi vuttaṃ. Tattha vasitaṃ meti vuṭṭhapubbaṃ mayā. Vāḷamiganiseviteti sīhabyagghādīhi vāḷamigehi upasevite vane. Saṅkappaṃ nābhijānāmīti ime ye keci pāṇino sattā usuttiādīhi paharaṇehi haññantu māriyantu 4- muṭṭhippahārādīhi vajjhantu bādhiyantu, aññena vā yena @Footnote: 1 Sī.,i. tena kāyena 2 Sī. keci vanapiñchana..., i. keci vanakiñcana... @3 Sī.,i. anusaṅkitābhāvato 4 Sī.,i. marissantu

--------------------------------------------------------------------------------------------- page240.

Kenaci ākārena dukkhaṃ pappontu pāpuṇantūti evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ 1- nābhijānāmi, micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti. Idāni "pariciṇṇo"tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro khandhabhāro. Nābhinandāmi maraṇanti "kathaṃ nu kho me maraṇaṃ siyā"ti maraṇaṃ na icchāmi. Nābhinandāmi jīvitanti "kathaṃ nu kho ahaṃ ciraṃ jīveyyan"ti jīvitampi na icchāmi. Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva. Saṅkiccattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya ekādasakanipātassa atthavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Sī.,i. udditaṃ


             The Pali Atthakatha in Roman Book 33 page 236-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5431&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5431&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=377              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]