ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page247.

379. 2. Sunītattheragāthāvaṇṇanā nīce kulamhītiādikā āyasmato sunītattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā devamanussesu saṃsaranto buddhassa suññakāle kulagehe nibbattitvā vayappatto bālajanehi saddhiṃ kīḷāpasuto hutvā vicaranto ekaṃ paccekabuddhaṃ gāme piṇḍāya carantaṃ disvā "kiṃ tuyhaṃ sabbaso vaṇitasarīrassa viya sakalaṃ kāyaṃ paṭicchādetvā bhikkhācaraṇena, nanu nāma kasivāṇijjādīhi jīvikā kappetabbā. Tāni ce kātuṃ na sakkosi, ghare ghare muttakarīsādīni nīharanto pacchā vatthusodhanena jīvāhī"ti 1- akkosi. So tena kammena niraye paccitvā tasseva kammassa vipākāvasesena manussalokepi bahūni jātisatāni pupphachaḍḍakakule nibbattitvā tathā jīvikaṃ kappesi. Imasmiñca buddhuppāde pupphachaḍḍakakule eva nibbatto ukkārasodhanakammena jīvikaṃ kappeti ghāsacchādanamattampi alabhanto. Atha bhagavā pacchimayāme buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya buddhacakkhunā lokaṃ volokento sunītassa hadayabbhantare ghaṭe padīpaṃ viya pajjalantaṃ arahattūpanissayaṃ disvā vibhātāya rattiyā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṃghaparivuto rājagahaṃ piṇḍāya paviṭṭho yassaṃ vīthiyaṃ sunīto ukkārasodhanakammaṃ karoti, taṃ vīthiṃ paṭipajji. Sunītopi tattha tattha vighāsuccārasaṅkārādikaṃ rāsiṃ katvā piṭakesu pakkhipitvā kājenādāya pariharanto 2- bhikkhusaṃghaparivutaṃ satthāraṃ āgacchantaṃ disvā sārajjamāno 3- sambhamākulahadayo gamanamaggaṃ nilīyanokāsañca alabhanto kājaṃ bhittipasse ṭhapetvā ekena passena anupavisanto viya bhittiṃ allīno pañjaliko aṭṭhāsi. "bhittichiddena apakkamitukāmo ahosī"tipi vadanti. @Footnote: 1 Sī.,i. camāhīti 2 Sī.,i. nīharanto 3 Sī.,i. sārajjāyamāno

--------------------------------------------------------------------------------------------- page248.

Satthā tassa samīpaṃ patvā "ayaṃ attano kusalamūlasañcoditaṃ upagataṃ maṃ sārajjamāno jātiyā kammassa ca nihīnatāya sammukhībhāvampi lajjati, handassa vesārajjaṃ uppādessāmī"ti karavīkarutamañjunā sakalanagaraninnādavaragambhīrena 1- brahmassarena "sunītā"ti ālapitvā "kiṃ imāya dukkhajīvikāya pabbajituṃ sakkhissatī"ti āha. Sunīto tena satthu vacanena amatena viya abhisitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento "bhagavā sace mādisāpi idha pabbajaṃ labhanti, kasmāhaṃ na pabbajissāmi, pabbājetha maṃ bhagavā"ti āha. Satthā "ehi bhikkhū"ti āha. So tāvadeva ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā iddhimayapattacīvaradharo vassasaṭṭhikatthero viya hutvā satthu santike aṭṭhāsi. Bhagavā taṃ vihāraṃ netvā kammaṭṭhānaṃ ācikkhi. So paṭhamaṃ aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Taṃ sakkādayo devā brahmāno ca upasaṅkamitvā namassiṃsu. Tena vuttaṃ:- "tā devatā sattasatā uḷārā brahmā ca indo upasaṅkamitvā ājānīyaṃ jātijarābhibhūtaṃ sunītaṃ namassanti pasannacittā"tiādi. Bhagavā taṃyeva devasaṅghapurakkhataṃ disvā sitaṃ katvā pasaṃsanto "tapena brahma- cariyenā"ti gāthāya dhammaṃ desesi. Atha naṃ sambahulā bhikkhū sīhanādaṃ nadāpetukāmā "āvuso sunīta kasmā kulā tvaṃ pabbajito, kathaṃ vā pabbajito, kathañca saccāni paṭivijjhī"ti pucchiṃsu. So taṃ sabbaṃ pakāsento:- [620] "nīce kulamhi jātohaṃ daliddo appabhojano hīnakammaṃ mamaṃ āsi ahosiṃ pupphachaḍḍako. @Footnote: 1 Sī.,i. sajalajaladharaninnāda...., Ma. sakalajavananinnāda...

--------------------------------------------------------------------------------------------- page249.

[621] Jigucchito manussānaṃ paribhūto ca vambhito nīcaṃ manaṃ karitvāna vandissaṃ bahukaṃ janaṃ. [622] Athaddasāsiṃ sambuddhaṃ bhikkhusaṃghapurakkhataṃ pavisantaṃ mahāvīraṃ magadhānaṃ puruttamaṃ. [623] Nikkhipitvāna byābhaṅgiṃ vandituṃ upasaṅkamiṃ mameva anukampāya aṭṭhāsi purisuttamo. [624] Vanditvā satthuno pāde ekamantaṃ ṭhito tadā pabbajjaṃ ahamāyāciṃ sabbasattānamuttamaṃ. [625] Tato kāruṇiko satthā sabbalokānukampako ehi bhikkhūti maṃ āha sā me āsūpasampadā. [626] Sohaṃ eko araññasmiṃ viharanto atandito akāsiṃ satthu vacanaṃ yathā maṃ ovadī jino. [627] Rattiyā paṭhamaṃ yāmaṃ pubbajātimanussariṃ rattiyā majjhimaṃ yāmaṃ dibbacakkhuṃ visodhayiṃ rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ. [628] Tato ratyā vivasāne suriyassuggamanaṃ pati 1- indo brahmā ca āgantvā maṃ namassiṃsu pañjalī. [629] Namo te purisājañña namo te purisuttama yassa te āsavā khīṇā dakkhiṇeyyosi mārisa. [630] Tato disvāna maṃ satthā devasaṅghapurakkhataṃ sitaṃ pātukaritvāna imamatthaṃ abhāsatha. [631] Tapena brahmacariyena saññamena damena ca etena brāhmaṇo hoti etaṃ brāhmaṇamuttaman"ti imāhi gāthāhi sīhanādaṃ nadi. @Footnote: 1 khu.jā. 27/1559/316 yudhañjayajātaka (syā)

--------------------------------------------------------------------------------------------- page250.

Tattha nīceti lāmake sabbanihīne. Uccanīcabhāvo hi nāma sattānaṃ upādāyupādāya, ayaṃ pana sabbanihīne pukkusakule uppannataṃ dassento "nīce kulamhi jāto"ti āha. Tena vuttaṃ "nīceti lāmake sabbanihīne"ti. Daliddoti duggato, daliddāpi 1- keci kadāci ghāsacchādanassa lābhino akasiravuttino honti, ahaṃ pana sabbakālaṃ kasiravuttitāya 2- hīno uddhanaṃ upaṭṭhapitaukkhaliko dassanayuttaṃ 3- thevakampi apassiṃyevāti dassento "appabhojano"ti āha. Nīcakulikā daliddāpi keci anīcakammājīvā honti, mayhaṃ pana na tathāti dassento āha "hīnakammaṃ mamaṃ āsī"ti. Kīdisanti ce? ahosiṃ pupphachaḍḍako, hatthavikalassa hatthavāti viya upacāravasenāyaṃ Imassa samaññā ahosi yadidaṃ "pupphachaḍḍako"ti. Milātapupphasantharavaṇṇatāya vā ukkārabhūmiyā evaṃ vutto. 4- Jigucchitoti jātiyā ceva kammunā ca hīḷito. Manussānanti manussehi. Paribhūtoti avaññāto. Vambhitoti khuṃsito. Nīcaṃ manaṃ karitvānāti aññe manusse sineruṃ viya ukkhipitvā tesaṃ pādapaṃsutopi attānaṃ nihīnaṃ katvā pavattiyā nīcaṃ nihīnaṃ manaṃ katvā. Vandissaṃ bahukaṃ jananti puthumahājanaṃ diṭṭhadiṭṭhakāle vandiṃ sirasi añjaliṃ karonto paṇāmiṃ. Athāti adhikārantaradīpane nipāto. Addasāsinti addakkhiṃ. Magadhānanti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhiyā "magadhānan"ti 5- vutto, magadhajanapadassāti attho. Puruttamanti uttamaṃ nagaraṃ. Byābhaṅginti kājaṃ. Pabbajjaṃ ahamāyācinti "sunīta pabbajituṃ sakkhissasī"ti satthārā okāse kate ahaṃ pabbajjaṃ ayāciṃ. Āsūpasampadāti "ehi bhikkhū"ti @Footnote: 1 Sī.,Ma. daliddāpi hi 2 i. kasiravuttinā 3 i. uddhaṃ uttiṭṭhapuggalako @dasantayuttaṃ, Ma. uddhanaṃ uttiṭṭhaukkhaliko dassanayuttaṃ @4 Sī.....santharachaḍḍako vā ukkārabhūmiyo evaṃ vuccate @5 Sī. māgadhoti, i. māgadhānanti

--------------------------------------------------------------------------------------------- page251.

Satthu vacanamattena āsi upasampadā. Yathā maṃ ovadīti "evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāvehī"ti yathā maṃ ovadi, tathā satthuno vacanaṃ akāsiṃ paṭipajjiṃ. Rattiyātiādi tassā paṭipattiyā rasadassanaṃ. Tattha pubbenivāsañāṇaṃ anāgataṃsañāṇañca bahukiccanti "paṭhamaṃ yāmaṃ majjhimaṃ yāman"ti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Na tathā āsavakkhayañāṇaṃ ekābhisamayavasena pavattanatoti "pacchime yāme"ti bhummavasena vuttanti daṭṭhabbaṃ. Indoti sakko devarājā. Brahmāti mahābrahmā. Indabrahmaggahaṇena aññesaṃ kāmadevānaṃ brahmūnañca āgamanaṃ vuttamevāti daṭṭhabbaṃ. Ukkaṭṭhaniddeso hesa yathā "rājā āgato"ti. Namassiṃsūti kāyena vācāya ca namakkāraṃ akaṃsu. Tattha kāyena kataṃ namakkāraṃ dassento "pañjalī"ti vatvā vācāya kataṃ dassetuṃ "namo te"tiādi vuttaṃ. Devasaṅghapurakkhatanti devaggahaṇena upapattideva- bhāvato brahmānopi gahitā. Sitaṃ pātukaritvānāti attano ovādassa mahapphalataṃ 1- devabrahmūnañca guṇasampattiṃ 2- nissāya satthā sitaṃ pātvākāsi. Pātukaronto ca na aññe 3- viya dante vidaṃseti, mukhādhānaṃ pana thokaṃ vivarati, tattakena ca abhibhūtadibba- phalikamuttarasmiyo avahasitatārakāsasimarīciyo 4- susukkadāṭhasambhavā ghanarasmiyo nikkhamitvā tikkhattuṃ satthu mukhaṃ padakkhiṇaṃ karonti, taṃ disvā pacchato gacchantāpi satthā sitaṃ pātvākāsīti sañjānanti. Tapenāti indriyasaṃvarena, "dhutadhammasamādānenā"ti keci. Saññamenāti sīlena. Damenāti paññāya. Brahmacariyenāti avasiṭṭhaseṭṭhacariyāya. Etenāti yathāvuttena tapādinā. Brāhmaṇo hoti bāhitapāpabhāvato. Etanti tapādi yathāvuttaṃ. Brāhmaṇa- muttamanti uttamaṃ brāhmaṇaṃ, brāhmaṇesu vā uttamaṃ sabbaseṭṭhaṃ, ahūti vacanaseso. Brāhmaṇanti vā brahmaññamāha, evaṃ uttamaṃ brahmaññaṃ, na jaccādīti adhippāyo. @Footnote: 1 Sī. dassanamahapphalaṃ 2 Sī.,i. guṇabhattiṃ 3 Sī.,i. añño @4 Sī.,i. avasitudāratārāpatimarīciyo, Ma. avahasito tārakāsasimarīciyo

--------------------------------------------------------------------------------------------- page252.

Na hi jātikulapadesagottasampattiādayo ariyabhāvassa kāraṇaṃ, adhisīlasikkhādayo eva pana kāraṇaṃ. Tenāha:- "yathā saṅkāradhānasmiṃ 1- ujjhitasmiṃ mahāpathe padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ. Evaṃ saṅkārabhūtesu andhabhūte puthujjane atirocati paññāya sammāsambuddhasāvako"ti. 2- Evaṃ thero tehi bhikkhūhi pucchitamatthaṃ imāhi gāthāhi vissajjento sīhanādaṃ nadīti. Sunītattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya dvādasakanipātassa atthavaṇṇanā niṭṭhitā. -------------------- @Footnote: 1 cha.Ma. saṅkāraṭhānasmiṃ 2 khu.dhamMa. 25/58/27 garahadinnavatthu


             The Pali Atthakatha in Roman Book 33 page 247-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5686&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5686&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=379              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7148              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7295              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7295              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]