ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                          13. Terasakanipāta
                  380. 1. Soṇakoḷivisattheragāthāvaṇṇanā
      terasakanipāte yāhu raṭṭhetiādikā āyasmato soṇassa koḷivisassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave paññāni upacini. Ayaṃ
kira anomadassissa bhagavato kāle mahāvibhavo seṭṭhī hutvā upāsakehi saddhiṃ
vihāraṃ gantvā satthu santike dhammaṃ sutvā pasannamānaso satthu caṅkamanaṭṭhāne
sudhāya parikammaṃ kāretvā nānāvaṇṇehi pupphehi santharitvā upari nānāvirāgavatthehi
vitānaṃ bandhāpesi, tathā satthu bhikkhusaṃghassa ca dīghasālaṃ kāretvā niyyādesi.
So tena puññakammena devamanussesu saṃsaranto padumuttarassa bhagavato kāle haṃsavatīnagare
seṭṭhikule nibbatti, sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto vihāraṃ gantvā
satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ  āraddhaviriyānaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento sattāhaṃ mahādānaṃ pavattetvā
paṇidhānamakāsi, satthāpi tassa patthanāya samijjhanabhāvaṃ disvā byākaritvā pakkāmi.
      Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto parinibbute kassapadasabale
anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto
gaṅgātīre paṇṇasālaṃ karitvā 1- ekaṃ paccekabuddhaṃ temāsaṃ catūhi paccayehi sakkaccaṃ
upaṭṭhahi. Paccekabuddho vuṭṭhavasso paripuṇṇaparikkhāro gandhamādanameva gato. Sopi
kulaputto yāvajīvaṃ tattha puññāni katvā tato cavitvā devamanussesu saṃsaranto
amhākaṃ bhagavato kāle campānagare usabhaseṭṭhissa gehe paṭisandhiṃ gaṇhi. Tassa
paṭisandhiggahaṇato paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa jātadivase
@Footnote: 1 Sī.,i. kāretvā
Sakalanagare mahāsakkārasampanno ahosi, tassa pubbe paccekabuddhassa satasahassagghanika-
rattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo ahosi,
tenassa soṇoti nāmaṃ akaṃsu. Mahatā parivārena vaḍḍhati, tassa hatthapādatalāni
bandhujīvakapupphavaṇṇāni ahesuṃ, satavihatakappāsassa viya samphasso pādatalesu maṇikuṇḍalā-
vaṭṭavaṇṇāni lomāni jāyiṃsu. Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike
tayo pāsāde kāretvā nāṭakāni upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto
devakumāro viya paṭivasati.
      Atha amhākaṃ satthari sabbaññutaṃ 1- patvā pavattitavaradhammacakke rājagahaṃ
upanissāya viharante bimbisāraraññā pakkosāpito asītiyā gāmikasahassehi saddhiṃ
rājagahaṃ āgato satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho mātāpitaro
anujānāpetvā sāsane pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ
gahetvā janasaṃsaggapariharaṇatthaṃ sītavane vasanto "mama sarīraṃ sukhumālaṃ, na ca sakkā
sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvā samaṇadhammaṃ kātuṃ vaṭṭatī"ti ṭhānacaṅkamameva
adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhahitesupi vedanaṃ ajjhupekkhitvā
daḷhaṃ viriyaṃ karonto accāraddhaviriyatāya visesaṃ nibbattetuṃ asakkonto "evaṃ
vāyamantopi ahaṃ maggaṃ vā phalaṃ vā  nibbattetuṃ na sakkomi, kiṃ me pabbajjāya,
hīnāyāvattitvā bhoge ca bhuñjissāmi puññāni ca karissāmī"ti cintesi. Satthā
tassa cittācāraṃ ñatvā tattha gantvā vīṇūpamovādena ovaditvā viriyasamatāyojanavidhiṃ
dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇattheropi satthu sammukhā
ovādaṃ labhitvā viriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi.
Tena vuttaṃ apadāne 2-:-
         "anomadassissa munino       lokajeṭṭhassa tādino
          sudhāya lepanaṃ katvā       caṅkamaṃ kārayiṃ ahaṃ.
@Footnote: 1 ka. anuttaraṃ sambodhiṃ       2 khu.apa. 32/25/133
         Nānāvaṇṇehi pupphehi       caṅkamaṃ santhariṃ ahaṃ
         ākāse vitānaṃ katvā      bhojayiṃ buddhamuttamaṃ.
         Añjaliṃ paggahetvāna        abhivādetvāna subbataṃ
         dīghasālaṃ bhagavato           niyyādesimahaṃ tadā.
         Mama saṅkappamaññāya         satthā loke anuttaro
         paṭiggahesi bhagavā          anukampāya cakkhumā.
         Paṭiggahetvāna sambuddho     dakkhiṇeyyo sadevake
         bhikkhusaṃghe nisīditvā         imā gāthā abhāsatha.
         Yo so haṭṭhena cittena     dīghasālaṃ adāsi me
         tamahaṃ kittayissāmi          suṇātha mama bhāsato.
         Imassa maccukālamhi         puññakammasamaṅgino
         sahassayuttassaratho          upaṭṭhissati tāvade.
         Tena yānenayaṃ poso       devalokaṃ gamissati
         anumodissare devā        sampatte kusale bhave. 1-
         Mahārahaṃ byamhaṃ seṭṭhaṃ       ratanamattikalepanaṃ
         kūṭāgāravarūpetaṃ           byamhaṃ ajjhāvasissati.
         Tiṃsakappasahassāni           devaloke ramissati
         pañcavīsati kappāni          devarājā bhavissati.
         Sattasattatikhattuñca          cakkavattī bhavissati
         yasodharasanāmā te         sabbepi ekanāmakā.
         Dve sampattī anubhotvā     cinitvā 2- puññasañcayaṃ
         aṭṭhavīsatikappamhi           cakkavattī bhavissati.
         Tatrāpi 3- byamhaṃ pavaraṃ     vissukammena 4- māpitaṃ
         dasasaddāvivittaṃ taṃ          puramajjhāvasissati.
@Footnote: 1 cha.Ma. kulasambhave    2 cha.Ma. vaḍḍhetvā   3 pāli. tatthāpi  4 cha.Ma. vissakammena
         Aparimeyye ito kappe      bhūmipālo mahiddhiko
         okkāko nāma nāmena      rājā raṭṭhe bhavissati.
         Soḷasitthisahassānaṃ           sabbāsaṃ pavarā ca sā 1-
         abhijātā khattiyānī          nava putte janessati.
         Nava putte janetvāna        khattiyānī marissati
         taruṇī ca piyā kaññā         mahesittaṃ karissati.
         Okkākaṃ tosayitvāna        varaṃ kaññā labhissati
         varaṃ laddhāna sā 2- kaññā    putte pabbājayissati.
         Pabbājitā ca te sabbe      gamissanti naguttamaṃ
         jātibhedabhayā sabbe         bhaginīhi vasissare.
         Ekā ca kaññā byādhīhi      bhavissati purakkhatā 3-
         mā no jāti pabhijjīti        nikhaṇissanti khattiyā.
         Khattiyo nīharitvāna          tāya saddhiṃ vasissati
         bhavissati tadā bhedo         okkākakulasambhavo.
         Tesaṃ pajā bhavissanti         koliyā nāma jātiyā
         tattha mānusakaṃ bhogaṃ          anubhossatinappakaṃ.
         Tamhā kāyā cavitvāna       devalokaṃ gamissati
         tatrāpi pavaraṃ byamhaṃ         labhissati manoramaṃ.
         Devalokā cavitvāna         sukkamūlena codito
         āgantvāna manussattaṃ        soṇo nāma bhavissati.
         Āraddhaviriyo pahitatto       padahaṃ satthu sāsane
         sabbāsave pariññāya         nibbāyissatyanāsavo.
         Anantadassī bhagavā           gotamo sakyapuṅgavo
         visesaññū mahāvīro          aggaṭṭhāne ṭhapessati.
@Footnote: 1 pāli. pavarāvayā    2 pāli. laddhā ca sā  3 cha.Ma. parikkhatā
                   Vuṭṭhamhi deve caturaṅgulamhi
                   tiṇe anileritaaṅgaṇamhi 1-
                   ṭhatvāna yogassa payuttatādino
                   tatottariṃ pāramatā na vijjati.
           Uttame damathe danto      cittaṃ me supaṇīhitaṃ
           bhāro me ohito sabbo   nibbutomhi anāsavo.
           Aṅgīraso mahānāgo       abhijātova kesarī
           bhikkhusaṃghe nisīditvā        etadagge ṭhapesi maṃ.
           Paṭisambhidā catasso .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena aññābyākaraṇa-
vasena ca:-
      [632] "yāhu raṭṭhe samukkaṭṭho   rañño aṅgassa paddhagū
            svājja dhammesu ukkaṭṭho  soṇo dukkhassa pāragū.
      [633] Pañca chinde pañca jahe    pañca cuttari bhāvaye
            pañcasaṅgātigo bhikkhu      oghatiṇṇoti vuccati.
      [634] Unnaḷassa pamattassa       bāhirāsassa bhikkhuno
            sīlaṃ samādhi paññā ca      pāripūriṃ na gacchati.
      [635] Yaṃ hi kiccaṃ apaviddhaṃ       akiccaṃ pana karīyati
            unnaḷānaṃ pamattānaṃ       tesaṃ vaḍḍhanti āsavā.
      [636] Yesañca susamāraddhā      niccaṃ kāyagatā sati
            akiccaṃ te na sevanti     kicce sātaccakārino
            satānaṃ sampajānānaṃ       atthaṃ gacchanti āsavā.
@Footnote: 1 pāli.....aṅgulamhi
      [637] Ujumaggamhi akkhāte      gacchatha mā nivattatha
            attanā codayattānaṃ      nibbānamabhihāraye.
      [638] Accāraddhamhi viriyamhi     satthā loke anuttaro
            vīṇopamaṃ karitvā me      dhammaṃ deseti cakkhumā
            tassāhaṃ vacanaṃ sutvā      vihāsiṃ sāsane rato.
      [639] Samathaṃ 1- paṭipādesiṃ      uttamatthassa pattiyā
            tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      [640] Nekkhamme adhimuttassa     pavivekañca cetaso
            abyābajjhādhimuttassa      upādānakkhayassa ca.
      [641] Taṇhakkhayādhimuttassa       asammohañca cetaso
            disvā āyatanuppādaṃ      sammā cittaṃ vimuccati.
      [642] Tassa sammā vimuttassa     santacittassa bhikkhuno
            katassa paticayo natthi      karaṇīyaṃ na vijjati
      [643] Selo yathā ekaghano     vātena na  samīrati
            evaṃ rūpā rasā saddā    gandhā phassā ca kevalā.
      [644] Iṭṭhā dhammā aniṭṭhā  ca  nappavedhenti tādino
            ṭhitaṃ cittaṃ visaññuttaṃ       vayañcassānupassatī"ti
imā gāthā abhāsi.
      Tattha yāhu raṭṭhe samukkaṭṭhoti yo ahu ahosi aṅgaraṭṭhe asītiyā gāmika-
sahassehi bhogasampattiyā issariyasampattiyā ca sammā ativiya ukkaṭṭho seṭṭho.
Rañño aṅgassa paddhagūti catūhi saṅgahavatthūhi parisāya 2- rañjanaṭṭhena rañño
aṅgādhipatino bimbisārassa parivārabhūto gahapativiseso tassa raṭṭhe kuṭumbiko ahūti
yojetabbaṃ. Svājja dhammesu ukkaṭṭhoti so soṇo ajjetarahi lokuttaradhammesu
ukkaṭṭho
@Footnote: 1 Sī.,i.,Ma. samataṃ    2 Sī. pajāya
Jāto, gihikālepi kehici 1- ukkaṭṭhoyeva hutvā idāni pabbajitakālepi
ukkaṭṭhoyeva hotīti 2- attānameva paraṃ viya dasseti. Dukkhassa pāragūti sakalassa
vaṭṭadukkhassa pāraṃ pariyantaṃ gato, etena dhammesu ukkaṭṭhoti avisesena vuttaṃ
ukkaṭṭhabhāvaṃ viseseti arahattādhigamadīpanato.
      Idāni yāya paṭipattiyā dukkhapāragū jāto, aññāpadesena taṃ dassento "pañca
chinde"ti gāthamāha. Tassatatho:- apāyakāmasugatisampāpakāni pañcorambhāgiyāni
saṃyojanāni puriso satthena pāde baddharajjukaṃ viya heṭṭhimena maggattayena
chindeyya, rūpārūpabhavasampāpakāni pañca uddhambhāgiyāni saṃyojanāni puriso gīvāya
baddharajjukaṃ viya aggamaggena jaheyya chindeyya, tesaṃ pana uddhambhāgiyasaṃyojanānaṃ
pahānāya pañca saddhādīni indriyāni uttari bhāvaye bhāveyya, evaṃbhūto pana
bhikkhu rāgasaṅgo dosamohamānadiṭṭhisaṅgoti pañcannaṃ saṅgānaṃ atikkamanena pañca-
saṅgātigo hutvā kāmogho bhavoho diṭṭhogho avijjoghoti catunnaṃ oghānaṃ tiṇṇattā
oghatiṇṇoti vuccati.
      Ayañca oghataraṇapaṭipattisīlādīnaṃ pāripūriyāva hoti, sīlādayo ca mānādippahānena
pāripūriṃ gacchanti, na aññathāti dassento "unnaḷassā"ti gāthamāha. Tattha
unnaḷassāti uggatatucchamānassa. Māno hi unnamanākāravuttiyā tucchabhāvena
naḷo viyāti "naḷo"ti vuccati. Pamattassāti sativossaggena pamādaṃ āpannassa.
Bāhirāsassāti bāhiresu āyatanesu āsāvato, 3- kāmesu avītarāgassāti attho.
Sīlaṃ samādhi paññā ca, pāripūriṃ na gacchatīti tassa sīlādīnaṃ paṭipakkhasevino
lokiyopi tāva sīlādiguṇo pāripūriṃ na gacchati, pageva lokuttaro.
      Tattha kāraṇamāha "yaṃ hi kiccan"tiādinā. Bhikkhuno hi pabbajitakālato
paṭṭhāya aparimāṇasīlakkhandhagopanaṃ araññavāso dhutaṅgapariharaṇaṃ bhāvanārāmatāti
@Footnote: 1 Sī. tehipi   2 Sī.,i. ahosīti   3 i. āsavato, Ma. āvahato
Evamādi kiccaṃ nāma. Yehi pana idaṃ yathāvuttaṃ attano kiccaṃ, taṃ apaviddhaṃ
akaraṇena chaḍḍitaṃ. Akiccanti pattamaṇḍanaṃ cīvarakāyabandhanaaṃsabaddhachattupāhana-
tālavaṇṭadhammakaraṇamaṇḍananti 1- evamādi parikkhāramaṇḍanaṃ paccayabāhuliyanti evamādi
bhikkhuno akiccaṃ nāma, taṃ kayirati, tesaṃ mānanaḷaṃ ukkhipitvā caraṇena unnaḷānaṃ
sativossaggena pamattānaṃ cattāropi āsavā vaḍḍhanti.
      Yesaṃ pana paññādiguṇo vaḍḍhati, te dassetuṃ "yesan"tiādi vuttaṃ. Tattha
susamāraddhāti suṭṭhu paggahitā. Kāyagatā satīti kāyānupassanābhāvanā. Akiccaṃ teti
te etaṃ pattamaṇḍanādiakiccaṃ. Na sevantīti na karonti. Kicceti pabbajitakālato
paṭṭhāya kattabbe aparimāṇasīlakkhandhagopanādike. Sātaccakārinoti satatakārino, 2- tesaṃ
satiyā avippavāsena satānaṃ sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ
asammohasampajaññanti catūhi sampajaññehi sampajānānaṃ cattāropi āsavā atthaṃ
gacchanti parikkhayaṃ abhāvaṃ gacchantīti attho.
      Idāni attano santike ṭhitabhikkhūnaṃ ovādaṃ dento "ujumaggamhī"ti gāthamāha.
Tattha ujumaggamhi akkhāteti antadvayaparivajjanena kāyavaṅkādippahānena ca ujuke
majjhimapaṭipadābhūte ariyamagge satthārā bhāsite. Gacchathāti paṭipajjatha. Mā nivattathāti
antarā vosānaṃ māpajjatha. Attanā codayattānanti idha atthakāmo kulaputto
apāyabhayapaccavekkhaṇādinā attanāva attānaṃ codento. Nibbānamabhihārayeti attānaṃ
nibbānaṃ abhihareyya upaneyya, yathā naṃ sacchikaroti, tathā paṭipajjeyyāti attho.
      Idāni mayāpi evameva paṭipannanti attano paṭipattiṃ dassetuṃ
"accāraddhamhī"tiādi vuttaṃ. Accāraddhamhi viriyamhīti vipassanaṃ  bhāventena
mayā samādhinā viriyaṃ samarasaṃ akatvā ativiya viriye paggahite. Accāraddhaviriyatā cassa
heṭṭhā vuttāyeva. Vīṇopamaṃ karitvā meti āyasmato soṇassa "ye kho keci bhagavato
@Footnote: 1 Sī....thālakaṃ dhammakarakakamaṇḍalūti       2 Sī.,i. sātaccakārino aṭṭhitakārino
Sāvakā āraddhaviriyā viharanti, ahaṃ tesaṃ  aññataro, atha  ca pana me nānupādāya
āsavehi cittaṃ vimuccati, tasmāhaṃ vibbhamissāmī"ti citte uppanne satthā
iddhiyā tassa sammukhe attānaṃ dassetvā "kasmā tvaṃ soṇa `vibbhamissāmī'ti
cittaṃ uppādesi, kusalo tvaṃ pubbe agāriyabhūto vīṇāya tantissare"ti pucchitvā
tena "evaṃ bhante"ti vutte "taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo accāyatā
honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti,
so hetaṃ bhante. Taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo atisithilā
honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti,
no hetaṃ bhante. Taṃ kiṃ maññasi soṇa yadā pana te vīṇāya tantiyo neva
accāyatā honti nātisithilā same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ
samaye saravatī vā hoti kammaññā vāti, evaṃ bhante. Evameva kho soṇa
accāraddhaviriyaṃ uddhaccāya saṃvattati, atilīnaviriyaṃ kosajjāya saṃvattati, tasmātiha
tvaṃ soṇa viriyasamataṃ adhiṭṭhaha, indriyānañca samataṃ paṭivijjhā"ti evaṃ vīṇaṃ upamaṃ
katvā pavattitena vīṇopamovādena mayhaṃ dhammaṃ desesi. Tassāhaṃ vacanaṃ sutvāti
tassa bhagavato vacanaṃ vīṇopamovādaṃ sutvā antarā uppannaṃ vibbhamitukāmataṃ pahāya
satthu sāsane rato abhirato vihariṃ. 1-
      Viharanato ca samathaṃ paṭipādesiṃ viriyasamataṃ yojento saddhāpaññānaṃ viya
samādhiviriyānaṃ samarasataṃ 2- uppādento jhānādhiṭṭhānaṃ vipassanāsamādhiṃ sampādesiṃ
vipassanaṃ ussukkāpesiṃ. Tattha payojanaṃ āha "uttamatthassa pattiyā"ti.
Uttamatthassa pattiyāti arahattādhigamāyāti attho.
      Idāni yathā paṭipannassa samathavipassanā sampajjiṃsu, taṃ aññāpadesena
dassento "nekkhamme"tiādimāha. Tattha nekkhammeti pabbajjādike kāmanissaraṇe.
@Footnote: 1 Ma. viharāmi         2 Ma. samataṃ
Adhimuttassāti tattha ninnapoṇapabbhārabhāvena yuttappayuttassa, paṭhamaṃ tāva
pabbajjābhimukho hutvā kāme pahāya pabbajitvā ca sīlavisodhanaṃ araññavāso
dhutaṅgapariharaṇaṃ bhāvanābhiyogoti evamādīsu anavajjadhammesu yuttappayuttassāti attho.
Pavivekañca cetasoti cetaso pavivekañca adhimuttassa evaṃ nekkhammādhimuttassa
sato catukkapañcakajjhānānaṃ nibbattanena viveke yuttassa payuttassa.
Abyābajjhādhimuttassāti abyābajjhe nidukkhatāya 1- adhimuttassa jhānasamāpattiyo
nibbattetvā samathasukhe 2- yuttappayuttassa. Upādānakkhayassa cāti catunnampi
upādānānaṃ khayante arahatte adhimuttassa. Bhummatthe hi etaṃ sāmivacanaṃ. Taṃ
yathādhigataṃ jhānaṃ pādakaṃ katvā arahattādhigamāya vipassanaṃ anuyuñjantassāti attho.
      Taṇhakkhayādhimuttassāti taṇhā khīyati etthāti taṇhakkhayo, nibbānaṃ, tasmiṃ
adhimuttassa upādiṃ 3- bhayato anupādiñca khemato dassanena nirodhe ninnapoṇapabbhārassa.
Asammohañca cetasoti asammohasampajaññavasena cittassa asammohapavattiṃ
sammohasamucchindanena vā cittassa asammohabhūtaṃ ariyamaggaṃ adhimuttassa. Disvā
āyatanuppādanti cakkhādīnaṃ āyatanānaṃ yathāsakapaccayehi khaṇe khaṇe uppādaṃ
tappaṭipakkhato nirodhañca vipassanāpaññāsahitāya maggapaññāya disvā dassanahetu.
Sammā cittaṃ vimuccatīti sammā hetunā ñāyena maggapaṭipāṭiyā sabbāsavato
cittaṃ vimuccati.
      "tassa sammā vimuttassā"tiādīsu ayaṃ saṅkhepattho:- tassa vuttanayena sammadeva
sabbasaṅkilesato vimuttassa, tato eva accantupasamena santacittassa khīṇāsavabhikkhuno
katassa kusalassa akusalassa vā upacayo natthi maggeneva samugghātitattā, pariññādibhedaṃ
karaṇīyaṃ na vijjati katakiccattā. Evaṃbhūtassa yathā ekaghano selo pabbato
pakativātena na samīrati na saṅkampati, evaṃ iṭṭhā ca aniṭṭhā ca rūpādayo
@Footnote: 1 Sī.,i. abyāpajjo nidukkhatā taṃ  2 Sī.,i. samathamukhe  3 Sī. upādādiṃ vā
Ārammaṇadhammā tādino tādibhāvappattassa ṭhitaṃ anejaṃ pahīnasabbasokatāya 1- visaṃyuttaṃ
cittaṃ nappavedhenti na cālenti, assa ca ārammaṇadhammassa kālena kālaṃ phalasamāpattiṃ
samāpajjitvā vipassanto vayaṃ nirodhaṃ khaṇe khaṇe bhijjanasabhāvaṃ anupassatīti aññaṃ
byākāsi.
                  Soṇakoḷivisattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   terasakanipātassa atthavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. sabbayogatāya



             The Pali Atthakatha in Roman Book 33 page 253-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5818              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5818              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7328              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]