ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    331. 9. Candanattheragāthāvaṇṇanā
         jātarūpenātiādikā āyasmato candanattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ
nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ
akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto
satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ
pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ
Vandituṃ sāvatthiṃ āgato susāne vasati, tassa āgatabhāvaṃ sutvā purāṇadutiyikā
alaṅkatapaṭiyattā dārakaṃ ādāya mahatā parivārena therassa santikaṃ gacchati "itthī-
kuttādīhi naṃ palobhetvā uppabbājessāmī"ti. Thero taṃ āgacchantiṃ dūratova
disvā "idānissā avisayo bhavissāmī"ti yathāraddhaṃ vipassanaṃ ussukkāpetvā
chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1-:-
            "himavantassāvidūre         accalo 2- nāma pabbato
             buddho sudassano nāma      vasate pabbatantare.
             Pupphaṃ hemavantaṃ gayha       vehāsaṃ agamāsahaṃ
             tatthaddasāsiṃ sambuddhaṃ       oghatiṇṇamanāsavaṃ.
             Pupphaṃ kuṭajamādāya         sire katvāna añjaliṃ 3-
             buddhassa abhiropesiṃ        sayambhussa mahesino.
             Ekatiṃse ito kappe      yaṃ pupphamabhipūjayiṃ
             duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu
ca sīlesu ca patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato. Sahāyabhikkhūhi
"vippasannāni kho te āvuso indriyāni, kacci tayā saccāni paṭividdhānī"ti
puṭṭho:-
         [299] "jātarūpena sañchannā    dāsīgaṇapurakkhatā
               aṅkena puttamādāya     bhariyā maṃ upāgami.
         [300] Tañca disvāna āyantiṃ    sakaputtassa mātaraṃ
               alaṅkataṃ suvasanaṃ         maccupāsaṃva oḍḍitaṃ.
@Footnote: 1 khu.apa. 33/107/157 kuṭajapupphiyattherāpadāna (syā)  2 cha.Ma. vasalo
@3 pāli. katvānahantadā
         [301] Tato me manasīkāro     yoniso udapajjatha
               ādīnavo pāturahu       nibbidā samatiṭṭhatha.
         [302] Tato cittaṃ vimucci me    passa dhammasudhammataṃ
               tisso vijjā anuppattā  kataṃ buddhassa sāsanan"ti
imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi.
         Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇa-
vasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ
alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti 1- attho. Aṅkena
puttamādāyāti "api nāma puttampi disvā gehassitasāto 2- bhaveyyā"ti puttaṃ
attano aṅkena gahetvā.
         Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ,
mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ
bahumaññanto vadati. Yoniso udapajjathāti "evarūpāpi nāma sampatti jarābyādhi-
maraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā"ti evaṃ yoniso-
manasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva.
                    Candanattheragāthāvaṇṇanā niṭṭhitā.
                     -----------------------



             The Pali Atthakatha in Roman Book 33 page 27-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=608              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=608              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6281              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6390              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6390              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]