ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   382. 2. Godattattheragāthāvaṇṇanā
      yathāpi bhaddo ājaññotiādikā āyasmato godattattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule
nibbatto godattoti nāmena vayappatto pitari kālaṅkate kuṭumbaṃ saṇṭhapento
pañcahi sakaṭasatehi bhaṇḍaṃ ādāya aparāparaṃ sañcaritvā vāṇijjena jīvikaṃ 1- kappeti,
yathāvibhavaṃ puññānipi karoti. So ekadivasaṃ antarāmagge dhure yuttagoṇe vahituṃ
asakkonte patite manussesu taṃ vuṭṭhāpetuṃ asakkontesu sayameva gantvā taṃ
naṅguṭṭhe gāḷhaṃ vijjhi. Goṇo "ayaṃ asappuriso mama balābalaṃ ajānanto gāḷhaṃ
vijjhatī"ti kuddho manussavācāya "bho godatta ahaṃ ettakaṃ kālaṃ attano balaṃ
aniguhanto tuyhaṃ bhāraṃ vahiṃ, ajja pana asamatthabhāvena patitaṃ maṃ ativiya bādhasi, hotu,
ito cavitvā nibbattanibbattaṭṭhāne taṃ bādhetuṃ  samattho paṭisattu bhaveyyan"ti
patthanānurūpena akkosi. Taṃ sutvā godatto "evaṃ nāma satte bādhetvā kiṃ
imāya jīvikāyā"ti saṃvegajāto sabbaṃ vibhavaṃ pahāya aññatarassa mahātherassa santike
pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ patvā samāpattisukhena
vītināmento ekadivasaṃ attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ ariyagaṇānaṃ
lokadhamme ārabbha dhammaṃ kathento:-
         [659] "yathāpi bhaddo ājañño      dhure yutto  dhurassaho
               mathito atibhārena           saṃyuttaṃ 2- nātivattati.
         [660] Evaṃ paññāya ye tittā      samuddo vārinā yathā
               na pare atimaññanti          ariyadhammova  pāṇinaṃ.
@Footnote: 1 Ma. jīvitameva      2 cha.Ma. saṃyugaṃ
         [661] Kāle kālavasaṃ pattā        bhavābhavavasaṃ gatā
               narā dukkhaṃ nigacchanti         tedha 1- socanti māṇavā.
         [662] Unnatā sukhadhammena          dukkhadhammena vonatā 2-
               dvayena bālā haññanti       yathābhūtaṃ adassino.
         [663] Ye ca dukkhe sukhasmiñca       majjhe sibbinimaccagū
               ṭhitā te indakhīlova         na te unnataonatā.
         [664] Na heva lābhe nālābhe      na yase na ca kittiyā
               na nindāyaṃ pasaṃsāya          na te dukkhe sukhamhi ca.
         [665] Sabbattha te na limpanti       udabinduva pokkhare
               sabbattha sukhitā dhīrā         sabbattha aparājitā.
         [666] Dhammena ca alābho yo       yo ca lābho adhammiko
               alābho dhammiko seyyo      yañce lābho adhammiko.
         [667] Yaso ca appabuddhīnaṃ          viññūnaṃ ayaso ca yo
               ayasova seyyo viññūnaṃ       na yaso appabuddhinaṃ.
         [668] Dummedhehi pasaṃsā ca         viññūhi garahā ca yā
               garahāva seyyo viññūhi       yañce bālappasaṃsanā.
         [669] Sukhañca kāmamayikaṃ            dukkhañca pavivekiyaṃ
               pavivekadukkhaṃ seyyo         yañce kāmamayaṃ sukhaṃ.
         [670] Jīvitañca adhammena           dhammena maraṇañca yaṃ
               maraṇaṃ dhammikaṃ seyyo         yañce jīve adhammikaṃ.
         [671] Kāmakopappahīnā ye         santacittā bhavābhave
               caranti loke asitā         natthi tesaṃ piyāpiyaṃ.
@Footnote: 1 pāli. te ca     2 cha.Ma. conatā
         [672] Bhāvayitvāna bojjhaṅge       indriyāni balāni ca
               pappuyya paramaṃ santiṃ          parinibbantināsavā"ti
imā gāthā abhāsi.
      Tattha ājaññoti usabhājānīyo. 1- Dhure yuttoti sakaṭadhure yojito. Dhurassahoti
dhuravāho. Gāthāsukhatthaṃ cettha dvisakārato 2- niddeso kato, sakaṭabhāraṃ vahituṃ samatthoti
attho. Mathito atibhārenāti atibhārena garubhārena pīḷito. "maddito"tipi pāli,
so evamattho. Saṃyuttanti attano khandhe ṭhapitaṃ yugaṃ nātivattati na atikkāmeti,
sammā yo uddharitvā 3- dhuraṃ chaḍḍetvā na tiṭṭhati. Evanti yathā so dhorayho
attano bhadrājānīyatāya attano dhīravīratāya attano bhāraṃ nātivattati na pariccajati,
evaṃ ye vārinā viya mahāsamuddo lokiyalokuttarāya paññāya tittā
dhātā paripuṇṇā, te pare nihīnapaññe na atimaññanti, na paribhavanti, tattha
kāraṇamāha "ariyadhammova pāṇinan"ti, pāṇinaṃ sattesu ayaṃ ariyānaṃ dhammo yadidaṃ
tesaṃ paññāya pāripūriṃ gatattā lābhādinā attānukkaṃsanaṃ viya alābhādinā
paresaṃ avambhanaṃ.
      Evaṃ paññāpāripūriyā ariyānaṃ sukhavihāraṃ dassetvā tadabhāvato anariyānaṃ
dukkhavihāraṃ dassetuṃ "kāle"tiādi vuttaṃ. Tattha kāleti lābhālābhādinā samaṅgībhūta-
kāle. Kālavasaṃ pattāti lābhādikālassa ca vasaṃ upagatā, lābhādinā somanassitā
alābhādinā ca domanassitāti attho. Bhavābhavavasaṃ gatāti bhavassa abhavassa ca vasaṃ
upagatā vuḍḍhihāniyo anuvattantā te. Narā dukkhaṃ nigacchanti, tedha socanti
māṇavāti te narā "māṇavā"ti laddhanāmā sattā lābhālābhādivasena vuḍḍhihāni-
vasena anurodhapaṭivirodhaṃ āpannā idhaloke socanti paraloke ca nirayādidukkhaṃ
gacchanti pāpuṇantīti attho.
@Footnote: 1Sī.,i. usabhājāneyyo    2 Sī. dīgharakārako   3 Sī.,i. ukkāmetvā
      "unnatā"tiādināpi lokadhammavasena sattānaṃ anatthappattimeva dasseti. Tattha
unnatā sukhadhammenāti sukhahetunā sukhapaccayena bhogasampattiādinā unnatiṃ gatā,
bhogamadādinā mattāti attho. Dukkhadhammena vonatāti dukkhahetunā dukkhapaccayena
bhogavipattiādinā nihīnataṃ gatā dāliddiyādinā kāpaññattaṃ 1- pattā. Dvayenāti
yathāvuttena unnationatidvayena lābhālābhādidvayena vā 2- bālaputhujjanā haññanti,
anurodhapaṭivirodhavasena vibādhiyanti pīḷiyanti. Kasmā? yathābhūtaṃ adassino yasmā
te dhammasabhāvaṃ yāthāvato nabbhaññaṃsu, pariññātakkhandhā pahīnakilesā ca na
honti, tasmāti attho. "yathābhūtaṃ adassanā"tipi paṭhanti, adassanahetūti attho.
Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagūti ye pana ariyā dukkhavedanāya
sukhavedanāya majjhattatāvedanāya ca tappaṭibaddhaṃ chandarāgabhūtaṃ sibbiniṃ taṇhaṃ agga-
maggādhigamena accagū atikkamiṃsu, te indakhīlo viya vātehi lokadhammehi asampakampiyā
ṭhitā, na te unnataonatā, kadācipi unnatā vā onatā vā na honti
sabbaso anunayapaṭighābhāvato.
      Evaṃ vedanādhiṭṭhānaṃ arahato anupalepaṃ dassetvā idāni lokadhamme vibhajitvā
sabbatthakamevassa anupalepaṃ dassento "na hevā"tiādimāha. Tattha lābheti cīvarādīnaṃ
paccayānaṃ paṭilābhe. Alābheti tesaṃyeva appaṭilābhe apagame. Na yaseti parivārahāniyaṃ
akittiyañca. Kittiyāti parammukhā kittane patthaṭayasatāyaṃ. Nindāyanti sammukhā
garahāyaṃ. Pasaṃsāyanti paccakkhato guṇābhitthavane. Dukkheti dukkhe uppanne. Sukheti
etthāpi eseva nayo.
      Sabbatthāti sabbasmiṃ yathāvutte aṭṭhavidhepi lokadhamme, sabbattha vā rūpādike
visaye te khīṇāsavā na limpanti sabbaso pahīnakilesattā. Yathā kiṃ? udabinduva
pokkhare yathā kamaladale jalabindu allīyitvā ṭhitampi tena na limpati, jalabindunā
ca 3- kamaladalaṃ, aññadatthu visaṃsaṭṭhameva, evametepi upaṭṭhite lābhādike, āpāthagate
@Footnote: 1 Ma. kāruññataṃ   2 Sī. lābhālābhādivasena vā,i. lābhālābhadvayena vā
@3 Sī.,i. jalabinduva
Rūpādiārammaṇe ca visaṃsaṭṭhā eva. Tato eva dhīrā paṇḍitā sabbattha lābhādīsu
ñāṇamukhena piyanimittānaṃ sokādīnañca abhāvato sukhitā lābhādīhi ca anabhibhavanīyato
sabbattha aparājitāva honti.
      Idāni lābhālābhādīsu seyyaṃ niddhāretvā dassento "dhammenā"tiādimāha.
Tattha dhammena ca alābho yoti yo dhammaṃ rakkhantassa taṃnimittaṃ alābho lābhābhāvo
lābhahāni, yo ca lābho adhammiko adhammena aññāyena buddhapaṭikuṭṭhena vidhinā
uppanno, tesu dvīsu alābho dhammiko dhammāvaho seyyo, yādisaṃ lābhaṃ
parivajjantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tādiso
alābho pāsaṃsataro atthāvaho. Yañce lābho adhammikoti yo lābho adhammena
uppanno, so na seyyoti adhippāyo.
      Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yoti yo appabuddhīnaṃ duppaññānaṃ
vasena puggalassa yaso labbhati, yo ca viññūnaṃ paṇḍitānaṃ vasena ayaso yasahāni.
Imesu dvīsu ayasova seyyo viññūnaṃ. Te hissa yathā akusalā dhammā parihāyanti,
kusalā dhammā abhivaḍḍhanti, evaṃ yasahāniṃ iccheyyuṃ, tathā ca sabbajātiko 1- taṃ
aguṇaṃ pahāya guṇe patiṭṭheyya. Na yaso appabuddhīnanti duppaññānaṃ vasena
yaso seyyo na hoti, te hi abhūtaguṇābhibyāhāravasenāpi naṃ uppādeyyuṃ, so
cassa idha ceva viññūgarahādinā samparāye ca duggatiyaṃ dukkhaparikkilesādinā
anatthāvaho. Tenāha bhagavā "lābho siloko sakkāro, micchāladdho ca yo
yaso"ti 2- "sakkāro kāpurisaṃ hantī"ti 3- ca.
      Dummedhehīti nippaññehi. Yañce bālappasaṃsanāti bālehi aviddasūhi yā
nāma pasaṃsanā.
@Footnote: 1 Sī.,i. dabbajātiko   2 khu.sutta. 25/441/416 padhānasutta
@3 vinaYu.cūḷa. 7/335/123 saṃghabhedakkhandhaka, aṅ.catukka. 21/68/84 devadattasutta
      Kāmamayikanti vatthukāmamayaṃ, kāmaguṇe paṭicca uppannaṃ. Dukkhañca pavivekiyanti
pavivekato nibbattaṃ kāyakilamathavasena pavattaṃ visamāsanupatāpādihetukaṃ kāyikaṃ dukkhaṃ,
taṃ pana nirāmisavivaṭṭūpanissayatāya viññūnaṃ pāsaṃsā. Tena vuttaṃ "pavivekadukkhaṃ
seyyo"ti.
      Jīvitañca adhammenāti adhammena jīvikakappanaṃ jīvitahetu adhammacaraṇaṃ. Dhammena
maraṇaṃ nāma "imaṃ nāma pāpaṃ akarontaṃ taṃ māressāmī"ti kenaci vutte mārentepi
tasmiṃ pāpaṃ akatvā dhammaṃ avikopentassa dhammahetumaraṇaṃ dhammikaṃ seyyoti tādisaṃ
maraṇaṃ dhammato anapetattā dhammikaṃ saggasampāpanato nibbānupanissayato ca viññūnaṃ
pāsaṃsataraṃ. Tathā hi vuttaṃ:-
                   "caje dhanaṃ aṅgavarassa hetu
                    aṅgaṃ caje jīvitaṃ rakkhamāno
                    aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ
                    caje naro dhammamanussaranto"ti. 1-
Yañce jīve adhammikanti puriso yaṃ dhammato apetaṃ jīvikaṃ jīveyya, 2- taṃ na seyyo
viññūhi garahitattā apāyasampāpanato cāti adhippāyo.
      Idāni yathāvuttaṃ khīṇāsavānaṃ anupalepaṃ kāraṇato dassento "kāmakopappahīnā
"ādigāthamāha.
      Tattha kāmakopappahīnāti ariyamaggena sabbasova pahīnā anurodhapaṭivirodhā.
Santacittā bhavābhaveti khuddake ceva mahante ca bhave anavasesapahīnakilesapariḷāhatāya
vūpasantacittā. Loketi khandhādiloke. Asitāti taṇhādiṭṭhinissayavasena anissitā.
@Footnote: 1 khu.jā. 28/382/147 mahāsutasomajātaka (syā)   2 Sī. kappeyya
Natthi tesaṃ piyāpiyanti tesaṃ khīṇāsavānaṃ katthaci lābhādike rūpādivisaye ca piyaṃ
vā apiyaṃ vā natthi, taṃnimittānaṃ kilesānaṃ sabbaso samucchinnattā.
      Idāni yāya bhāvanāya te evarūpā jātā, taṃ  dassetvā anupādisesāya
nibbānadhātuyā desanāya kūṭaṃ gaṇhanto "bhāvayitvānā"ti osānagāthamāha. Tattha
pappuyyāti pāpuṇitvā. Sesaṃ heṭṭhā vuttanayameva. Imā eva ca gāthā therassa
aññābyākaraṇāpi ahesuṃ.
                    Godattattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   cuddasakanipātassa atthavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 270-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6198              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6198              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=382              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7395              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7395              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]