ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page270.

382. 2. Godattattheragāthāvaṇṇanā yathāpi bhaddo ājaññotiādikā āyasmato godattattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatto godattoti nāmena vayappatto pitari kālaṅkate kuṭumbaṃ saṇṭhapento pañcahi sakaṭasatehi bhaṇḍaṃ ādāya aparāparaṃ sañcaritvā vāṇijjena jīvikaṃ 1- kappeti, yathāvibhavaṃ puññānipi karoti. So ekadivasaṃ antarāmagge dhure yuttagoṇe vahituṃ asakkonte patite manussesu taṃ vuṭṭhāpetuṃ asakkontesu sayameva gantvā taṃ naṅguṭṭhe gāḷhaṃ vijjhi. Goṇo "ayaṃ asappuriso mama balābalaṃ ajānanto gāḷhaṃ vijjhatī"ti kuddho manussavācāya "bho godatta ahaṃ ettakaṃ kālaṃ attano balaṃ aniguhanto tuyhaṃ bhāraṃ vahiṃ, ajja pana asamatthabhāvena patitaṃ maṃ ativiya bādhasi, hotu, ito cavitvā nibbattanibbattaṭṭhāne taṃ bādhetuṃ samattho paṭisattu bhaveyyan"ti patthanānurūpena akkosi. Taṃ sutvā godatto "evaṃ nāma satte bādhetvā kiṃ imāya jīvikāyā"ti saṃvegajāto sabbaṃ vibhavaṃ pahāya aññatarassa mahātherassa santike pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ patvā samāpattisukhena vītināmento ekadivasaṃ attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ ariyagaṇānaṃ lokadhamme ārabbha dhammaṃ kathento:- [659] "yathāpi bhaddo ājañño dhure yutto dhurassaho mathito atibhārena saṃyuttaṃ 2- nātivattati. [660] Evaṃ paññāya ye tittā samuddo vārinā yathā na pare atimaññanti ariyadhammova pāṇinaṃ. @Footnote: 1 Ma. jīvitameva 2 cha.Ma. saṃyugaṃ

--------------------------------------------------------------------------------------------- page271.

[661] Kāle kālavasaṃ pattā bhavābhavavasaṃ gatā narā dukkhaṃ nigacchanti tedha 1- socanti māṇavā. [662] Unnatā sukhadhammena dukkhadhammena vonatā 2- dvayena bālā haññanti yathābhūtaṃ adassino. [663] Ye ca dukkhe sukhasmiñca majjhe sibbinimaccagū ṭhitā te indakhīlova na te unnataonatā. [664] Na heva lābhe nālābhe na yase na ca kittiyā na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca. [665] Sabbattha te na limpanti udabinduva pokkhare sabbattha sukhitā dhīrā sabbattha aparājitā. [666] Dhammena ca alābho yo yo ca lābho adhammiko alābho dhammiko seyyo yañce lābho adhammiko. [667] Yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo ayasova seyyo viññūnaṃ na yaso appabuddhinaṃ. [668] Dummedhehi pasaṃsā ca viññūhi garahā ca yā garahāva seyyo viññūhi yañce bālappasaṃsanā. [669] Sukhañca kāmamayikaṃ dukkhañca pavivekiyaṃ pavivekadukkhaṃ seyyo yañce kāmamayaṃ sukhaṃ. [670] Jīvitañca adhammena dhammena maraṇañca yaṃ maraṇaṃ dhammikaṃ seyyo yañce jīve adhammikaṃ. [671] Kāmakopappahīnā ye santacittā bhavābhave caranti loke asitā natthi tesaṃ piyāpiyaṃ. @Footnote: 1 pāli. te ca 2 cha.Ma. conatā

--------------------------------------------------------------------------------------------- page272.

[672] Bhāvayitvāna bojjhaṅge indriyāni balāni ca pappuyya paramaṃ santiṃ parinibbantināsavā"ti imā gāthā abhāsi. Tattha ājaññoti usabhājānīyo. 1- Dhure yuttoti sakaṭadhure yojito. Dhurassahoti dhuravāho. Gāthāsukhatthaṃ cettha dvisakārato 2- niddeso kato, sakaṭabhāraṃ vahituṃ samatthoti attho. Mathito atibhārenāti atibhārena garubhārena pīḷito. "maddito"tipi pāli, so evamattho. Saṃyuttanti attano khandhe ṭhapitaṃ yugaṃ nātivattati na atikkāmeti, sammā yo uddharitvā 3- dhuraṃ chaḍḍetvā na tiṭṭhati. Evanti yathā so dhorayho attano bhadrājānīyatāya attano dhīravīratāya attano bhāraṃ nātivattati na pariccajati, evaṃ ye vārinā viya mahāsamuddo lokiyalokuttarāya paññāya tittā dhātā paripuṇṇā, te pare nihīnapaññe na atimaññanti, na paribhavanti, tattha kāraṇamāha "ariyadhammova pāṇinan"ti, pāṇinaṃ sattesu ayaṃ ariyānaṃ dhammo yadidaṃ tesaṃ paññāya pāripūriṃ gatattā lābhādinā attānukkaṃsanaṃ viya alābhādinā paresaṃ avambhanaṃ. Evaṃ paññāpāripūriyā ariyānaṃ sukhavihāraṃ dassetvā tadabhāvato anariyānaṃ dukkhavihāraṃ dassetuṃ "kāle"tiādi vuttaṃ. Tattha kāleti lābhālābhādinā samaṅgībhūta- kāle. Kālavasaṃ pattāti lābhādikālassa ca vasaṃ upagatā, lābhādinā somanassitā alābhādinā ca domanassitāti attho. Bhavābhavavasaṃ gatāti bhavassa abhavassa ca vasaṃ upagatā vuḍḍhihāniyo anuvattantā te. Narā dukkhaṃ nigacchanti, tedha socanti māṇavāti te narā "māṇavā"ti laddhanāmā sattā lābhālābhādivasena vuḍḍhihāni- vasena anurodhapaṭivirodhaṃ āpannā idhaloke socanti paraloke ca nirayādidukkhaṃ gacchanti pāpuṇantīti attho. @Footnote: 1Sī.,i. usabhājāneyyo 2 Sī. dīgharakārako 3 Sī.,i. ukkāmetvā

--------------------------------------------------------------------------------------------- page273.

"unnatā"tiādināpi lokadhammavasena sattānaṃ anatthappattimeva dasseti. Tattha unnatā sukhadhammenāti sukhahetunā sukhapaccayena bhogasampattiādinā unnatiṃ gatā, bhogamadādinā mattāti attho. Dukkhadhammena vonatāti dukkhahetunā dukkhapaccayena bhogavipattiādinā nihīnataṃ gatā dāliddiyādinā kāpaññattaṃ 1- pattā. Dvayenāti yathāvuttena unnationatidvayena lābhālābhādidvayena vā 2- bālaputhujjanā haññanti, anurodhapaṭivirodhavasena vibādhiyanti pīḷiyanti. Kasmā? yathābhūtaṃ adassino yasmā te dhammasabhāvaṃ yāthāvato nabbhaññaṃsu, pariññātakkhandhā pahīnakilesā ca na honti, tasmāti attho. "yathābhūtaṃ adassanā"tipi paṭhanti, adassanahetūti attho. Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagūti ye pana ariyā dukkhavedanāya sukhavedanāya majjhattatāvedanāya ca tappaṭibaddhaṃ chandarāgabhūtaṃ sibbiniṃ taṇhaṃ agga- maggādhigamena accagū atikkamiṃsu, te indakhīlo viya vātehi lokadhammehi asampakampiyā ṭhitā, na te unnataonatā, kadācipi unnatā vā onatā vā na honti sabbaso anunayapaṭighābhāvato. Evaṃ vedanādhiṭṭhānaṃ arahato anupalepaṃ dassetvā idāni lokadhamme vibhajitvā sabbatthakamevassa anupalepaṃ dassento "na hevā"tiādimāha. Tattha lābheti cīvarādīnaṃ paccayānaṃ paṭilābhe. Alābheti tesaṃyeva appaṭilābhe apagame. Na yaseti parivārahāniyaṃ akittiyañca. Kittiyāti parammukhā kittane patthaṭayasatāyaṃ. Nindāyanti sammukhā garahāyaṃ. Pasaṃsāyanti paccakkhato guṇābhitthavane. Dukkheti dukkhe uppanne. Sukheti etthāpi eseva nayo. Sabbatthāti sabbasmiṃ yathāvutte aṭṭhavidhepi lokadhamme, sabbattha vā rūpādike visaye te khīṇāsavā na limpanti sabbaso pahīnakilesattā. Yathā kiṃ? udabinduva pokkhare yathā kamaladale jalabindu allīyitvā ṭhitampi tena na limpati, jalabindunā ca 3- kamaladalaṃ, aññadatthu visaṃsaṭṭhameva, evametepi upaṭṭhite lābhādike, āpāthagate @Footnote: 1 Ma. kāruññataṃ 2 Sī. lābhālābhādivasena vā,i. lābhālābhadvayena vā @3 Sī.,i. jalabinduva

--------------------------------------------------------------------------------------------- page274.

Rūpādiārammaṇe ca visaṃsaṭṭhā eva. Tato eva dhīrā paṇḍitā sabbattha lābhādīsu ñāṇamukhena piyanimittānaṃ sokādīnañca abhāvato sukhitā lābhādīhi ca anabhibhavanīyato sabbattha aparājitāva honti. Idāni lābhālābhādīsu seyyaṃ niddhāretvā dassento "dhammenā"tiādimāha. Tattha dhammena ca alābho yoti yo dhammaṃ rakkhantassa taṃnimittaṃ alābho lābhābhāvo lābhahāni, yo ca lābho adhammiko adhammena aññāyena buddhapaṭikuṭṭhena vidhinā uppanno, tesu dvīsu alābho dhammiko dhammāvaho seyyo, yādisaṃ lābhaṃ parivajjantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tādiso alābho pāsaṃsataro atthāvaho. Yañce lābho adhammikoti yo lābho adhammena uppanno, so na seyyoti adhippāyo. Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yoti yo appabuddhīnaṃ duppaññānaṃ vasena puggalassa yaso labbhati, yo ca viññūnaṃ paṇḍitānaṃ vasena ayaso yasahāni. Imesu dvīsu ayasova seyyo viññūnaṃ. Te hissa yathā akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evaṃ yasahāniṃ iccheyyuṃ, tathā ca sabbajātiko 1- taṃ aguṇaṃ pahāya guṇe patiṭṭheyya. Na yaso appabuddhīnanti duppaññānaṃ vasena yaso seyyo na hoti, te hi abhūtaguṇābhibyāhāravasenāpi naṃ uppādeyyuṃ, so cassa idha ceva viññūgarahādinā samparāye ca duggatiyaṃ dukkhaparikkilesādinā anatthāvaho. Tenāha bhagavā "lābho siloko sakkāro, micchāladdho ca yo yaso"ti 2- "sakkāro kāpurisaṃ hantī"ti 3- ca. Dummedhehīti nippaññehi. Yañce bālappasaṃsanāti bālehi aviddasūhi yā nāma pasaṃsanā. @Footnote: 1 Sī.,i. dabbajātiko 2 khu.sutta. 25/441/416 padhānasutta @3 vinaYu.cūḷa. 7/335/123 saṃghabhedakkhandhaka, aṅ.catukka. 21/68/84 devadattasutta

--------------------------------------------------------------------------------------------- page275.

Kāmamayikanti vatthukāmamayaṃ, kāmaguṇe paṭicca uppannaṃ. Dukkhañca pavivekiyanti pavivekato nibbattaṃ kāyakilamathavasena pavattaṃ visamāsanupatāpādihetukaṃ kāyikaṃ dukkhaṃ, taṃ pana nirāmisavivaṭṭūpanissayatāya viññūnaṃ pāsaṃsā. Tena vuttaṃ "pavivekadukkhaṃ seyyo"ti. Jīvitañca adhammenāti adhammena jīvikakappanaṃ jīvitahetu adhammacaraṇaṃ. Dhammena maraṇaṃ nāma "imaṃ nāma pāpaṃ akarontaṃ taṃ māressāmī"ti kenaci vutte mārentepi tasmiṃ pāpaṃ akatvā dhammaṃ avikopentassa dhammahetumaraṇaṃ dhammikaṃ seyyoti tādisaṃ maraṇaṃ dhammato anapetattā dhammikaṃ saggasampāpanato nibbānupanissayato ca viññūnaṃ pāsaṃsataraṃ. Tathā hi vuttaṃ:- "caje dhanaṃ aṅgavarassa hetu aṅgaṃ caje jīvitaṃ rakkhamāno aṅgaṃ dhanaṃ jīvitañcāpi sabbaṃ caje naro dhammamanussaranto"ti. 1- Yañce jīve adhammikanti puriso yaṃ dhammato apetaṃ jīvikaṃ jīveyya, 2- taṃ na seyyo viññūhi garahitattā apāyasampāpanato cāti adhippāyo. Idāni yathāvuttaṃ khīṇāsavānaṃ anupalepaṃ kāraṇato dassento "kāmakopappahīnā "ādigāthamāha. Tattha kāmakopappahīnāti ariyamaggena sabbasova pahīnā anurodhapaṭivirodhā. Santacittā bhavābhaveti khuddake ceva mahante ca bhave anavasesapahīnakilesapariḷāhatāya vūpasantacittā. Loketi khandhādiloke. Asitāti taṇhādiṭṭhinissayavasena anissitā. @Footnote: 1 khu.jā. 28/382/147 mahāsutasomajātaka (syā) 2 Sī. kappeyya

--------------------------------------------------------------------------------------------- page276.

Natthi tesaṃ piyāpiyanti tesaṃ khīṇāsavānaṃ katthaci lābhādike rūpādivisaye ca piyaṃ vā apiyaṃ vā natthi, taṃnimittānaṃ kilesānaṃ sabbaso samucchinnattā. Idāni yāya bhāvanāya te evarūpā jātā, taṃ dassetvā anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gaṇhanto "bhāvayitvānā"ti osānagāthamāha. Tattha pappuyyāti pāpuṇitvā. Sesaṃ heṭṭhā vuttanayameva. Imā eva ca gāthā therassa aññābyākaraṇāpi ahesuṃ. Godattattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya cuddasakanipātassa atthavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 270-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6198&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6198&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=382              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7395              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7395              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]