ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    384. 2. Udāyittheragāthāvaṇṇanā
      manussabhūtaṃ sambuddhantiādikā 1- āyasmato udāyittherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇa-
kule nibbattitvā udāyīti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ
disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ
pāpuṇi. Tayo hi ime udāyittherā amaccaputto pubbe āgato kāḷudāyī,
kovariyaputto lāludāyī, ayaṃ brāhmaṇaputto mahāudāyīti. Svāyaṃ ekadivasaṃ satthārā
setavāraṇaṃ sabbālaṅkārapaṭimaṇḍitaṃ mahājanena pasaṃsiyamānaṃ aṭṭhuppattiṃ katvā
nāgopamasuttante 2- desite desanāpariyosāne attano ñāṇabalānurūpaṃ satthu guṇe
anussaritvā buddhārammaṇāya pītiyā samussāhitamānaso "ayaṃ mahājano imaṃ
tiracchānagataṃ nāgaṃ pasaṃsati, na buddhamahānāgaṃ. Handāhaṃ buddhamahāgandhahatthino
guṇe pākaṭe karissāmī"ti satthāraṃ thomento:-
@Footnote: 1 cha.Ma. manussabhūtantiādikā       2 aṅ.chakka. 22/43/384 dhammikavagga. nāgasutta
         [689] "manussabhūtaṃ sambuddhaṃ      attadantaṃ samāhitaṃ
               iriyamānaṃ brahmapathe     cittassūpasame rataṃ.
         [690] Yaṃ manussā namassanti     sabbadhammāna pāraguṃ
               devāpi taṃ namassanti     iti me arahato sutaṃ.
         [691] Sabbasaṃyojanātītaṃ        vanā nibbanamāgataṃ
               kāmehi nekkhammarataṃ     muttaṃ selāva kañcanaṃ.
         [692] Sa ve accaruci nāgo    himavāvaññe siluccaye
               sabbesaṃ nāganāmānaṃ     saccanāmo anuttaro.
         [693] Nāgaṃ vo kittayissāmi    na hi āguṃ karoti so
               soraccaṃ avihiṃsā ca      pādā nāgassa te duve.
         [694] Sati ca sampajaññañca      caraṇā nāgassa tepare
               saddhāhattho mahānāgo   upekkhāsetadantavā.
         [695] Sati gīvā siro paññā    vīmaṃsā dhammacintanā
               dhammakucchisamāvāso      viveko tassa vāladhi.
         [696] So jhāyī assāsarato    ajjhattaṃ susamāhito
               gacchaṃ samāhito nāgo    ṭhito nāgo samāhito.
         [697] Sayaṃ samāhito nāgo     nisinnopi samāhito
               sabbattha saṃvuto nāgo    esā nāgassa sampadā.
         [698] Bhuñjati anavajjāni       sāvajjāni na bhuñjati
               ghāsamacchādanaṃ laddhā     sannidhiṃ parivajjayaṃ.
         [699] Saṃyojanaṃ aṇuṃ thūlaṃ        sabbaṃ chetvāna bandhanaṃ
               yena yeneva gacchati     anapekkhova gacchati.
         [700] Yathāpi udake jātaṃ      puṇḍarīkaṃ pavaḍḍhati
               nopalippati toyena      sucigandhaṃ manoramaṃ.
         [701] Tatheva ca loke jāto   buddho loke viharati
               nopalippati lokena      toyena padumaṃ yathā.
         [702] Mahāggini 1- pajjalito   anāhāropasammati
               aṅgāresu ca santesu    nibbutoti pavuccati.
         [703] Atthassāyaṃ viññāpanī     upamā viññūhi desitā
               viññissanti mahānāgā    nāgaṃ nāgena desitaṃ.
         [704] Vītarāgo  vītadoso     vītamoho anāsavo
               sarīraṃ vijahaṃ nāgo       parinibbissatyanāsavo"ti
imā gāthā abhāsi.
      Tattha manussabhūtanti manussesu bhūtaṃ nibbattaṃ, manussattabhāvaṃ vā pattaṃ.
Satthā hi āsavakkhayañāṇādhigamena sabbagativimuttopi carimattabhāve gahitapaṭisandhivasena
"manusso "tveva vohariyatīti. Guṇavasena pana devānaṃ atidevo brahmānaṃ atibrahmā.
Sambuddhanti sayameva bujjhitabbabuddhavantaṃ. Attadantanti attanāyeva dantaṃ. Bhagavā
hi attanāyeva uppāditena ariyamaggena cakkhutopi .pe. Manatopi uttamena damathena
danto. Samāhitanti aṭṭhavidhena samādhinā maggaphalasamādhinā ca samāhitaṃ. Iriyamānaṃ
brahmapatheti catubbidhepi brahmavihārapathe brahme vā seṭṭhe phalasamāpattipathe
samāpajjanavasena pavattamānaṃ. Kiñcāpi bhagavā na sabbakālaṃ yathāvutte brahmapathe
iriyati, tattha iriyasamāpattiyaṃ pana tanninnatañca upādāya "iriyamānan"ti vuttaṃ.
Cittassūpasame ratanti cittassa upasamahetubhūte sabbasaṅkhārasamathe nibbāne abhirataṃ.
Yaṃ manussā namassanti, sabbadhammāna pāragunti yaṃ sammāsambuddhaṃ sabbesaṃ khandhā-
yatanādidhammānaṃ abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū,
sacchikiriyapāragū, samāpattipāragūti chadhā pāraguṃ paramukkaṃsagatasampattiṃ
khattiyapaṇḍitādayo manussā namassanti, dhammānudhammapaṭipattiyā pūjentā kāyena vācāya
manasā
@Footnote: 1 cha.Ma. mahāgini
Ca tanninnā tappoṇā tappabbhārā honti. Devāpi taṃ namassantīti na kevalaṃ
manussā eva, athakho aparimāṇāsu lokadhātūsu devāpi taṃ namassanti. Iti me
arahato sutanti evaṃ mayā ārakattādīhi kāraṇehi arahato bhagavato dhamma-
senāpatiādīnañca "satthā devamanussānan"tiādikaṃ vadantānaṃ santike evaṃ sutanti
dasseti.
      Sabbasaṃyojanātītanti sabbāni dasapi saṃyojanāni yathārahaṃ catūhi maggehi saha
vāsanāya atikkantaṃ. Vanā nibbanamāgatanti kilesavanato tabbirahitaṃ nibbanaṃ upagataṃ.
Kāmehi nekkhammaratanti sabbaso 1- kāmehi nikkhamitvā pabbajjājhānavipassanādibhede
nekkhamme abhirataṃ. Muttaṃ selāva kañcananti asārato nissaṭasārasabhāvattā selato
nissaṭakañcanasadisaṃ. Devāpi taṃ namassantīti yojanā.
      Sa ve accaruci nāgoti so ekaṃsato āguṃ na karoti, punabbhavaṃ na gacchati,
nāgo viya balavāti "nāgo"ti laddhanāmo sammāsambuddho, accarucīti attano
kāyaruciyā ñāṇaruciyā ca sadevakaṃ lokaṃ atikkamitvā ruci sobhi. Yathā kiṃ? himavāvaññe
siluccaye, yathā hi himavā pabbatarājā attano thiragarumahāsārabhāvādīhi guṇehi aññe
pabbate atirocati, evaṃ atirocatīti attho. Sabbesaṃ nāganāmānanti ahināgahatthi-
nāgapurisanāgānaṃ sekhāsekhapaccekabuddhanāgānaṃ vā. Saccanāmoti sacceneva
nāganāmo. Taṃ pana saccanāmataṃ "na hi āguṃ karotī"tiādinā sayameva vakkhati.
      Idāni buddhanāgaṃ avayavato ca dassento nāmato tāva dassetuṃ "na hi
āguṃ karoti so"ti āha. Yasmā āguṃ pāpaṃ sabbena sabbaṃ na karoti, tasmā
nāgoti attho. Soraccanti sīlaṃ. Avihiṃsāti karuṇā. Tadubhayaṃ sabbassapi guṇarāsissa
pubbaṅgamanti katvā buddhanāgassa purimapādabhāvo tassa yuttoti āha "pādā
nāgassa te duve"ti.
@Footnote: 1 ka. sabbasopi
      Aparapādabhāvena vadanto "sati ca sampajaññañca, caraṇā nāgassa tepare"ti
āha. "tyāpare"ti vā pāṭho. Te aparetveva padavibhāgo. Anavajjadhammānaṃ ādāne
saddhā hattho etassāti saddhāhattho. Suparisuddhavedanā ñāṇappabhedā upekkhā
setadantā te etassa atthīti upekkhāsetadantavā.
      Uttamaṅgaṃ paññā, tassā adhiṭṭhānaṃ satīti āha "sati gīvā siro paññā"ti.
Vīmaṃsā dhammacintanāti yathā khāditabbākhāditabbassa soṇḍāya parāmasanaṃ ghāyanañca
hatthināgassa vīmaṃsā nāma hoti, evaṃ buddhanāgassa kusalādidhammacintanā vīmaṃsā.
Samā vasanti etthāti samāvāso, bhājanaṃ, kucchi eva samāvāso, abhiññāsamathānaṃ
ādhānabhāvato samathavipassanāsaṅkhāto dhammo kucchisamāvāso etassāti dhamma-
kucchisamāvāso. Vivekoti upadhiviveko. Tassāti buddhanāgassa. Vāladhi
pariyosānaṅgabhāvato.
      Jhāyīti ārammaṇūpanijjhānena ca jhāyanasīlo. Assāsaratoti paramassāsabhūte
nibbāne rato. Ajjhattaṃ susamāhitoti visayajjhatte phalasamāpattiyaṃ suṭṭhu samāhito.
Tadidaṃ samādhānaṃ suṭṭhu sabbakālikanti dassetuṃ "gacchaṃ samāhito nāgo"tiādi
vuttaṃ. Bhagavā hi savāsanassa uddhaccassa pahīnattā vikkhepābhāvato niccaṃ samāhitova.
Tasmā yaṃ yaṃ iriyāpathaṃ kappeti, taṃ taṃ samāhitova kappesīti.
      Sabbatthāti sabbasmiṃ gocare sabbasmiñca dvāre sabbaso pihitavutti. Tenāha
"sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattan"tiādi. 1- Esā nāgassa sampadāti
esā "na hi āguṃ karoti so"tiādinā "sambuddhan"tiādinā eva vā yathāvuttā
vakkhamānā ca buddhagandhahatthino sampatti guṇaparipuṇṇā.
      Bhuñjati anavajjānīti sammājīvassa ukkaṃsapāramippattiyā bhuñjati
agarahitabbāni, micchājīvassa sabbaso savāsanānañca pahīnattā sāvajjāni garahitabbāni
na bhuñjati. Anavajjāni bhuñjanto ca sannidhiṃ parivajjayaṃ bhuñjatīti yojanā.
@Footnote: 1 khu. 10/16 nettipāli. (cha.Ma.)
      Saṃyojananti vaṭṭadukkhena saddhiṃ santānaṃ saṃyojanato vaṭṭe osīdāpanasamatthaṃ
dasavidhampi saṃyojanaṃ. Aṇuṃ thūlanti khuddakañceva mahantañca. Sabbaṃ chetvāna bandhananti
maggañāṇena anavasesaṃ kilesabandhanaṃ chinditvā. Yena yenāti yena yena disābhāgena.
      Yathā hi udake jātaṃ puṇḍarīkaṃ udake pavaḍḍhati nopalippati toyena anupalepa-
sabhāvattā, tatheva loke jāto buddho loke viharati, nopalippati lokena taṇhādiṭṭhi-
mānalepābhāvatoti yojanā.
      Ginīti aggi. Anāhāroti anindhano.
      Atthassāyaṃ viññāpanīti satthu guṇasaṅkhātassa upameyyatthassa viññāpanī
pakāsanī ayaṃ nāgūpamā. Viññūhīti satthu paṭividdhacatusaccadhammaṃ parijānantehi,
attānaṃ sandhāya vadati. Viññissantītiādi kāraṇavacanaṃ, yasmā nāgena mayā desitaṃ
nāgaṃ tathāgatagandhahatthiṃ mahānāgā khīṇāsavā attano visaye ṭhatvā vijānissanti, tasmā
aññesaṃ puthujjanānaṃ ñāpanatthaṃ ayaṃ upamā amhehi bhāsitāti adhippāyo.
      Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavoti bodhimūle saupādisesaparinibbānena
anāsavo sammāsambuddhanāgo idāni sarīraṃ attabhāvaṃ vijahanto khandhaparinibbānena
parinibbāyissatīti.
      Evaṃ cuddasahi upamāhi maṇḍetvā soḷasahi gāthāhi catusaṭṭhiyā pādehi
satthu guṇe vaṇṇento anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
                 Udāyittheragāthāvaṇṇanā   niṭṭhitā.
                 Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                 soḷasakanipātassa atthavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 33 page 286-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6564              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6564              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=384              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7327              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7469              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]