ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   332. 10. Dhammikattheragāthāvaṇṇanā
         dhammo havetiādikā āyasmato dhammikattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
@Footnote: 1 Sī.,i. purakkhatā parivāritā      2 Sī. gehavāsābhimukho
Sikhissa bhagavato kāle migaluddako hutvā ekadivasaṃ araññāyatane devaparisāya
satthu dhammaṃ desentassa "dhammo eso vuccatī"ti desanāya nimittaṃ gaṇhi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe
brāhmaṇakule nibbattitvā dhammikoti laddhanāmo vayappatto jetavanapaṭiggahaṇe
laddhappasādo pabbajitvā aññatarasmiṃ gāmakāvāse āvāsiko hutvā viharanto
āgantukānaṃ bhikkhūnaṃ vattāvattesu ujjhānabahulo akkhamo ahosi. Tena bhikkhū
taṃ vihāraṃ chaḍḍetvā pakkamiṃsu, so ekakova ahosi. Vihārasāmiko upāsako
taṃ kāraṇaṃ sutvā bhagavato taṃ pavattiṃ ārocesi. Satthā taṃ bhikkhuṃ pakkosetvā
tamatthaṃ pucchitvā tena "evaṃ bhante"ti vutte "nāyaṃ idāneva akkhamo, pubbepi
akkhamo ahosī"ti vatvā bhikkhūhi yācito rukkhadhammaṃ 1- kathetvā upari tassa ovādaṃ
dento:-
                 [303] "dhammo have rakkhati dhammacāriṃ
                       dhammo suciṇṇo sukhamāvahāti
                       esānisaṃso dhamme suciṇṇe
                       na duggatiṃ gacchati dhammacārī.
         [304] Na hi dhammo adhammo ca   ubho samavipākino
               adhammo nirayaṃ neti      dhammo pāpeti suggatiṃ.
                   [305] Tasmā hi dhammesu kareyya chandaṃ
                         iti modamāno sugatena tādinā
                         dhamme ṭhitā sugatavarassa sāvakā
                         nīyanti dhīrā saraṇavaraggagāmino.
         [306] Vipphoṭito gaṇḍamūlo     taṇhājālo samūhato
@Footnote: 1 khu.jā. 27/74/23 rukkhadhammajātaka
                        So khīṇasaṃsāro na catthi kiñcanaṃ
                        cando yathā dosinā puṇṇamāsiyan"ti
catasso gāthā abhāsi.
         Tattha dhammoti lokiyalokuttaro sucaritadhammo. Rakkhatīti apāyadukkhato 1-
rakkhati, saṃsāradukkhato ca vivaṭṭūpanissayabhūto rakkhatiyeva. Dhammacārinti taṃ dhammaṃ
carantaṃ paṭipajjantaṃ. Suciṇṇoti suṭṭhu ciṇṇo kammaphalāni saddahitvā sakkaccaṃ
cittīkatvā upacito. Sukhanti lokiyalokuttarasukhaṃ. Tattha lokiyaṃ tāva kāmāvacarādi-
bhedo dhammo yathāsakaṃ sukhaṃ diṭṭhe vā dhamme upapajje vā apare vā pariyāye āvahati
nipphādeti, itaraṃ pana vivaṭṭūpanissaye ṭhatvā ciṇṇo paramparāya 2- āvahatīti
vattuṃ 3- vaṭṭati anupanissayassa tadabhāvato. Esānisaṃso dhamme suciṇṇe, na duggatiṃ
gacchati dhammacārīti dhammacārī puggalo dhamme suciṇṇe taṃnimittaṃ duggatiṃ na
gacchatīti eso dhamme suciṇṇe ānisaṃso udrayoti attho.
         Yasmā dhammeneva sugatigamanaṃ, adhammeneva ca duggatigamanaṃ, tasmā "dhammo
adhammo"ti ime aññamaññaṃ asaṅkiṇṇaphalāti dassetuṃ "na hi dhammo"tiādinā
dutiyaṃ gāthamāha. Tattha adhammoti dhammapaṭipakkho duccaritaṃ. Samavipākinoti sadisavipākā
samānaphalā.
         Tasmāti yasmā dhammādhammānaṃ ayaṃ yathāvutto vipākabhedo, tasmā. Chandanti
kattukamyatāchandaṃ. Iti modamāno sugatena tādināti iti evaṃ vuttappakārena
ovādadānena sugatena sammaggatena 4- sammāpaṭipannena iṭṭhādīsu tādibhāvappattiyā
tādināmavatā hetubhūtena modamāno tuṭṭhiṃ āpajjamāno dhammesu chandaṃ kareyyāti
yojanā. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento "dhamme ṭhitā"ti-
ādimāha. Tassattho:- yasmā sugatassa varassa sugatesu ca varassa sammāsambuddhassa
@Footnote: 1 Sī. apāye apāyadukkhato 2 Sī. cittaparamparāya 3 Sī. avagantuṃ, i. gantuṃ
@4 Ma. samaggatena
Sāvakā tassa dhamme ṭhitā dhīrā ativiya aggabhūtasaraṇagāmino teneva saraṇagamanasaṅkhāte
dhamme ṭhitabhāvena sakalavaṭṭadukkhatopi nīyanti nissaranti, tasmā hi dhammesu kareyya
chandanti.
         Evaṃ satthārā tīhi gāthāhi dhamme desite desanānusārena yathānisinnova
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
             "migaluddo  pure  āsiṃ     araññe vipine ahaṃ
              addasaṃ virajaṃ buddhaṃ         devasaṅghapurakkhataṃ.
              Catusaccaṃ pakāsentaṃ        desentaṃ amataṃ padaṃ
              assosiṃ madhuraṃ dhammaṃ        sikhino lokabandhuno.
              Ghose cittaṃ pasādesiṃ      asamappaṭipuggale
              tattha cittaṃ pasādetvā     uttariṃ duttaraṃ bhavaṃ.
              Ekatiṃse ito kappe      yaṃ saññamalabhiṃ tadā
              duggatiṃ nābhijānāmi        ghosasaññāyidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Tathā arahatte patiṭṭhito. Arahattaṃ pana patvā attanā adhigataṃ visesaṃ satthu
nivedento carimagāthāya aññaṃ byākāsi.
         Tattha vipphoṭitoti vidhuto, maggañāṇena paṭinissaṭṭhoti attho. Gaṇḍamūloti
avijjā. 2- Sā hi gaṇḍati savati. "gaṇḍoti kho bhikkhu pañcannetaṃ upādānak-
khandhānaṃ 2- adhivacanan"ti 3- evaṃ satthārā vuttassa dukkhamūlayogato 4- kilesāsuci-
paggharaṇato uppādajarābhaṅgehi uddhumātapakkapabhijjanato ca 5-  gaṇḍābhidhānassa
upādānakkhandhapañcakassa
@Footnote: 1 khu.apa. 33/108/158 ghosasaññakattherāpadāna (syā) 2-2 Sī. sā hi savati,
@gaṇḍoti kho bhikkhūtivacanena taṃ pañcupādānakkhandhānaṃ, i. sā hi savati, gaṇḍoti
@kho bhikkhuvacanena taṃ pañcupādānakkhandhānaṃ  3. saṃ.saḷā. 18/151/103 udakasutta,
@aṅ.chakka. 22/294/347 bhayasutta, aṅ. dasaka. 23/146/299 bhayasutta (syā)
@4 Sī.,i. dukkhato sūlayogato 5 Sī. bhaṅge uddhumātapakkamhi bhijjanato ca,
@i. bhaṅgehi uddhumātapakkabhijjanato ca
Mūlaṃ kāraṇaṃ. Taṇhājālo samūhatoti taṇhāsaṅkhāto jālo maggena samugghāṭito.
So khīṇasaṃsāro na catthi kiñcananti so ahaṃ evaṃ pahīnataṇhāvijjatāya parikkhīṇasaṃsāro
pahīnabhavamūlattāeva na catthi na ca upalabbhati rāgādikiñcanaṃ. Cando yathā dosinā
puṇṇamāsiyanti yathā nāma cando abbhamahikādidosarahito puṇṇamāsiyaṃ paripuṇṇakāle 1-
evaṃ ahampi arahattādhigamena apetarāgādikiñcano paripuṇṇadhammakoṭṭhāso ahosinti.
                    Dhammikattheragāthāvaṇṇanā niṭṭhitā.
                     -----------------------



             The Pali Atthakatha in Roman Book 33 page 29-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=658              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=658              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6399              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]