ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                        16. Vīsatinipāta
                 385. 1.  Adhimuttattheragāthāvaṇṇanā
      vīsatinipāte yaññatthaṃ vā dhanatthaṃ vātiādikā 1- āyasmato aparassa adhimuttat-
therassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
atthadassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto satthari
parinibbute bhikkhusaṃghaṃ upaṭṭhahanto mahādānāni pavattesi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde āyasmato saṅkiccattherassa
bhaginiyā kucchimhi nibbatti, adhimuttotissa nāmaṃ ahosi. So vayappatto mātulat-
therassa santike pabbajitvā vipassanāya kammaṃ karonto sāmaṇerabhūmiyaṃyeva ṭhito
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
           "nibbute lokanāthamhi       atthadassīnaruttame
            upaṭṭhahiṃ bhikkhusaṃghaṃ          vippasannena cetasā.
            Nimantetvā saṃgharatanaṃ 3-    ujubhūtaṃ samāhitaṃ
            ucchunā maṇḍapaṃ katvā      bhojesiṃ saṃghamuttamaṃ.
            Yaṃ yaṃ yonupapajjāmi        devattaṃ atha mānusaṃ
            sabbe satte abhibhomi 4-   puññakammassidaṃ phalaṃ.
            Aṭṭhārase kappasate       yaṃ dānamadadiṃ tadā
            duggatiṃ nābhijānāmi        ucchudānassidaṃ phalaṃ.
            Paṭisambhidā catasso .pe.   kataṃ buddhassa sāsanan"ti.
@Footnote: 1 cha.Ma. yaññatthaṃ vātiādikā    2 khu.apa. 32/84/126    3 cha.Ma. bhikkhusaṃghaṃ
@4 Sī.,i. atibhomi
      Arahattaṃ pana patvā samāpattisukhena vītināmento upasampajjitukāmo "mātaraṃ
āpucchissāmī"ti mātu santikaṃ gacchanto antarāmagge devatāya balikammakaraṇatthaṃ
maṃsapariyesanaṃ 1- carantehi pañcasatehi corehi samāgacchi. Corā ca taṃ aggahesuṃ "devatāya
bali bhavissatī"ti. So corehi gahitopi abhīto acchambhī vippasannamukhova aṭṭhāsi.
Taṃ disvā coragāmaṇi acchariyabbhutacittajāto pasaṃsanto:-
         [705] "yaññatthaṃ vā dhanatthaṃ vā   ye hanāma mayaṃ pure
               avase 2- taṃ bhayaṃ hoti    vedhanti vilapanti ca.
         [706] Tassa te natthi bhītattaṃ     bhiyyo vaṇṇo pasīdati
               kasmā na paridevesi      evarūpe mahabbhaye"ti
dve gāthā abhāsi.
      Tattha yaññatthanti yajanatthaṃ, devatānaṃ  balikammakaraṇatthaṃ vā. Vāsaddo
vikappanattho. Dhanatthanti sāpateyyaharaṇatthaṃ. Ye hanāma mayaṃ pureti ye satte mayaṃ
pubbe hanimha. Atītatthe hi idaṃ vattamānavacanaṃ. Avaseti avase aserike katvā.
Tanti tesaṃ. "avasesan"tipi paṭhanti. Amhehi gahitesu taṃ ekaṃ ṭhapetvā avasesānaṃ,
ayameva vā pāṭho. Bhayaṃ hotīti maraṇabhayaṃ hoti, yena te vedhanti  vilapanti
cittutrāsena vedhanti "sāmi tumhākaṃ idañcidañca dassāma, dāsā bhavissāmā"ti-
ādikaṃ vadantā vilapanti.
      Tassa teti yo tvaṃ amhehi devatāya balikammatthaṃ jīvitā voropetukāmehi
ukkhittāsikehi santajjito, tassa te. Bhītattanti bhītabhāvo, bhayanti attho. Bhiyyo
vaṇṇo pasīdatīti pakativaṇṇato uparipi te mukhavaṇṇo vippasīdati. Therassa kira
tadā "sace ime māressanti, idānevāhaṃ anupādāya parinibbāyissāmi, dukkhabhāro
@Footnote: 1 Ma. pasuṃ pariyesanaṃ         2 cha.Ma. avasesaṃ
Vigacchissatī"ti uḷāraṃ pītisomanassaṃ uppajji. Evarūpe mahabbhayeti edise mahati
maraṇabhaye upaṭṭhite. Hetuatthe vā etaṃ bhummavacanaṃ.
      Idāni thero coragāmaṇissa paṭivacanadānamukhena dhammaṃ desento:-
         [707] "natthi cetasikaṃ dukkhaṃ     anapekkhassa gāmaṇi
               atikkantā bhayā sabbe   khīṇasaṃyojanassa ve.
         [708] Khīṇāya bhavanettiyā      diṭṭhe dhamme yathātathe
               na bhayaṃ maraṇe hoti      bhāranikkhepane yathā.
         [709] Suciṇṇaṃ brahmacariyaṃ me    maggo 1- cāpi subhāvito
               maraṇe me bhayaṃ natthi     rogānamiva saṅkhaye.
         [710] Suciṇṇaṃ brahmacariyaṃ me    maggo cāpi subhāvito
               nirassādā bhavā diṭṭhā   visaṃ pitvāva chaḍḍitaṃ.
         [711] Pāragū anupādāno      katakicco anāsavo
               tuṭṭho āyukkhayā hoti   mutto āghātanā yathā.
         [712] Uttamaṃ dhammataṃ patto     sabbaloke anatthiko
               ādittāva gharā mutto   maraṇasmiṃ na socati.
         [713] Yadatthi saṅgataṃ kiñci      bhavo vā yattha labbhati
               sabbaṃ anissaraṃ etaṃ      iti vuttaṃ mahesinā.
         [714] Yo taṃ tathā pajānāti    yathā buddhena desitaṃ
               na gaṇhāti bhavaṃ kiñci     sutattaṃva ayoguḷaṃ.
         [715] Na me hoti ahosinti    bhavissanti na hoti me
               saṅkhārā vigamissanti     tattha kā paridevanā.
         [716] Suddhaṃ dhammasamuppādaṃ      suddhaṃ saṅkhārasantatiṃ
               passantassa yathābhūtaṃ      na bhayaṃ hoti gāmaṇi.
@Footnote: 1 ka. dhammo
         [717] Tiṇakaṭṭhasamaṃ lokaṃ        yadā paññāya passati
               mamattaṃ so asaṃvindaṃ      natthi meti na socati.
         [718] Ukkaṇṭhāmi sarīrena      bhavenamhi anatthiko
               soyaṃ bhijjissati kāyo    añño ca na bhavissati.
         [719] Yaṃ vo kiccaṃ sarīrena     taṃ karotha yadicchatha
               na me tappaccayā tattha   doso pemañca hehitī"ti
imā gāthā abhāsi.
         [720] "tassa taṃ vacanaṃ sutvā    abbhutaṃ lomahaṃsanaṃ
               satthāni nikkhipitvāna     māṇavā etadabravun"ti
ayaṃ saṅgītikārehi vuttagāthā. Ito aparā tisso corānaṃ therassa ca vacana-
paṭivacanagāthā:-
         [721] "kiṃ bhadante karitvāna    ko vā ācariyo tava
               kassa sāsanamāgamma      labbhate taṃ asokatā.
         [722] Sabbaññū sabbadassāvī     jino ācariyo mama
               mahākāruṇiko satthā     sabbalokatikicchako.
         [723] Tenāyaṃ desito dhammo   khayagāmī anuttaro
               tassa sāsanamāgamma      labbhate  taṃ asokatā.
                 [724] Sutvāna corā isino subhāsitaṃ
                       nikkhippa satthāni ca āvudhāni ca
                       tamhā  ca kammā viramiṃsu eke
                       eke ca pabbajjamarocayiṃsu.
                 [725] Te pabbajitvā sugatassa sāsane
                       bhāvetva bojjhaṅgabalāni paṇḍitā
                       Udaggacittā sumanā katindriyā
                       phusiṃsu nibbānapadaṃ asaṅkhatan"ti
imāpi saṅgītikārehi vuttagāthā.
      Tattha natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇīti gāmaṇi apekkhāya taṇhāya
abhāvena anapekkhassa mādisassa lohitasabhāvo pubbo viya cetasikaṃ dukkhaṃ domanassaṃ
natthi, domanassābhāvāpadesena bhayābhāvaṃ vadati. Tenāha "atikkantā bhayā sabbe"ti.
Atikkantā bhayā sabbeti khīṇasaṃyojanassa arahato pañcavīsati mahābhayā aññe
ca sabbepi bhayā ekaṃsena atikkantā atītā, apagatāti attho.
      Diṭṭhe dhamme yathātatheti catusaccadhamme pariññāpahānasacchikiriyabhāvanāvasena
maggapaññāya yathābhūtaṃ diṭṭhe. Maraṇeti maraṇahetu. Bhāranikkhepane yathāti yathā
koci puriso sīse ṭhitena mahatā garubhārena saṃsīdanto tassa nikkhepane apanayane
na bhāyati, evaṃ sampadamidanti attho. Vuttaṃ hetaṃ bhagavatā:-
         "bhārā have pañcakkhandhā       bhārahāro ca puggalo
          bhārādānaṃ dukhaṃ loke         bhāranikkhepanaṃ sukhan"ti. 1-
      Suciṇṇanti suṭṭhu caritaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ.
Tato eva maggo cāpi subhāvito aṭṭhaṅgiko ariyamaggopi sammadeva bhāvito. Rogānamiva
saṅkhayeti yathā bahūhi rogehi abhibhūtassa āturassa rogānaṃ saṅkhaye pītisomanassameva
hoti, evaṃ khandharogasaṅkhaye maraṇe mādisassa bhayaṃ natthi.
      Nirassādā bhavā diṭṭhāti tīhi dukkhatāhi abhibhūtā ekādasahi aggīhi ādittā
tayo bhavā nirassādā assādarahitā mayā diṭṭhā. Visaṃ pitvāva chaḍḍitanti
@Footnote: 1 saṃ.khandha. 17/22/22 bhārasutta
Pamādavasena visaṃ pivitvā tādisena payogena chaḍḍitaṃ viya maraṇe me bhayaṃ natthīti
attho.
      Mutto āghātanā yathāti yathā corehi māraṇatthaṃ āghātanaṃ nīto kenaci
upāyena tato mutto haṭṭhatuṭṭho hoti, evaṃ saṃsārapāraṃ nibbānaṃ gatattā
pāragū catūhipi upādānehi anupādāno pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā
katakicco kāmāsavādīhi anāsavo āyukkhayā āyukkhayahetu tuṭṭho somanassiko hoti.
      Uttamanti seṭṭhaṃ. Dhammatanti dhammasabhāvaṃ, arahatte siddhe sijjhanahetu
iṭṭhādīsu tādibhāvaṃ. Sabbaloketi sabbalokasmimpi, dīghāyukasukhabahulatādivasena
saṃyuttepi loke. Anatthikoti anapekkho. Ādittāva gharā mutatoti yathā koci puriso
samantato ādittato pajjalitato gehato nissaṭo, tato nissaraṇanimittaṃ na socati, evaṃ
khīṇāsavo maraṇanimittaṃ na socati.
      Yadatthi saṅgataṃ kiñcīti yaṅkiñci imasmiṃ loke atthi vijjati upabbhati
saṅgataṃ sattehi saṅkhārehi vā samāgamo samodhānaṃ. "saṅkhatan"tipi pāṭho, tassa yaṅkiñci
paccayehi samacca sambhuyya kataṃ paṭiccasamuppannanti attho. Bhavo vā yattha labbhatīti
yasmiṃ sattanikāye yo upapattibhavo labbhati. Sabbaṃ anissaraṃ etanti sabbametaṃ
issararahitaṃ, na ettha kenaci "evaṃ hotū"ti issariyaṃ vattetuṃ sakkā. Iti vutta
mahesināti "sabbe dhammā anattā"ti 1- evaṃ vuttaṃ mahesinā sammāsambuddhena.
Tasmā "anissaraṃ etan"ti pajānanto maraṇasmiṃ na socatīti yojanā.
      Na gaṇhāti bhavaṃ kiñcīti yo ariyasāvako "sabbe saṅkhārā aniccā"ti-
ādinā 2- yathā buddhena bhagavatā desitaṃ, tathā taṃ bhavattayaṃ vipassanāpaññāsahitāya
maggapaññāya pajānāti. So yathā koci puriso sukhakāmo divasaṃ santattaṃ ayoguḷaṃ
@Footnote: 1 Ma. sabbe saṅkhārā avasavattatāya anattāti  2 khu.dhamma 25/277/64 aniccalakkhaṇasutta
Hatthena na gaṇhāti, evaṃ kiñci khuddakaṃ vā mahantaṃ vā bhavaṃ na gaṇhāti,
na tattha taṇhaṃ karotīti attho.
      Na me hoti "ahosin"ti "atītamaddhānaṃ ahaṃ īdiso ahosin"ti attadiṭṭhi-
vasena na me cittappavatti atthi diṭṭhiyā sammadeva ugghāṭitattā dhammasabhāvassa
ca sudiṭṭhattā. "bhavissan"ti na hoti meti tato eva "anāgatamaddhānaṃ  ahaṃ
ediso kathaṃ nu kho bhavissaṃ bhaveyyan"ti evampi me na hoti. Saṅkhārā vigamissantīti
evaṃ pana hoti "yathāpaccayaṃ pavattamānā saṅkhārāva, na ettha koci attā
vā attaniyaṃ vā, te ca kho vigamissanti vinassissanti khaṇe khaṇe bhijjissantī"ti.
Tattha kā paridevanāti evaṃ passantassa mādisassa tattha saṅkhāragate kā nāma
paridevanā.
      Suddhanti kevalaṃ attasārena asammissaṃ. Dhammasamuppādanti paccayapaccayuppanna-
dhammasamuppattiṃ avijjādipaccayehi saṅkhārādidhammamattappavattiṃ. Saṅkhārasantatinti
kilesakammavipākappabhedasaṅkhārapabandhaṃ. Passantassa yathābhūtanti saha vipassanāya
maggapaññāya yāthāvato jānantassa.
      Tiṇakaṭṭhasamaṃ lokanti yathā araññe apariggahe tiṇakaṭṭhe kenaci gayhamāne
aparassa "mayhaṃ santakaṃ ayaṃ gaṇhatī"ti na hoti, evaṃ so asāmikatāya tiṇakaṭṭhasamaṃ
saṅkhāralokaṃ yadā paññāya passati, so tattha mamattaṃ asaṃvindaṃ asaṃvindanto
alabhanto akaronto. Natthi meti "ahu vata sohaṃ taṃ me natthī"ti na socati.
      Ukkaṇṭhāmi sarīrenāti asārakena abhinudena dukkhena akataññunā asuciduggandha-
jegucchapaṭikkūlasabhāvena iminā kāyena ukkaṇṭhāmi, imaṃ kāyaṃ nibbindanto evaṃ
tiṭṭhāmi. Bhavenamhi anatthikoti sabbenapi bhavena anatthiko amhi, na kiñci bhavaṃ
patthemi. Soyaṃ bhijjissati kāyoti ayaṃ mama kāyo idāni tumhākaṃ payogena
Aññathā vā aññattha bhijjissati. Añño ca na bhavissatīti añño kāyo
mayhaṃ āyatiṃ na bhavissati punabbhavābhāvato.
      Yaṃ vo kiccaṃ sarīrenāti yaṃ tumhākaṃ iminā sarīrena payojanaṃ, taṃ karotha
yadicchatha icchatha ce. Na me tappaccayāti taṃ nimittaṃ imassa sarīrassa tumhehi
yathicchitakiccassa karaṇahetu. Tatthāti tesu karontesu ca akarontesu ca. Doso
pemañca hehitīti yathākkamaṃ paṭigho anunayo na bhavissati attano bhave apekkhāya
sabbaso pahīnattāti adhippāyo. Aññapaccayā aññattha ca paṭighānunayesu asantesupi
tappaccayā, "tatthā"ti vacanaṃ yathādhigatavasena vuttaṃ.
      Tassāti adhimuttattherassa. Taṃ vacananti "natthi cetasikaṃ dukkhan"tiādikaṃ maraṇe
bhayābhāvādidīpakaṃ, tato eva abbhutaṃ lomahaṃsanaṃ vacanaṃ sutvā. Māṇavāti coRā.
Corā hi "māṇavā"ti vuccanti "māṇavehipi samāgacchanti 1- katakammehipi
akatakammehipī"tiādīsu 2- viya.
      Kiṃ bhadante karitvānāti bhante kiṃ nāma tapokammaṃ katvā. Ko vā tava
ācariyo kassa sāsanaṃ ovādaṃ nissāya ayaṃ asokatā maraṇakāle sokābhāvo
labbhatīti etaṃ atthaṃ abravuṃ pucchāvasena kathesuṃ bhāsiṃsu.
      Taṃ sutvā thero tesaṃ paṭivacanaṃ dento "sabbaññū"tiādimāha. Tattha sabbaññūti
paropadesena vinā sabbapakārena sabbadhammāvabodhanasamatthassa 3- ākaṅkhāpaṭibaddha-
vuttino anāvaraṇañāṇassa adhigamena atītādibhedaṃ sabbaṃ jānātīti sabbaññū.
Teneva samantacakkhunā sabbassa dassanato sabbadassāvī. Yamhi anāvaraṇañāṇaṃ,
tadeva sabbaññutaññāṇaṃ, nattheva asādhāraṇañāṇapāliyā virodho visayuppattimukhena
aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Yaṃ panettha
@Footnote: 1 cha.Ma. māṇavehi saha gacchanti    2 Ma.Ma. 13/149/122 laṭukikopamasutta
@3 udāna.ṭṭha. 128 piṭṭhe (cha.Ma.) ākaṅkhamattappaṭibandhaṃ (cha.Ma. 134 piṭṭhe)
Vattabbaṃ, taṃ itivuttakavaṇṇanāyaṃ 1- vitthārato vuttamevāti tattha vuttanayeneva
veditab pañcannampi mārānaṃ vijayato jino, hīnādivibhāgabhinne sabbasmiṃ
sattanikāye adhi muttavuttitāya mahatiyā karuṇāya samannāgatattā mahākāruṇiko,
diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ veneyyānaṃ 2- anusāsanato satthā, tato eva
sabbalokassa kilesarogatikicchanato sabbalokatikicchako, sammāsambuddho ācariyo mamāti
yojanā. Khayagāmīti nibbānagāmī.
      Evaṃ therena satthu sāsanassa ca guṇe pakāsite paṭiladdhasaddhā ekacce
corā pabbajiṃsu, ekacce upāsakattaṃ pavedesuṃ, tamatthaṃ dīpento dhammasaṅgāhakā
"sutvāna corā"tiādinā dve gāthā abhāsiṃsu. Tattha isinoti adhisīlasikkhādīnaṃ
esanaṭṭhena isino adhimuttattherassa. Nikkhippāti pahāya. Satthāni ca āvudhāni
cāti asiādisatthāni ceva dhanukalāpādiāvudhāni ca. Tamhā ca kammāti tato
corakammato.
      Te pabbajitvā sugatassa sāsaneti te corā sobhaṇagamanatādīhi sugatassa
bhagavato sāsane pabbajjaṃ upagantvā. Bhāvanāvisesādhigatāya odagyalakkhaṇāya pitiyā
samannāgamena udaggacittā. Sumanāti somanassappattā. Katindriyāti bhāvitindriyā.
Phusiṃsūti aggamaggādhigamena asaṅkhataṃ nibbānaṃ adhigacchiṃsu. Adhimutto kira core
nibbasevane katvā te tattheva ṭhapetvā mātu santikaṃ gantvā mātaraṃ āpucchitvā
paccāgantvā tehi saddhiṃ upajjhāyassa santikaṃ gantvā pabbājetvā upasampadaṃ
akāsi. Atha tesaṃ kammaṭṭhānaṃ ācikkhi, te na cirasseva arahatte patiṭṭhahiṃsu.
Tena vuttaṃ "pabbajitvā .pe. Asaṅkhatan"ti.
                    Adhimuttattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 itivuttaka.A. 183 dutiyavagga. vitakkasuttavaṇṇanā   2 Sī. vineyyānaṃ



             The Pali Atthakatha in Roman Book 33 page 292-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6695              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6695              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=385              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7366              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7509              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]