ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                 387. 3. Telakānittheragāthāvaṇṇanā 2-
      cirarattaṃ vatātāpītiādikā āyasmato telakānittherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde satthu abhijātito puretaraṃyeva sāvatthiyaṃ
aññatarasmiṃ brāhmaṇakule nibbattitvā telakānīti laddhanāmo vayappatto
hetusampannatāya kāme jigucchanto gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā
vivaṭṭajjhāsayo
@Footnote: 1 cha.Ma. pañcindriyāni     2 ka. telukānitthera.....
"ko so pāraṅgato loke"tiādinā vimokkhapariyesanaṃ caramāno te te samaṇa-
brāhmaṇe upasaṅkamitvā pañhaṃ pucchati, te na sampāyanti. So tena anārādhitacitto
vicarati. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke lokahitaṃ
karonte ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
vipassanāya kammaṃ karonto na cirasseva arahatte patiṭṭhāti. So ekadivasaṃ bhikkhūhi
saddhiṃ nisinno attanā adhigatavisesaṃ paccavekkhitvā tadanusārena attano paṭipattiṃ
anussaritvā taṃ sabbaṃ bhikkhūnaṃ ācikkhanto:-
         [747] "cirarattaṃ vatātāpī        dhammaṃ anuvicintayaṃ
               samaṃ cittassa nālatthaṃ       pucchaṃ samaṇabrāhmaṇe.
         [748] Ko so pāragato loke    ko patto amatogadhaṃ
               kassa dhammaṃ paṭicchāmi       paramatthavijānanaṃ.
         [749] Antovaṅkagato āsi       macchova ghasamāmisaṃ
               baddho mahindapāsena       vepacityasuro yathā.
         [750] Añchāmi naṃ na muñcāmi      asmā sokapariddavā
               ko me bandhaṃ muñcaṃ loke   sambodhiṃ vedayissati.
         [751] Samaṇaṃ brāhmaṇaṃ vā kaṃ      ādisantaṃ pabhaṅgunaṃ
               kassa dhammaṃ paṭicchāmi       jarāmaccupavāhanaṃ.
         [752] Vicikicchākaṅkhāganthitaṃ       sārambhabalasaññutaṃ
               kodhappattamanatthaddhaṃ        abhijappappadāraṇaṃ.
         [753] Taṇhādhanusamuṭṭhānaṃ         dve ca pannarasāyutaṃ
               passa orasikaṃ bāḷhaṃ       bhetvāna yadi tiṭṭhati.
         [754] Anudiṭṭhīnaṃ appahānaṃ        saṅkappaparatejitaṃ 1-
               tena viddho pavedhāmi      pattaṃva māluteritaṃ.
@Footnote: 1 Sī. parato jitaṃ
         [755] Ajjhattaṃ me samuṭṭhāya      khippaṃ paccati māmakaṃ
               chaphassāyatanī kāyo        yattha sarati sabbadā.
         [756] Taṃ na passāmi tekicchaṃ      yo metaṃ sallamuddhare
               nānārajjena satthena      nāññena vicikicchitaṃ.
         [757] Ko me asattho avaṇo     sallamabbhantarapassayaṃ
               ahiṃsaṃ sabbagattāni         sallaṃ me uddharissati.
         [758] Dhammappati hi so seṭṭho    visadosappavāhako
               gambhīre patitassa me       thalaṃ pāṇiñca dassaye.
         [759] Rahadehamasmi ogāḷho     ahāriyarajamattike
               māyāusūyasārambha         thīnamiddhamapatthaṭe.
         [760] Uddhaccameghathanitaṃ          saṃyojanavalāhakaṃ
               vāhā vatanti kuddiṭṭhiṃ      saṅkappā rāganissitā.
         [761] Savanti sabbadhi sotā       latā ubbhijja tiṭṭhati
               te sote ko nivāreyya   taṃ lataṃ ko hi checchati.
         [762] Velaṃ karotha bhaddante      sotānaṃ sannivāraṇaṃ
               mā te manomayo soto    rukkhaṃva sahasā luve.
         [763] Evaṃ me bhayajātassa       apārā pāramesato
               tāṇo paññāvudho satthā    isisaṅghanisevito.
         [764] Sopānaṃ sugataṃ suddhaṃ        dhammasāramayaṃ daḷhaṃ
               pādāsi vuyhamānassa       mā bhāyīti ca mabravi.
         [765] Satipaṭṭhānapāsādaṃ         āruyha paccavekkhisaṃ
               yaṃ taṃ pubbe amaññissaṃ      sakkāyābhirataṃ pajaṃ.
         [766] Yadā ca maggamaddakkhiṃ       nāvāya abhirūhanaṃ
               anadhiṭṭhāya attānaṃ        titthamaddakkhimuttamaṃ.
         [767] Sallaṃ attasamuṭṭhānaṃ        bhavanettippabhāvitaṃ
               etesaṃ appavattāya       desesi maggamuttamaṃ.
         [768] Dīgharattānusayitaṃ           cirarattapatiṭṭhitaṃ 1-
               buddho mepānudī ganthaṃ      visadosappavāhano"ti
imā gāthā abhāsi.
      Tattha virarattaṃ vatāti cirakālaṃ vata. Ātāpīti viriyavā vimokkhadhammapariyesane
āraddhaviriyo. Dhammaṃ anuvicintayanti "kīdiso nu kho vimokkhadhammo, kathaṃ vā
adhigantabbo"ti vimuttidhammaṃ anuvicinanto gavesanto. Samaṃ cittassa nālatthaṃ,
pucchaṃ samaṇabrāhmaṇeti te te nānātitthiye samaṇabrāhmaṇe vimuttidhammaṃ pucchanto
pakatiyā anupasantasabhāvassa cittassa samaṃ vūpasamabhūtaṃ vaṭṭadukkhanissaraṇaṃ ariyadhammaṃ
nālatthaṃ nādhigacchanti attho.
      Ko so pāragatotiādi pucchitākāradassanaṃ. Tattha ko so pāragato loketi
imasmiṃ loke titthakārapaṭiññesu samaṇabrāhmaṇesu ko nu kho so saṃsārassa
pāraṃ nibbānaṃ upagato. Ko patto amatogadhanti nibbānapatiṭṭhaṃ vimokkhamaggaṃ
ko patto adhigatoti attho. Kassa dhammaṃ paṭicchāmīti kassa samaṇassa vā brāhmaṇassa
vā ovādadhammaṃ paṭiggaṇhāmi paṭipajjāmi. Paramatthavijānananti paramatthassa vijānanaṃ,
aviparītappavattinivattiyo pavedentanti attho.
      Antovaṅkagato āsīti vaṅkaṃ vuccati diṭṭhigataṃ manovaṅkabhāvato, sabbepi vā
kilesā, antoti pana hadayavaṅkassa anto, hadayabbhantaragatakilesavaṅko vā ahosīti
attho. Macchovaghasamāmisanti āmisaṃ ghasanto khādanto maccho viya, gilabaḷiso
maccho viyāti adhippāyo. Baddho mahindapāsena, vepacityasuro yathāti mahindassa
sakkassa pāsena baddho yathā vepacitti asurindo aserivihārī mahādukkhappatto,
@Footnote: 1 cha.Ma. cirarattamadhiṭṭhitaṃ
Evamahaṃ pubbe 1- kilesapāsena baddho āsiṃ, aserivihārī mahādukkhappattoti
adhippāyo.
      Añchāmīti ākaḍḍhāmi. Nanti kilesapāsaṃ. Na muñcāmīti na mocemi. Asmā
sokapariddavāti imasmā sokaparidevavaṭṭato. Idaṃ vuttaṃ hoti:- yathā pāsena baddho
migo sūkaro vā mocanupāyaṃ ajānanto paripphandamāno taṃ āviñchanto 2- bandhanaṃ
daḷhaṃ karoti, evaṃ ahaṃ pubbe kilesapāsena paṭimukko mocanupāyaṃ ajānanto
kāyasañcetanādivasena paripphandamāno taṃ na mocesiṃ, aññadatthu taṃ daḷhaṃ karonto
sokādinā paraṃ kilesaṃ eva pāpuṇinti. Ko me bandhaṃ muñcaṃ loke, sambodhiṃ
vedayissatīti imasmiṃ loke etaṃ kilesabandhanena bandhaṃ muñcanto sambujjhati
etenāti "sambodhī"ti laddhanāmaṃ vimokkhamaggaṃ ko me vedayissati ācikkhissatīti
attho. "bandhamuñcan"tipi paṭhanti, bandhā bandhassa vā mocakaṃ sambodhinti yojanā.
      Ādisantanti desentaṃ. Pabhaṅgunanti pabhañjanaṃ kilesānaṃ viddhaṃsanaṃ, pabhaṅgunaṃ
vā dhammappavattiṃ ādisantaṃ kathentaṃ jarāya maccuno ca pavāhanaṃ kassa dhammaṃ paṭicchāmi.
"paṭipajjāmī"ti vā pāṭho, so evattho. Vicikicchākaṅkhāganthitanti "ahosiṃ nu kho
ahamatītamaddhānan"tiādinayappavattāya 3- vicikicchāya āsappanaparisappanākāravuttiyā
kaṅkhāya ca ganthitaṃ. Sārambhabalasaññutanti  karaṇuttariyakaraṇalakkhaṇena balappattena
sārambhena yuttaṃ. Kodhappattamanatthaddhanti sabbattha kodhena yuttamanasā
thaddhabhāvaṃ gataṃ abhijappappadāraṇaṃ. Icchitālābhādivasena hi taṇhā sattānaṃ cittaṃ
padālentī viya pavattati. Dūre ṭhitassāpi vijjhanupāyatāya taṇhāva dhanu samupatiṭṭhati
uppajjati etasmāti taṇhādhanusamuṭṭhānaṃ, diṭṭhisallaṃ. Taṃ pana yasmā vīsativatthukā
sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhīti tiṃsappabhedaṃ, tasmā vuttaṃ "dve ca
pannarasāyutan"ti, dvikkhattuṃ pannarasabhedavantanti attho. Passa orasikaṃ bāḷhaṃ,
bhetvāna yadi tiṭṭhatīti yaṃ urasambandhanīyatāya orasikaṃ bāḷhaṃ balavataraṃ bhetvāna
hadayaṃ vinivijjhitvā tasmiṃyeva hadaye tiṭṭhati, taṃ passāti attānameva ālapati.
@Footnote: 1 Sī. evaṃ pubbe     2 Sī. añchanto
@3 Ma.mū. 12/18/11 sabbāsavasutta, saṃ.nidāna. 16/20/26 paccayasutta
      Anudiṭṭhīnaṃ appahānanti anudiṭṭhibhūtānaṃ sesadiṭṭhīnaṃ appahānakāraṇaṃ. Yāva
hi sakkāyadiṭṭhi santānato na vigacchati, tāva  sassatadiṭṭhiādīnaṃ appahānamevāti.
Saṅkappaparatejitanti saṅkappena micchāvitakkena pare parajane nissayalakkhaṇaṃ patipatite 1-
tejitaṃ ussāhitaṃ. Tena viddho pavedhāmīti tena diṭṭhisallena yathā hadayaṃ āhacca
tiṭṭhati, evaṃ viddho pavedhāmi saṅkappāmi sassatucchedādivasena ito cito ca
parivaṭṭāmi. 2- Pattaṃva māluteritanti mālutena vāyunā eritaṃ vaṇṭato muttaṃ
dumapattaṃ viya.
      Ajjhattaṃ me samuṭṭhāyāti yathā loke sallaṃ nāma bāhirato uṭṭhāya ajjhattaṃ
nimmathetvā bādhati, na evamidaṃ. Idaṃ pana ajjhattaṃ me mama attabhāve samuṭṭhāya
so attabhāvasaññito chaphassāyatanakāyo yathā khippaṃ sīghaṃ paccati ḍayhati, yathā
kiṃ? aggi viya sanissayaḍāhako taṃyeva māmakaṃ mama santakaṃ attabhāvaṃ ḍahanto
yattha uppanno, tattheva sarati pavattati.
      Taṃ na passāmi tekicchanti tādisāya tikicchāya niyuttatāya tekicchaṃ sallakattaṃ
bhisakkaṃ taṃ na passāmi. Yo metaṃ sallamuddhareti yo bhisakko etaṃ diṭṭhisallaṃ
kilesasallañca uddhareyya, uddharanto ca nānārajjena rajjusadisasaṅkhātāya
esanisalākāya pavesetvāna satthena kantitvā nāññena mantāgadappayogena
vicikicchitaṃ sallaṃ tikicchituṃ sakkāti āharitvā yojetabbaṃ. Vicikicchitanti ca
nidassanamattametaṃ. Sabbassapi kilesasallassa vasena attho veditabbo.
      Asatthoti sattharahito. Avaṇoti vaṇena vinā. Abbhantarapassayanti
abbhantarasaṅkhātaṃ hadayaṃ nissāya ṭhitaṃ. Ahiṃsanti apīḷento. "ahiṃsā"ti ca pāṭho,
ahiṃsāya apīḷanenāti attho. Ayaṃ hettha saṅkhepattho:- ko nu kho kiñci satthaṃ
aggahetvā vaṇañca akaronto tato eva sabbagattāni abādhento mama
@Footnote: 1 Ma. paroparajane nissayalakkhaṇapatipatane       2 Sī. parivattāmi
Hadayabbhantaragataṃ pīḷājananato anto tudanato anto ruddhanato ca paramattheneva sallabhūtaṃ
kilesasallaṃ uddharissatīti.
      Evaṃ dasahi gāthāhi pubbe attanā cintitākāraṃ dassetvā punapi taṃ
pakārantarena dassetuṃ "dhammappati hi so seṭṭho"tiādimāha. Tattha dhammappatīti
dhammanimittaṃ dhammahetu. Hīti nipātamattaṃ. So seṭṭhoti so puggalo uttamo.
Visadosappavāhakoti yo mayhaṃ rāgādikilesassa pavāhako ucchinnako. Gambhīre patitassa
me, thalaṃ pāṇiñca dassayeti ko nu kho atigambhīre saṃsāramahoghe patitassa mayhaṃ
"mā bhāyī"ti assāsento nibbānathalaṃ taṃsampāpakaṃ ariyamaggahatthañca dasseyya.
      Rahadehamasmi ogāḷhoti mahati saṃsārarahade ahamasmi sasīsaṃ nimujjanavasena 1-
otiṇṇo anupaviṭṭho. Ahāriyarajamattiketi apanetuṃ asakkuṇeyyo rāgādirajo mattikā
kaddamo etassāti ahāriyarajamattiko, rahado. Tasmiṃ rahadasmiṃ. "ahāriyarajamantike"ti
vā pāṭho, antike ṭhitarāgādīsu dunnīharaṇīyarāgādirajeti attho. Santadosa-
paṭicchādanalakkhaṇā māyā, parasampattiasahanalakkhaṇā usūyā, karaṇuttariyakaraṇalakkhaṇo 2-
sārambho, cittālasiyalakkhaṇaṃ thīnaṃ, kāyālasiyalakkhaṇaṃ middhanti ime pāpadhammā
patthaṭā yaṃ rahadaṃ, tasmiṃ māyāusūyasārambhathīnamiddhamapatthaṭe, makāro cettha padasandhikaro
vutto. Yathāvuttehi imehi pāpadhammehi patthaṭeti attho.
      Uddhaccameghathanitaṃ, saṃyojanavalāhakanti vacanavipallāsena vuttaṃ, bhantasabhāvaṃ
uddhaccaṃ meghathanitaṃ medhagajjitaṃ etesanti uddhaccameghathanitā. Dasavidhā saṃyojanā eva
valāhakā etesanti saṃyojanavalāhakā. Vāhā mahāudakavāhasadisā rāganissitā
micchāsaṅkappā asubhādīsu ṭhitā kuddiṭṭhiṃ maṃ vahanti apāyasamuddameva uddissa
kaḍḍhantīti 3- attho.
@Footnote: 1 Sī. sannimujjanavasena   2 Ma. karaṇuttariyalakkhaṇo  3 Sī. ākaḍḍhanti
      Savanti sabbadhi sotāti taṇhāsoto, diṭṭhisoto, mānasoto, avijjāsoto,
kilesasototi ime pañcapi sotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu
savanato "rūpataṇhā .pe. Dhammataṇhā"tiādinā 1- sabbabhāgehi vā savanato sabbadhi
savanti. Latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena latā viyāti latā, taṇhā. Ubbhijja
tiṭṭhatīti chahi dvārehi ubbhijjitvā rūpādīsu ārammaṇesu tiṭṭhati. Te soteti
taṇhādike sote mama santāne sandante maggasetubandhanena ko purisaviseso
nivāreyya, taṃ latanti taṇhālataṃ, maggasatthena ko checchati chindissati.
      Velaṃ karothāti tesaṃ sotānaṃ velaṃ setuṃ karotha sannivāraṇaṃ. Bhaddanteti
ālapanākāradassanaṃ. Mā te manomayo sototi udakasoto oḷāriko, tassa
bālamahājanenapi setuṃ katvā nivāraṇaṃ sakkā. Ayaṃ pana manomayo soto sukhumo
dunnivāraṇo, so yathā udakasoto vaḍḍhanto kule ṭhitaṃ rukkhaṃ pātetvāva nāseti,
evaṃ tumhe apāyatīre ṭhite tattha sahasā pātetvā  apāyasamuddaṃ pāpento
mā luve mā vināseyya mā anayabyasanaṃ pāpeyyāti attho.
      Evaṃ ayaṃ thero purimattabhāve parimadditasaṅkhārattā ñāṇaparipākaṃ gatattā
pavattidukkhaṃ upadhārento yathā vicikicchādike saṅkilesadhamme pariggaṇhi, tamākāraṃ
dassetvā idāni jātasaṃvego kiṃ kusalagavesī satthu santikaṃ gato yaṃ visesaṃ adhimucci,
taṃ dassento "evaṃ me bhayajātassā"tiādimāha. Tattha evaṃ me bhayajātassāti
evaṃ vuttappakārena saṃsāre jātabhayassa apārā orimatīrato sappaṭibhayato saṃsāravaṭṭato
"kathaṃ nu kho muñceyyan"ti pāraṃ nibbānaṃ esato gavesato tāṇo sadevakassa
lokassa tāṇabhūto kilesasamucchedanī paññā āvudho etassāti paññāvudho, diṭṭha-
dhammikādiatthena sattānaṃ yathārahaṃ anusāsanato satthā, isisaṅghena aggasāvakādi-
ariyapuggalasamūhena nisevito payirupāsito isisaṅghanisevito, sopānanti desanāñāṇena
@Footnote: 1 abhi.vibhaṅga. 35/204/124 nirodhasacca, 232/161 paṭiccasamuppādavibhaṅga
Suṭṭhu katattā abhisaṅkhatattā sukataṃ, upakkilesavirahitato suddhaṃ,
saddhāpaññādisārabhūtaṃ dhammasāramayaṃ, paṭipakkhehi acalanīyato daḷhaṃ, vipassanāsaṅkhātaṃ
sopānaṃ mahoghena vuyhamānassa mayhaṃ satthā pādāsi, dadanto ca "iminā te sotthi
bhavissatī"ti samassāsento mā bhāyīti ca abravi kathesi.
      Satipaṭṭhānapāsādanti tena vipassanāsopānena kāyānupassanādinā laddhabbacatubbidha-
sāmaññaphalavisesena catubhūmisampannaṃ satipaṭṭhānapāsādaṃ āruhitvā paccavekkhisaṃ
catusaccadhammaṃ maggañāṇena patiavekkhiṃ paṭivijjhiṃ. Yaṃ taṃ pubbe amaññissaṃ,
sakkāyābhirataṃ pajanti evaṃ paṭividdhasacco yaṃ sakkāye "ahaṃ mamā"ti abhirataṃ pajaṃ
titthiyajanaṃ tena parikappitaattānañca pubbe sārato amaññissaṃ. Yadā ca maggamaddakkhiṃ,
nāvāya abhirūhananti ariyamagganāvāya abhirūhanūpāyabhūtaṃ yadā vipassanāmaggaṃ yāthāvato
addakkhiṃ. Tato paṭṭhāya taṃ titthiyajanaṃ attānañca anadhiṭṭhāya citte aṭṭhapetvā
aggahetvā titthaṃ nibbānasaṅkhātassa amatamahāpārassa titthabhūtaṃ ariyamaggadassanaṃ
sabbehi maggehi sabbehi kusaladhammehi ukkaṭṭhaṃ addakkhiṃ. Yāthāvato apassinti
attho.
      Evaṃ attano anuttaraṃ maggādhigamaṃ pakāsetvā idāni tassa desakaṃ
sammāsambuddhaṃ thomento "sallaṃ attasamuṭṭhānan"tiādimāha. Tattha sallanti
diṭṭhimānādikilesasallaṃ. Attasamuṭṭhānanti "ahan"ti mānaṭṭhānatāya 1- "attā"ti
ca laddhanāme attabhāve sambhūtaṃ. Bhavanettippabhāvitanti bhavataṇhāsamuṭṭhitaṃ
bhavataṇhāsannissayaṃ. Sā hi diṭṭhimānādīnaṃ sambhavo. Etesaṃ appavattāyāti
yathāvuttānaṃ pāpadhammānaṃ appavattiyā anuppādāya. Desesi maggamuttamanti uttamaṃ
seṭṭhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ tadupāyañca vipassanāmaggaṃ kathesi.
@Footnote: 1 Sī. ahanti mānaṭṭhatāya
      Dīgharattānusayitanti anamatagge saṃsāre cirakālaṃ santāne anu anu sayitaṃ
kāraṇalābhena uppajjanārahabhāvena thāmagataṃ tato ca cirarattaṃ patiṭṭhitaṃ santānaṃ
paccāruyha ṭhitaṃ. Ganthanti abhijjhākāyaganthādiṃ mama santāne ganthabhūtaṃ kilesavisadosaṃ
pavāhano buddho bhagavā attano desanānubhāvena apānudī parijahāpesi, ganthesu
hi anavasesato pahīnesu appahīno nāma kileso natthīti.
                   Telakānittheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 310-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7126              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7126              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=387              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7461              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7605              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]