ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   388. 4. Raṭṭhapālattheragāthāvaṇṇanā
      passa cittakataṃ bimbantiādikā 1- āyasmato raṭṭhapālattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapati-
mahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhā
gārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā "imaṃ ettakaṃ dhanarāsiṃ
mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā
gantuṃ vaṭṭatī"ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ 2-
ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce 3- niyojito yāvajīvaṃ puññāni
katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ
ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako
hutvā nibbatti. Tena ca samayena padumuttaro bhagavā loke. Uppajjitvā pavattita-
varadhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so
@Footnote: 1 cha.Ma. passa cittakatantiādikā  2 Sī. abhiññātaṃ   3 Sī. devalokādhigamamagge
Kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā
satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi.
      Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne
ṭhapesi, taṃ disvā so pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivutassa
bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā
tassa anantarāyena ijjhanabhāvaṃ disvā "anāgate gotamassa nāma sammāsambuddhassa
sāsane saddhāpabbajitānaṃ aggo bhavissatī"ti byākāsi. So satthāraṃ bhikkhusaṃghañca
vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato
cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle
satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya
kiccaṃ akāsi. Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame 1- raṭṭhapālaseṭṭhino
gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā
raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena  vaḍḍhento anukkamena
yobbanapatto mātāpitūhi paṭirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito
dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto
thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā
satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā
kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā
satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena
kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
            "padumuttarassa bhagavato       lokajeṭṭhassa tādino
             varanāgo mayā dinno      īsādanto uruḷhavo. 3-
@Footnote: 1 Sī. thullakoṭṭhitanigame  2 khu.apa. 32/97/89 raṭṭhapālattherāpadāna
@3 cha.Ma. urūḷhavā
            Setacchatto pasobhito      sāthabbaṇo 1- sahatthipo
            agghāpetvāna taṃ sabbaṃ     saṃghārāmaṃ akārayiṃ.
            Catupaññāsasahassāni        pāsāde kārayiṃ ahaṃ
            mahoghadānaṃ karitvāna       niyyādesiṃ mahesino.
            Anumodi mahāvīro         sayambhū aggapuggalo
            sabbe jane hāsayanto     desesi amataṃ padaṃ.
            Taṃ me buddho viyākāsi     jalajuttamanāmako 2-
            bhikkhusaṃghe nisīditvā        imā gāthā abhāsatha.
            Catupaññāsasahassāni        pāsāde kārayī ayaṃ
            kathayissāmi vipākaṃ         suṇotha mama bhāsato.
            Aṭṭhārasasahassāni         kūṭāgārā bhavissare
            byamhuttamamhi nibbattā     sabbasoṇṇamayā ca te.
            Paññāsakkhattuṃ devindo     devarajjaṃ karissati
            aṭṭhapaññāsakkhattuṃ ca       cakkavattī bhavissati.
            Kappasatasahassamhi          okkākakulasambhavo
            gotamo nāma gottena     satthā loke bhavissati.
            Devalokā cavitvāna       sukkamūlena codito
            phīte 3- kule mahābhoge   nibbattissati tāvade.
            So pacchā pabbajitvāna     sukkamūlena codito
            raṭṭhapāloti nāmena       hessati satthu sāvako.
            Padhānapahitatto so        upasanto nirūpadhi
            sabbāsave pariññāya       nibbāyissatyanāsavo.
            Uṭṭhāya abhinikkhamma        jahitā bhogasampadā
            kheḷapiṇḍeva bhogamhi       pemaṃ mayhaṃ na vijjati.
@Footnote: 1 cha.Ma. sakappano 2 cha.Ma. jalajuttaranāmako  3 cha.Ma. aḍḍhe
            Viriyaṃ me dhuradhorayhaṃ       yogakkhemādhivāhanaṃ
            dhāremi antimaṃ dehaṃ       sammāsambuddhasāsane.
            Paṭisambhidā catasso        vimokkhāpi ca aṭṭhime
            chaḷabhiññā sacchikatā        kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ
gantvā tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ
labhitvā taṃ amataṃ viya paribhuñjanto pitarā nimantito svātanāya adhivāsetvā
dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane 1-
upagantvā "kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ
carasī"tiādīni 2- vatvā palobhanakammaṃ kātuṃ āraddhe tassa adhippāyaṃ parivattetvā
aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento:-
         [769] "passa cittakataṃ bimbaṃ    arukāyaṃ samussitaṃ
               āturaṃ bahusaṅkappaṃ      yassa natthi dhuvaṃ ṭhiti.
         [770] Passa cittakataṃ rūpaṃ      maṇinā kuṇḍalena ca
               aṭṭhiṃ tacena onaddhaṃ    saha vatthehi sobhati.
         [771] Allattakakatā pādā    mukhaṃ cuṇṇakamakkhitaṃ
               alaṃ bālassa mohāya    no ca pāragavesino.
         [772] Aṭṭhāpadakatā kesā    nettā añjanamakkhitā
               alaṃ bālassa mohāya    no ca pāragavesino.
         [773] Añjanīva navā cittā    pūtikāyo alaṅkato
               alaṃ bālassa mohāya    no ca pāragavesino.
         [774] Odahi migavo pāsaṃ     nāsadā vāguraṃ migo
               bhutvā nivāpaṃ gacchāma   kandante migabandhake.
@Footnote: 1 itthijane; mano.pū. 1/210/...    2 Ma.Ma. 13/301/276 raṭṭhapālasutta
         [775] Chinno pāso migavassa   nāsadā vāguraṃ migo
               bhutvā nivāpaṃ gacchāma   socante migaluddake"ti
imā gāthā abhāsi.
      Tattha cittakatanti cittaṃ kataṃ cittakataṃ, vatthābharaṇamālādīhi vicittaṃ katanti
attho. Bimbanti dīghādibhāvena yuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi maṇḍitaṃ
attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ lomakūpānañca vasena vissandamānaasuciṃ, sabbaso
ca arubhūtaṃ vaṇabhūtaṃ arūnaṃ vā kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ.
Āturanti sabbakālaṃ iriyāpathantarādīhi pariharitabbatāya niccaṃ gilānaṃ.
Bahusaṅkappanti bālajanena abhūtaṃ āropetvā bahudhā saṅkappitabbaṃ. Yassa
natthi dhuvaṃ ṭhitīti yassa kāyassa dhuvabhāvo ṭhitisabhāvo natthi, ekaṃsato
bhedanavikiraṇaviddhaṃsanadhammoyeva. Taṃ passāti samīpe ṭhitaṃ janaṃ attānameva vā sandhāya
vadati.
      Rūpanti sarīraṃ. Sarīrampi hi "aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca
paṭicca cammañca paṭicca ākāso parivārito `rūpan'tveva saṅkhaṃ gacchatī"tiādīsu 1-
rūpanti vuccati. Maṇinā kuṇḍalena cāti sīsūpagādiābharaṇagatena maṇinā kuṇḍalena
cittakataṃ. Aṭṭhiṃ tacena onaddhanti allacammena pariyonaddhaṃ atirekatisatapabhedaṃ aṭṭhiṃ
passāti yojanā. Kuṇḍalena cāti casaddena sesābharaṇālaṅkāre  saṅgaṇhāti.
Saha vatthehi sobhatīti tayidaṃ rūpaṃ maṇinā cittakatampi vatthehi paṭicchāditameva
sobhati, na apaṭicchāditanti attho. Ye pana "aṭṭhitacenā"ti paṭhanti, tesaṃ aṭṭhitacena
onaddhaṃ sobhati, onaddhattā aṭṭhitacenāti attho.
      Allattakakatāti alattakena katarañjanā lākhāya saṃrañjitā. Pādāti caraṇā.
Mukhaṃ cuṇṇakamakkhitanti mukhaṃ cuṇṇakena makkhitaṃ, yaṃ maṇḍanamanuyuttā sāsapakakkena
mukhapīḷakādīni haritvā loṇamattikāya duṭṭhalohitaṃ haritvā mukhacuṇṇakavilepanaṃ karonti,
@Footnote: 1 Ma.mū. 12/306/269 mahāhatthipadopamasutta
Taṃ sandhāya vuttaṃ. Alanti bālassa andhaputhujanassa no ca pāragavesino vaṭṭābhiratassa
mohāya sammohanāya samatthaṃ tassa cittaṃ mohetuṃ pariyattaṃ, pāragavesino pana
vivaṭṭābhiratassa no alaṃ na pariyattaṃ.
      Aṭṭhāpadakatāti aṭṭhapadākārena katā sañcitā purimabhāge kese kappetvā
nalāṭassa paṭicchādanavasena katā kesaracanā aṭṭhapadaṃ nāma, yaṃ "alakan"tipi vuccati.
Nettā añjanamakkhitāti ubhopi nayanāni anto dvīsu antesu ca yathā añjanacchāyā
dissati, evaṃ añjitañjanāni. Añjanīva navā cittā, pūtikāyo alaṅkatoti yathā
añjanī añjananāḷikā navā abhinavā mālākammamakaradantādivasena cittā bahi
maṭṭhā ujjalā dassanīyā, anto pana na dassanīyā hoti, evameva tāsaṃ kāyo
nhānabbhañjanavatthālaṅkārehi alaṅkato bahi ujjalo, anto pana pūti nānappakāra-
asucīhi bharito tiṭṭhatīti attho.
      Odahīti oḍḍesi. Migavoti migaluddako. Pāsanti daṇḍavāguraṃ. Nāsadāti
na saṃghaṭṭesi. Vāguranti pāsaṃ. Nivāpanti migānaṃ khādanatthāya khittaṃ tiṇādighāsaṃ.
Upamā kho ayaṃ therena katā atthassa viññāpanāya. Ayañhettha attho:- yathā
migānaṃ māraṇatthāya daṇḍavāguraṃ oḍḍetvā tattha nivāpaṃ vikiriya migaluddake
nilīne ṭhite 1- tattheko javaparakkamasampanno cheko migo pāsaṃ aphusanto eva yathāsukhaṃ
nivāpaṃ  khāditvā "vañcesi vata migo"ti migaluddake viravante eva gacchati. Aparo
migo balavā cheko javasampannova tattha gantvā nivāpaṃ khāditvā tattha tattha
pāsaṃ chinditvā "vañcesi vata migo, pāso chinno"ti migaluddake 2- socante eva
gacchati, evaṃ mayampi pubbe puthujjanakāle mātāpitūhi āsajjanatthāya niyyādite
bhoge bhuñjitvā tattha tattha asajjamānā nikkhantā, idāni pana sabbaso chinnakilesā
apāsā hutvā ṭhitā, tehi dinnabhojanaṃ bhuñjitvā tesu socantesu eva gacchāmāti.
@Footnote: 1 Sī. migaluddako nilīno ṭhito    2 Sī. migabandhake
      Evaṃ thero migaluddakaṃ viya mātāpitaro, hiraññasuvaṇṇaṃ itthāgārañca vāgurajālaṃ
viya, attanā pubbe bhuttabhoge ca idāni bhuttabhojanañca nivāpatiṇaṃ viya
attānaṃ mahāmigaṃ viya ca katvā dasseti. Imā gāthā vatvā vehāsaṃ abbhuggantvā
rañño korabyassa migājinauyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā
sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi "nikkhipituṃ 1- mā detha,
kāsāyāni apanetvā 2- setakāni nivāsethā"ti, tasmā thero ākāsena agamāsi.
Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ
kathaṃ sāraṇīyaṃ vītisāretvā "idha bho raṭṭhapāla pabbajanto byādhipārijuññaṃ vā
jarābhogañātipārijuññaṃ vā patto pabbajati. Tvaṃ pana kiñcipi pārijuññaṃ anupagato
eva kasmā pabbajito"ti pucchi. Athassa thero "upaniyyati loko addhuvo, atāṇo
loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ ūno loko atitto
taṇhādāso"ti 3- imesaṃ catunnaṃ dhammuddesānaṃ attānaṃ vivittabhāvaṃ kathetvā tassā
desanāya anugītiṃ kathento:-
         [776] "passāmi loke sadhane manusse
               laddhāna vittaṃ na dadanti mohā
               luddhā dhanaṃ sannicayaṃ karonti
               bhiyyova kāme abhipatthayanti.
         [777] Rājā pasayhappaṭhaviṃ vijetvā
               sasāgarantaṃ mahimāvasanto
               oraṃ samuddassa atittarūpo
               pāraṃ samuddassapi patthayetha.
         [778] Rājā ca aññe ca bahū manussā
               avītataṇhā maraṇaṃ upenti
@Footnote: 1 cha.Ma. nikkhamituṃ    2 Ma. haritvā   3 Ma.Ma. 13/305/281 raṭṭhapālasutte vitthāro
               Ūnāva hutvāna jahanti dehaṃ
               kāmehi lokamhi na hatthi titti.
         [779] Kandanti naṃ ñātī pakiriya kese
               aho vatā no amarāti cāhu
               vatthena naṃ pārutaṃ nīharitvā
               citaṃ samodhāya tato ḍahanti.
         [780] So ḍayhati sūlehi tujjamāno
               ekena vatthena pahāya bhoge
               na miyyamānassa bhavanti tāṇā
               ñātī ca mittā athavā sahāyā.
         [781] Dāyādakā tassa dhanaṃ haranti
               satto pana gacchati yenakammaṃ
               na miyyamānaṃ dhanamanveti kiñci
               puttā ca dārā ca dhanañca raṭṭhaṃ.
         [782] Na dīghamāyuṃ labhate dhanena
               na cāpi vittena jaraṃ vihanti
               appañhi naṃ 1- jīvitamāhu dhīrā
               asassataṃ vippariṇāmadhammaṃ.
         [783] Aḍḍhā daliddā ca phusanti phassaṃ
               bālo ca dhīro ca tatheva phuṭṭho
               bālo hi bālyā vadhitova seti
               dhīro ca no vedhati phassaphuṭṭho.
         [784] Tasmā hi paññāva dhanena seyyā
               yāya vosānamidhādhigacchati
@Footnote: 1 cha.Ma. appaṃ hidaṃ
               Abyositattā hi bhavābhavesu
               pāpāni kammāni karoti mohā.
         [785] Upeti gabbhañca parañca lokaṃ
               saṃsāramāpajja paramparāya
               tassappapañño abhisaddahanto
               upeti gabbhañca parañca lokaṃ.
         [786] Coro yathā sandhimukhe gahīto
               sakammunā haññati pāpadhammo
               evaṃ pajā pecca paramhi loke
               sakammunā haññati pāpadhammo.
         [787] Kāmā hi citrā madhurā manoramā
               virūparūpena mathenti cittaṃ
               ādīnavaṃ kāmaguṇesu disvā
               tasmā ahaṃ pabbajitomhi rāja.
         [788] Dumapphalānīva patanti māṇavā
               daharā ca vuḍḍhā ca sarīrabhedā
               etampi disvā pabbajitomhi rāja
               apaṇṇakaṃ sāmaññameva seyyo.
    [789] Saddhāyāhaṃ pabbajito       upeto jinasāsane
          avañjhā mayhaṃ pabbajjā     anaṇo bhuñjāmi bhojanaṃ.
    [790] Kāme ādittato disvā    jātarūpāni satthato
          gabbhavokkantito dukkhaṃ      nirayesu mahabbhayaṃ.
    [791] Etamādīnavaṃ disvā 1-     saṃvegaṃ alabhiṃ tadā
          sohaṃ viddho tadā santo    sampatto āsavakkhayaṃ.
@Footnote: 1 cha.Ma. ñatvā evamuparipi
    [792] Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
          ohito garuko bhāro      bhavanetti samūhatā.
    [793] Yassa catthāya pabbajito     agārasmā anagāriyaṃ
          so me attho anuppatto   sabbasaṃyojanakkhayo"ti
imā gāthā avoca.
      Tattha passāmi loketi ahaṃ mahārāja imasmiṃ loke sadhane dhanasampanne
aḍḍhe manusse passāmi, te pana laddhāna vittaṃ dhanaṃ labhitvā bhogasampattiyaṃ
ṭhitā samaṇabrāhmaṇādīsu kassaci kiñcipi na dadanti. Kasmā? mohā kammassakatā-
paññāya abhāvato. Luddhā lobhābhibhūtā yathāladdhaṃ dhanaṃ sannicayaṃ sabbaso nicetabbaṃ
nidhetabbaṃ karonti. Bhiyyova yathādhigatakāmato upari kāme kāmaguṇe "tathāhaṃ edise
ca bhoge paṭilabheyyan"ti abhipatthayanti paccāsiṃsanti tajjañca vāyāmaṃ karonti.
      Bhiyyo kāmapatthanāya udāharaṇaṃ dassento "rājā"tiādimāha. Tattha pasayhappaṭhaviṃ
vijetvāti attano vaṃsānugataṃ paṭhaviṃ balakkārena abhivijiya. Āvasantoti
pasāsento 1-. Oraṃ samuddassāti anavasesaṃ samuddassa orabhāgaṃ labhitvāpi tena
atittarūpo pāraṃ samuddassa dīpantarampi patthayeyya.
      Avītataṇhāti avigatataṇhā. Ūnāvāti aparipuṇṇamanorathāva. Kāmehi lokamhi
na hatthi tittīti taṇhāvipannānaṃ imasmiṃ loke vatthukāmehi titti nāma natthi.
      Kandanti nanti matapurisaṃ uddissa tassa guṇe kittentā kandanaṃ karonti.
Aho vatā no amarāti cāhūti aho vata amhākaṃ ñātī amarā siyunti ca
kathenti, gāthāsukhatthaṃ hettha vatāiti dīghaṃ katvā vuttaṃ.
@Footnote: 1 ajjhāvasanto?
      So ḍayhati sūlehi tujjamānoti so matasatto chavaḍāhakehi sammā jhāpetuṃ
sūlehi tujjamāno. Tāṇāti parittāṇakaRā.
      Yenakammanti yathākammaṃ. Dhananti dhanāyitabbaṃ yaṅkiñci vatthu. Puna dhananti
hiraññasuvaṇṇaṃ sandhāya vadati.
      "na dīghamāyun"tiādinā kāmaguṇassa jarāya ca paṭikārābhāvaṃ vatvā puna
tassa ekantikabhāvaṃ dassetuṃ "appañhī"tiādi vuttaṃ. Phusantīti aniṭṭhaphassaṃ
phusanti pāpuṇanti, tattha aḍḍhadaliddatā akāraṇanti dasseti. Phassaṃ bālo ca dhīro
ca tatheva phuṭṭhoti yathā bālo iṭṭhāniṭṭhasamphassaṃ phuṭṭho, tatheva dhīro iṭṭhāniṭṭha-
phassaṃ phuṭṭho hoti, na ettha bālapaṇḍitānaṃ koci viseso. Ayaṃ pana viseso,
bālo hi bālyā vadhitova setīti bālapuggalo kenaci dukkhadhammena phuṭṭho socanto
kilamanto urattāḷiṃ kandanto bālabhāvena vadhito pīḷitova hutvā seti sayati.
Ito cito ca āvaṭṭento vivaṭṭento virodhento vedhati phassaphuṭṭhoti, dhīro
pana paṇḍito dukkhasamphassena samphuṭṭho na vedhati kampanamattampi tassa na hotīti.
      Tasmāti yasmā bālapaṇḍitānaṃ lokadhamme edisī pavatti, tasmā hi paññāva
dhanena seyyā, yāya vosānamidhādhigacchatīti paññāva dhanato pāsaṃsatarā, yāya
paññāya vosānaṃ bhavassa pariyosānabhūtaṃ nibbānaṃ adhigacchati. Abyositattā hīti
anadhigataniṭṭhattā. Bhavābhavesūti mahantāmahantesu bhavesu.
      Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāyāti yo pāpāni
katvā aparāparaṃ saṃsaraṇamāpajjitvā upeti gabbhañca parañca lokaṃ gabbhaseyyāya
paralokuppattiyā ca na muccati, tassa pāpakammakārino puggalassa kiriyaṃ abhisaddahanto
"attā ca me hotī"ti pattiyāyanto aññopi appapañño bālo yathā paṭipajjitvā
upeti gabbhañca parañca lokaṃ, na tato parimuccati.
      Coro yathāti yathā coro pāpadhammo gharasandhiṃ chindanto sandhimukhe ārakkhaka-
purisehi gahito sakammunā tena attano sandhicchedakammunā kāraṇabhūtena kasādīhi
tāḷanādivasena haññati rājapurisehi bādhiyyati bajjhati ca. Evaṃ pajāti evamayaṃ
sattaloko 1- idha pāpāni karitvā pecca patvā tena kammunā paramhi loke
nirayādīsu haññati, pañcavidhabandhanakammakāraṇādivasena bādhiyyati.
      Evametāhi ekādasahi gāthāhi yathārahaṃ cattāro dhammuddese pakāsetvā
idāni kāmesu saṃsāre ca ādīnavaṃ disvā saddhāya attano pabbajitabhāvaṃ pabbajita-
kiccassa ca matthakappattiṃ vibhāvento "kāmā hī"tiādimāha. Tattha kāmāti vatthukāmā
manāpiyā rūpādayo dhammā, kilesakāmā sabbepi rāgappabhedā. Idha pana vatthukāmā
veditabbā. Te hi rūpādivasena anekappakāratāya citRā. Lokassādavasena iṭṭhākāratāya
madhuRā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti vividharūpena,
anekavidhasabhāvenāti attho. Te hi rūpādivasena citrā, nīlādivasena vividharūpā.
Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya
abhiramituṃ na dentīti iminā appassādabahudukkhatādinā ādīnavaṃ kāmaguṇesu disvā
tasmā taṃnimittaṃ ahaṃ pabbajito amhi. Dumapphalāni pakkakāle aparipakkakāle ca
yattha katthaci parūpakkamato sarasato vā patanti, evaṃ sattā 2- daharā ca vuḍḍhā
ca sarīrassa bhedā patantiyeva. Etampi disvāti evaṃ aniccatampi paññācakkhunā
disvā, na kevalaṃ appassādatāditāya ādīnavamevāti adhippāyo. Apaṇṇakanti
aviraddhanakaṃ sāmaññameva samaṇabhāvova seyyo uttaritaro.
      Saddhāyāti kammaṃ kammaphalaṃ buddhasubuddhataṃ dhammasudhammataṃ saṃghasuppaṭipattiñca
saddahitvā 3-. Upeto jinasāsaneti satthu sāsane sammāpaṭipattiṃ upagato. Avañjhā
mayhaṃ pabbajjā arahattassa adhigatattā. Tato eva anaṇo bhuñjāmi bhojanaṃ
nikkilesavasena sāmibhāvato sāmiparibhogena paribhuñjanato.
@Footnote: 1 Sī. evaṃ mahāsattaloko  2 Sī. pākaṭasattā  3 Sī. saṃghasuppatipattiñca saddahitvā
      Kāme ādittato disvāti vatthukāme kilesakāme ca ekādasahi aggīhi āditta-
bhāvato disvā. Jātarūpāni satthatoti katākatappabhedā sabbasuvaṇṇavikatiyo anatthāvahatāya
nisitasatthato. Gabbhavokkantito dukkhanti gabbhavokkantito paṭṭhāya sabbasaṃsārapavatti-
dukkhaṃ. Nirayesu mahabbhayanti saussadesu aṭṭhasu mahānirayesu labbhamānaṃ mahābhayañca
sabbattha disvāti yojanā.
      Etamādīnavaṃ disvāti etaṃ kāmānaṃ ādittatādiṃ saṃsāre ādīnavaṃ dosaṃ
disvā. Saṃvegaṃ alabhiṃ tadāti tasmiṃ satthu santike dhammassa sutakāle bhavādike
saṃvegaṃ alatthaṃ. Viddho tadā santoti tasmiṃ gahaṭṭhakāle rāgasallādīhi viddho
samāno idāni satthu sāsanaṃ āgamma sampatto āsavakkhayaṃ, viddho vā cattāri
saccāni, paṭividdhoti attho. Sesaṃ antarantarādīsu vuttattā suviññeyyameva.
      Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato, satthā
ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapetīti. 1-
                   Raṭṭhapālattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 33 page 319-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7328              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7328              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7509              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7653              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7653              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]