ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   333. 11. Sappakattheragāthāvaṇṇanā
         yadā balākātiādikā āyasmato sappakattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe mahānubhāvo nāgarājā hutvā nibbatto sambhavassa 2- nāma
paccekabuddhassa abbhokāse samāpattiyā nisinnassa mahantaṃ padumaṃ gahetvā
uparimuddhani dhārento pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā sappakoti laddhanāmo
viññutaṃ patto bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā ajakaraṇiyā nāma nadiyā tīre leṇagirivihāre 3- vasanto na cirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
            "himavantassāvidūre          romaso nāma pabbato
             buddhopi sambhavo nāma       abbhokāse vasī tadā.
@Footnote: 1 Sī.,i. dosarahito natthi kiñcananti so ahaṃ evaṃ pahīnataṇho āsārahito yathā
@puṇṇamāsiyaṃ paripuṇṇakālo cando    2 Sī.,i. sambhavakassa 3 Sī.leṇavihāre
@4 khu.apa. 33/110/162 padumadhāriyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page34.

Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ. Ekatiṃse ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. So arahattaṃ patvā satthāraṃ vandituṃ sāvatthiṃ āgato ñātīhi upaṭṭhiyamāno tattha katipāhaṃ vasitvā dhammaṃ desetvā ñātake saraṇesu ca sīlesu ca patiṭṭhāpetvā yathāvuttaṭṭhānameva gantukāmo ahosi. Taṃ ñātakā "idheva bhante vasatha, mayaṃ paṭijaggissāmā"ti yāciṃsu. So gamanākāraṃ dassetvā ṭhito attanā vasitaṭṭhāna- kittanāpadesena vivekābhiratiṃ pakāsento:- [307] "yadā balākā sucipaṇḍaracchadā kāḷassa meghassa bhayena tajjitā palehiti ālayamālayesinī tadā nadī ajakaraṇī rameti maṃ. [308] Yadā balākā suvisuddhapaṇḍarā kāḷassa meghassa bhayena tajjitā pariyesati leṇamaleṇadassinī tadā nadī ajakaraṇī rameti maṃ. [309] Kaṃ nu tattha na ramenti jambuyo ubhato tahiṃ sobhentī 1- āpagākūlaṃ mama leṇassa pacchato. [310] Tāmatamadasaṅghasuppahīnā bhekā mandavatī panādayanti @Footnote: 1 pāli. sobhenti

--------------------------------------------------------------------------------------------- page35.

Nājja girinadīhi vippavāsasamayo khemā ajakaraṇī sivā surammā"ti catasso gāthā abhāsi. Tattha yadāti yasmiṃ kāle. Balākāti balākāsakuṇikā. Sucipaṇḍaracchadāti sucisuddhadhavalapakkhā. Kāḷassa meghassa bhayena tajjitāti jalabhārabharitatāya kāḷassa añjana- girisannikāsassa pāvussakameghassa gajjato vuṭṭhibhayena nibbijjitā 1- bhiṃsāpitā. Palehitīti gocarabhūmito uppatitvā gamissati. Ālayanti nilayaṃ attano kulāvakaṃ. Ālayesinīti tattha ālayanaṃ nilīyanameva icchantī. Tadā nadī ajakaraṇī rameti manti tasmiṃ pāvussakakāle ajakaraṇīnāmikā nadī navodakassa pūrā hārahārinī 2- kūlaṅkasā maṃ rameti mama cittaṃ ārādhetīti utupadesavisesakittanāpadesena vivekābhiratiṃ pakāsesi. Suvisuddhapaṇḍarāti suṭaṭhu visuddhapaṇḍaravaṇṇā, asammissavaṇṇā sabbasetāti attho. Pariyesatīti maggati. Leṇanti vasanaṭṭhānaṃ. 3- Aleṇadassinīti vasanaṭṭhānaṃ apassantī. Pubbe nibaddhavasanaṭṭhānassa abhāvena aleṇadassinī, idāni pāvussakakāle meghatajjitena 4- āhitagabbhā pariyesati leṇanti nibaddhavasanaṭṭhānaṃ kulāvakaṃ karotīti attho. Kaṃ nu tattha .pe. Pacchatoti mama vasanakamahāleṇassa pacchato pacchābhāge āpagākūlaṃ ajakaraṇīnadiyā ubhatotīraṃ 5- tahiṃ tahiṃ ito cito ca sobhentiyo niccakālaṃ phalabhāranamitasākhā siniddhapaṇṇacchāyā jambuyo tattha tasmiṃ ṭhāne kaṃ nāma sattaṃ na ramenti nu, 6- sabbaṃ ramentiyeva. Tāmatamadasaṅghasuppahīnāti amataṃ vuccati agadaṃ, tena majjantīti 7- amatamadā, sappā, tesaṃ saṅgho amatamadasaṅgho, tato suṭṭhu pahīnā apagatā. Bhekā maṇḍūkiyo mandavatī saravatiyo panādayanti taṃ ṭhānaṃ madhurena vassitena ninnādayanti. Nājja girinadīhi @Footnote: 1 i. nibbhaccitā 2 Sī.,i. hārabhārinī 3 Sī.,i. vasatiṃ @4 Sī. meghagajjitato na, cha.Ma. meghagajjitena 5 Sī.,i. ubho tīraṃ @6 Sī.,i. kaṃ nu tattha na ramenti 7 Ma. tena marantīti

--------------------------------------------------------------------------------------------- page36.

Vippavāsasamayoti ajja etarahi aññāhipi pabbateyyāhi nadīhi vippavāsasamayo na hoti, visesato pana vāḷamacchasusumārādivirahitato khemā ajakaraṇī nadī. Sundaratala- titthapulinasampattiyā sivā. Suṭṭhu rammā ramaṇīyā, tasmā tattheva me mano ramatīti adhippāyo. Evaṃ pana vatvā ñātake vissajjetvā attano vasanaṭṭhānameva gato. Suññāgārābhiratidīpanena idameva ca therassa aññābyākaraṇaṃ ahosīti. Sappakattheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 33-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=743&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=743&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=333              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6414              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]