ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                389. 5. Māluṅkyaputtattheragāthāvaṇṇanā 2-
      rūpaṃ disvā sati muṭṭhātiādikā āyasmato māluṅkyaputtassa gāthā. Imassa
āyasmato vatthu heṭṭhā chakkanipāte 3- vuttameva. Tā pana gāthā therena arahatte
patiṭṭhitena ñātīnaṃ dhammadesanāvasena bhāsitā.
      Idha pana puthujjanakāle "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"ti
yācitena satthārā "taṃ kiṃ maññasi māluṅkyaputta, ye te cakkhuviññeyyā rūpā
@Footnote: 1 cha.Ma. ṭhapesīti  2 cha.Ma. mālukYu.... evamuparipi
@3 khu.thera. 26/397-404/331-2 māluṅkyaputtatheragāthā

--------------------------------------------------------------------------------------------- page332.

Adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. Ye te sotaviññeyyā saddā .pe. Ghānajivhākāyamanoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. Ettha ca te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamatta, mute mutamattaṃ, viññāte viññātamattaṃ bhavissati. Yato kho te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ, sute sutamattaṃ, mute mutamattaṃ, viññāte viññātamattaṃ bhavissati, tato tvaṃ māluṅkyaputta na tena. Yato tvaṃ māluṅkyaputta na tena, tato tvaṃ māluṅkyaputta na tattha. Yato tvaṃ māluṅkyaputta na tattha, tato tvaṃ māluṅkyaputta nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā"ti 1- saṅkhittena dhamme desite tassa dhammassa sādhukaṃ uggahitabhāvaṃ pakāsentena:- [794] "rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. [795] Tassa vaḍḍhanti vedanā anekā rūpasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. [796] Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. [797] Tassa vaḍḍhanti vedanā anekā saddasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. @Footnote: 1 saṃ.saḷā. 18/132-3/90-1/māluṅkyaputtasutta

--------------------------------------------------------------------------------------------- page333.

[798] Gandhaṃ ghatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. [799] Tassa vaḍḍhanti vedanā anekā gandhasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. [800] Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. [801] Tassa vaḍḍhanti vedanā anekā rasasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. [802] Phassaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. [803] Tassa vaḍḍhanti vedanā anekā phassasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. [804] Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati. [805] Tassa vaḍḍhanti vedanā anekā dhammasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evamācinato dukkhaṃ ārā nibbāna vuccati. [806] Na so rajjati rūpesu rūpaṃ disvā paṭissato virattacitto vedeti tañca nājjhosa tiṭṭhati. [807] Yathāssa passato rūpaṃ sevato cāpi 1- vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. @Footnote: 1 pāli. vāpi. evamuparipi

--------------------------------------------------------------------------------------------- page334.

[808] Na so rajjati saddesu saddaṃ sutvā paṭissato virattacitto vedeti tañca nājjhosa tiṭṭhati. [809] Yathāssa suṇato saddaṃ sevato cāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. [810] Na so rajjati gandhesu gandhaṃ ghatvā paṭissato virattacitto vedeti tañca nājjhosa tiṭṭhati. [811] Yathāssa ghāyato gandhaṃ sevato cāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. [812] Na so rajjati rasesu saraṃ bhotvā paṭissato virattacitto vedeti tañca nājjhosa tiṭṭhati. [813] Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. [814] Na so rajjati phassesu phassaṃ phussa paṭissato virattacitto vedeti tañca nājjhosa tiṭṭhati. [815] Yathāssa phusato phassaṃ sevato cāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. [816] Na so rajjati dhammesu dhammaṃ ñatvā paṭissato virattacitto vedeti tañca nājjhosa tiṭṭhati. [817] Yathāssa vijānato dhammaṃ sevato cāpi vedanaṃ khiyyati nopaciyyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccatī"ti imā gāthā abhāsi.

--------------------------------------------------------------------------------------------- page335.

Tattha rūpaṃ disvāti cakkhuviññeyyaṃ rūpaṃ cakkhudvārena upalabhitvā. Sati muṭṭhā, piyaṃ nimittaṃ manasikarototi tasmiṃ rūpe diṭṭhamatte eva aṭṭhatvā subhanimittaṃ manasikaroto subhākāraggahaṇavasena ayoniso manasikaroto sati muṭṭhā hoti. Tathā ca sati sārattacitto vedeti taṃ rūpārammaṇaṃ ratto giddho gadhito hutvā anubhavati assādeti abhinandati. Tathābhūto ca tañca ajjhosa tiṭṭhatīti tañca rūpārammaṇaṃ ajjhosāya "sukhaṃ sukhan"ti abhinivissa gilitvā pariniṭṭhāpetvā tiṭṭhati. Tassa vaḍḍhanti vedanā, anekā rūpasambhavāti tassa evarūpassa puggalassa rūpasambhavā rūpārammaṇā sukhādibhedena anekā vedanā kilesuppatihetubhūtā vaḍḍhanti. Abhijjhā ca vihesā ca, cittamassūpahaññatīti piyarūpe sārajjanavasena uppajjamānāya abhijjhāya apiyarūpe byāpajjanavasena piyarūpasseva vipariṇāmaññathābhāvāya 1- uppajjamānāya sokādilakkhaṇāya vihesāya ca assa puggalassa cittaṃ upahaññati bādhiyati. Evamācinato dukkhanti vuttākārena 2- taṃ taṃ vedanassādavasena bhavābhisaṅkhāraṃ ācinato vaṭṭadukkhaṃ pavattati. Tenāha bhagavā "vedanāpaccayā taṇhā .pe. Dukkhakkhandhassa samudayo hotī"ti. 3- Tathābhūtassa ārā ārakā dūre nibbānaṃ vuccati, tassa taṃ dullabhanti attho. Saddaṃ sutvātiādigāthāsupi vuttanayeneva attho veditabbo. Tattha ghatvāti ghāyitvā. Bhotvāti sāyitvā. Phussāti phusitvā. Dhammaṃ ñatvāti dhammārammaṇaṃ vijānitvā. Evaṃ chadvāragocare sārajjantassa vaṭṭaṃ dassetvā idāni tattha virajjantassa vivaṭṭaṃ dassento "na so rajjati rūpesū"tiādimāha. Tattha na so rajjati rūpesu, rūpaṃ disvā paṭissatoti yo puggalo rūpaṃ disvā āpāthagataṃ rūpārammaṇaṃ cakkhudvārikena viññāṇasantānena gahetvā catusampajaññavasena sampajānakāritāya paṭissato hoti, so rūpārammaṇesu na rajjati rāgaṃ na janeti, aññadatthu virattacitto @Footnote: 1 Sī. vipariṇāmaññathābhāvā, vipariṇāmaññathābhāvena? 2 Sī. vuttappakārena @3 abhi.vi. 35/232,242/163,165 suttantabhājanīya, @saṃ.nidāna.16/1/2 paṭiccasamuppādasutta

--------------------------------------------------------------------------------------------- page336.

Vedeti, rūpārammaṇamhi samudayādito yathābhūtaṃ pajānanto nibbindati, nibbindanto taṃ tatthuppannavedanañca virattacitto vedeti, tathābhūto ca tañca nājjhosa tiṭṭhatīti taṃ rūpārammaṇaṃ sammadeva virattacittatāya ajjhosāya na tiṭṭhati "etaṃ mama, esohamasmi, eso me attā"ti taṇhāmānadiṭṭhivasena nābhinivisati. Yathāssa passato rūpanti assa yogino yathā tattha abhijjhādayo nappavattanti, evaṃ aniccādito rūpaṃ passantassa. Sevato cāpi vedananti taṃ ārabbha uppannaṃ vedanaṃ taṃsampayuttadhamme ca gocarasevanāya sevato cāpi. Khiyyatīti sabbaṃ kilesavaṭṭaṃ parikkhayaṃ pariyādānaṃ gacchati. Nopaciyyatīti na upaciyati na ācayaṃ gacchati. Evaṃ so caratī satoti evaṃ kilesāpanayanapaṭipattiyā sato sampajāno hutvā carati viharati. Evaṃ apacinato dukkhanti vuttanayena apacayagāminiyā maggapaññāya sakalaṃ vaṭṭadukkhaṃ apacinantassa. Santike nibbāna vuccatīti saupādisesaanupādisesanibbāna- dhātusamīpe evāti vuccati asaṅkhatāya dhātuyā sacchikatattā. Na so rajjati saddesūti- ādīsupi imināva nayena attho veditabbo. Evaṃ thero imāhi gāthāhi satthu ovādassa attanā upadhāritabhāvaṃ pavedetvā uṭṭhāyāsanā satthāraṃ vanditvā gato na cirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti. Māluṅkyaputtattheragāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 33 page 331-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7618&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7618&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=389              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7732              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7732              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]