ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                     324. 2. Bhaguttheragāthāvaṇṇanā
         ahaṃ middhenātiādikā āyasmato bhaguttherassa gāthā. Kā uppatti?
         ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto satthari parinibbute tassa dhātuyo pupphehi pūjesi. So tena puññakammena
nimmānaratīsu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde
sakyarājakule nibbattitvā bhagūti laddhanāmo vayappatto anuruddhakimbilehi 5- saddhiṃ
nikkhamitvā pabbajitvā bālakaloṇakagāme vasanto ekadivasaṃ thīnamiddhābhibhavaṃ vinodetuṃ
vihārato nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva aṅkusaṃ katvā thīnamiddhaṃ
vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 6-:-
@Footnote: 1 Sī.khaṇabhaṅguratañca, i. pabhaṅguratañca            2 Sī.,i. me taṃ
@3 i. muccitukamyatāñāṇaṃ   4 Sī.,i. phalappattiṃ    5 cha.Ma....kimilehi
@6 khu.apa. 33/48/73 jātipupphiyattherāpadāna (syā)
              "parinibbute bhagavati           padumuttare mahāyase
               pupphacaṅkoṭake gahetvā 1-   sarīramabhiropayiṃ.
               Tattha cittaṃ pasādetvā       nimmānaṃ agamāsahaṃ
               devalokaṃ gato santo        puññakammaṃ sarāmahaṃ.
               Ambarā pupphavasso me       sabbakālaṃ pavassati
               saṃsarāmi manusse ce         rājā homi mahāyaso.
               Tahiṃ kusumavasso me          abhivassati sabbadā
               tasseva pupphapūjāya          vāhasā sabbadassino.
               Ayaṃ pacchimako mayhaṃ          carimo vattate bhavo
               ajjāpi pupphavasso me       abhivassati sabbadā.
               Satasahassito kappe          yaṃ pupphamabhiropayiṃ
               duggatiṃ nābhijānāmi          dehapūjāyidaṃ phalaṃ.
               Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā phalasukhena nibbānasukhena ca vītināmento satthārā
ekavihāraṃ anumodituṃ upagatena "kacci tvaṃ bhikkhu appamatto viharasī"ti puṭṭho
attano appamādavihāraṃ nivedento:-
         [271] "ahaṃ middhena pakato        vihārā upanikkhamiṃ
               caṅkamaṃ abhirūhanto          tattheva papatiṃ chamā.
         [272] Gattāni parimajjitvā        punapāruyha caṅkamaṃ
               caṅkame caṅkamiṃ sohaṃ        ajṇattaṃ susamāhito.
         [273] Tato me manasīkāro        yoniso udapajjatha
               ādīnavo pāturahu          nibbidā samatiṭṭhatha.
@Footnote: 1 cha.Ma. pupphavaṭaṃsake katvā
         [274] Tato cittaṃ vimucci me       passa dhammasudhammataṃ
               tisso vijjā anuppattā     kataṃ buddhassa sāsanan"ti
imā catasso gāthā abhāsi.
         Tattha middhena pakatoti kāyālasiyasaṅkhātena asattivighātasabhāvena middhena
abhibhūto. Vihārāti senāsanato. Upanikkhaminti caṅkamituṃ nikkhamiṃ. Tattheva papatiṃ chamāti
tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ nipatiṃ. 1- Gattāni parimajjitvāti
bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni anumajjitvā. Punapāruyha caṅkamanti
"patito dānāhan"ti saṅkocaṃ anāpajjitvā punapi caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ
susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu samāhito ekagga-
citto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca therassa
aññābyākaraṇaṃ ahosi.
                     Bhaguttheragāthāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 33 page 4-6. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=79              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=79              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=324              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6203              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6325              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6325              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]