บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
334. 12. Muditattheragāthāvaṇṇanā pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mañcamadāsi. 1- So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā "mā bhāyī"ti samassāsesi. So "kittakena nu kho bhante kālena idaṃ me bhayaṃ vūpasamessatī"ti pucchitvā "sattaṭṭhamāse atikkamitvā"ti vutte "ettakaṃ kālaṃ adhivāsetuṃ na sakkomi, pabbajissāmahaṃ bhante, pabbājetha man"ti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci, thero @Footnote: 1 Sī.,i. pacchimadāsi Taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto "arahattaṃ apatvā imasmā vasanagabbhā bahi na nikkhamissāmī"tiādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "vipassino bhagavato lokajeṭṭhassa tādino ekaṃ mañcaṃ 2- mayā dinnaṃ pasannena sapāṇinā. Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ tena mañcakadānena pattomhi āsavakkhayaṃ. Ekanavutito kappe yaṃ mañcamadadiṃ tadā duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento:- [311] "pabbajiṃ jīvikatthohaṃ laddhāna upasampadaṃ tato saddhaṃ paṭilabhiṃ daḷhavīriyo parakkamiṃ. [312] Kāmaṃ bhijjatuyaṃ kāyo maṃsapesī visīyaruṃ ubho jaṇṇukasandhīhi jaṅghāyo papatantu me. [313] Nāsissaṃ na pivissāmi vihārā ca na nikkhame napi passaṃ nipātessaṃ taṇhāsalle anūhate. [314] Tassa mevaṃ viharato passa vīriyaparakkamaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti catasso gāthā abhāsi. @Footnote: 1 khu.apa. 33/112/164 veccakadāyakattherāpadāna (syā) 2 pāli. veccaṃ. evamuparipi Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. "ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī"ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā tisso anumodanā ekaccaṃ 1- suttaṃ samathakammaṭṭhānaṃ vipassanā- vidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā "sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃgho"ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto na cirasseva saccapaṭivedhāya daḷhaviriyo thiraviriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ. Yathā pana parakkamiṃ, taṃ dassetuṃ "kāman"tiādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā viriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. "man"tipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva. Muditattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya catukkanipātassa atthavaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. ekaṃThe Pali Atthakatha in Roman Book 33 page 36-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=814 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=814 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=334 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6315 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6430 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6430 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]