ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    334. 12. Muditattheragāthāvaṇṇanā
         pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso ekaṃ mañcamadāsi. 1- So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti
laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena
palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa
khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā "mā bhāyī"ti
samassāsesi. So "kittakena nu kho bhante kālena idaṃ me bhayaṃ vūpasamessatī"ti
pucchitvā "sattaṭṭhamāse atikkamitvā"ti vutte "ettakaṃ kālaṃ adhivāsetuṃ na
sakkomi, pabbajissāmahaṃ bhante, pabbājetha man"ti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci,
thero
@Footnote: 1 Sī.,i. pacchimadāsi
Taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva
rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto "arahattaṃ apatvā
imasmā vasanagabbhā bahi na nikkhamissāmī"tiādinā paṭiññaṃ katvā vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
            "vipassino bhagavato          lokajeṭṭhassa tādino
             ekaṃ mañcaṃ 2- mayā dinnaṃ    pasannena sapāṇinā.
             Hatthiyānaṃ assayānaṃ         dibbayānaṃ samajjhagaṃ
             tena mañcakadānena         pattomhi āsavakkhayaṃ.
             Ekanavutito kappe         yaṃ mañcamadadiṃ tadā
             duggatiṃ nābhijānāmi         mañcadānassidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ
pucchito attano paṭipannākāraṃ kathento:-
         [311] "pabbajiṃ jīvikatthohaṃ       laddhāna upasampadaṃ
               tato saddhaṃ paṭilabhiṃ        daḷhavīriyo parakkamiṃ.
         [312] Kāmaṃ bhijjatuyaṃ kāyo      maṃsapesī visīyaruṃ
               ubho jaṇṇukasandhīhi        jaṅghāyo papatantu me.
         [313] Nāsissaṃ na pivissāmi      vihārā  ca na nikkhame
               napi passaṃ nipātessaṃ      taṇhāsalle anūhate.
         [314] Tassa mevaṃ viharato       passa vīriyaparakkamaṃ
               tisso vijjā anuppattā   kataṃ buddhassa sāsanan"ti
catasso gāthā abhāsi.
@Footnote: 1 khu.apa. 33/112/164 veccakadāyakattherāpadāna (syā)  2 pāli. veccaṃ. evamuparipi
         Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. "ettha pabbajitvā
nibbhayo sukhena akilamanto jīvissāmī"ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna
upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ
labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte
sevanto dve mātikā tisso anumodanā ekaccaṃ 1- suttaṃ samathakammaṭṭhānaṃ vipassanā-
vidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā "sammāsambuddho bhagavā,
svākkhāto dhammo, supaṭipanno saṃgho"ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo
parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto na cirasseva
saccapaṭivedhāya daḷhaviriyo thiraviriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya
kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ.
         Yathā pana parakkamiṃ, taṃ dassetuṃ "kāman"tiādi vuttaṃ. Tattha kāmanti yathākāmaṃ
ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā viriyapatāpena
bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena
imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho
jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho
jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. "man"tipi pāṭho, so
evattho. Sesaṃ heṭṭhā vuttanayameva.
                 Muditattheragāthāvaṇṇanā niṭṭhitā.
                 Paramatthadīpaniyā  theragāthāsaṃvaṇṇanāya
                 catukkanipātassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. ekaṃ



             The Pali Atthakatha in Roman Book 33 page 36-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=814              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=814              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=334              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6315              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6430              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]