ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   393. 9. Anuruddhattheragāthāvaṇṇanā
      pahāya mātāpitarotiādikā āyasmato anuruddhattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. seṭṭhaṃ pasaṭṭhaṃ uttamaṃ          2 Sī. dukkharahito hutvā     3 cha.Ma. ṭhāmi
      Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle vibhavasampanno
kuṭumbiko hutvā nibbatti, so ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ
suṇanto satthāraṃ ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi
taṃ ṭhānantaraṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ
pavattetvā sattame divase bhagavato bhikkhusaṃghassa ca uttamāni vatthāni datvā
paṇidhānamakāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā "anāgate gotamassa
nāma sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī"ti byākāsi. Sopi
tattha puññāni karonto satthari parinibbute niṭṭhite sattayojanike suvaṇṇacetiye
anekasahassehi dīparukkhehi dīpakapallikāhi ca "dibbacakkhuñāṇassa upanissayapaccayo
hotū"ti uḷāraṃ dīpapūjaṃ akāsi.
      Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato
kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute
niṭṭhite yojanike  kanakathūpe bahū kaṃsapātiyo kāretvā sappimaṇḍassa pūretvā
majjhe ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ
parikkhipāpetvā attanā ekaṃ mahatiṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā
sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi.
     Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā tato cuto devaloke nibbattitvā
tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule
nibbatti, annabhārotissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ
karonto jīvati. So ekadivasaṃ upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya
gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ
pārupitvā nagare piṇḍāya pavisantaṃ disvā pasannacitto pattaṃ gahetvā attano
atthāya ṭhapitaṃ ekaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi.
Bhariyāpissa attano bhāgabhattaṃ tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe
ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi, taṃ disvā rattiṃ
sumanaseṭṭhissa chatte adhivatthā devatā "aho dānaṃ paramadānaṃ, upariṭṭhe
suppatiṭṭhitan"ti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhī "evaṃ devatāya
anumoditaṃ idameva uttamadānan"ti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa
pattiṃ adāsi, tena pasannacitto sumanaseṭṭhī tassa sahassaṃ datvā "ito paṭṭhāya
tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, paṭirūpaṃ gehaṃ katvā niccaṃ vasāhī"ti āha.
      Yasmā nirodhato vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃdivasameva
uḷārataravipāko hoti, tasmā taṃdivasaṃ sumanaseṭṭhī rañño santikaṃ gacchanto taṃ gahetvā
agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhī "mahārāja ayaṃ
oloketabbayuttoyevā"ti vatvā tadā tena katapuññaṃ attanāpissa sahassaṃ dinnabhāvaṃ
kathesi. Taṃ sutvā rājā tussitvā sahassaṃ datvā asukasmiṃ nāma ṭhāne gehaṃ katvā
vasā"ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantiyo
nidhikumbhiyo uṭṭhahiṃsu, tā disvā so rañño ārocesi. Rājā sabbaṃ dhanaṃ
uddharāpetvā rāsikataṃ disvā ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthīti.
Na kassaci devāti. "tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhī nāma
hotū"ti taṃdivasameva tassa seṭṭhichattaṃ ussāpesi.
      So tato paṭṭhāya yāvajīvaṃ kusalakammaṃ katvā tato cuto devamanussesu saṃsaritvā
imasmiṃ buddhuppāde kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi,
anuruddhotissa nāmaṃ ahosi. So mahānāmassa sakkassa kaniṭṭhabhātā, satthu cūḷapitu
putto paramasukhumālo mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkata-
nāṭakitthīhi parivuto devo viya sampattiṃ anubhavanto suddhodanamahārājena ussāhitehi
sakyarājūhi satthu parivāratthaṃ pesitehi bhaddiyakumārādīhi anupiyambavane viharantaṃ
Satthāraṃ upasaṅkamitvā satthu santike pabbajitvā antovasseyeva dibbacakkhuṃ
nibbattetvā puna dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe
pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto sattamahāpurisavitakke vitakketvā aṭṭhamaṃ
jānituṃ nāsakkhi. Tassa taṃ pavattiṃ ñatvā satthā aṭṭhamaṃ mahāpurisavitakkaṃ kathetvā
catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ deseti. So desanānusārena
vipassanaṃ vaḍḍhetvā abhiññāpaṭisambhidāparivāraṃ arahattaṃ sacchākāsi. Tena vuttaṃ
apadāne 1-:-
            "sumedhaṃ bhagavantāhaṃ       lokajeṭṭhaṃ narāsabhaṃ
             vūpakaṭṭhaṃ viharantaṃ        addasaṃ lokanāyakaṃ.
             Upagantvāna sambuddhaṃ     sumedhaṃ lokanāyakaṃ
             añjaliṃ paggahetvāna     buddhaseṭṭhamayācahaṃ.
             Anukampa mahāvīra        lokajeṭṭha narāsabha
             padīpaṃ te padassāmi      rukkhamūlamhi jhāyato.
             Adhivāsesi so dhīro     sayambhū vadataṃ varo
             dumesu vinivijjhitvā      yantaṃ yojetvahantadā 2-.
             Sahassavaṭṭiṃ pādāsiṃ      buddhassa lokabandhuno
             sattāhaṃ pajjalitvāna     dīpā vūpasamiṃsu me.
             Tena cittappasādena     cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ     vimānamupapajjahaṃ.
             Upapannassa devattaṃ      byamhaṃ āsi sunimmitaṃ
             samantato pajjalati       dīpadānassidaṃ phalaṃ.
             Samantā yojanasataṃ       virocesimahaṃ tadā
             sabbe deve abhibhomi    dīpadānassidaṃ phalaṃ.
@Footnote: 1 khu.apa. 32/421/51 anuruddhattherāpadāna   2 cha.Ma. yantaṃ yojiyahaṃ tadā
             Tiṃsakappāni devindo     devarajjamakārayiṃ
             na maṃ kecītimaññanti      dīpadānassidaṃ phalaṃ.
             Aṭṭhavīsatikkhattuñca       cakkavattī ahosahaṃ
             divā rattiṃ ca passāmi    samantā yojanaṃ tadā.
             Sahassalokaṃ ñāṇena      passāmi satthu sāsane
             dibbacakkhumanuppatto      dīpadānassidaṃ phalaṃ.
             Sumedho nāma sambuddho   tiṃsakappasahassito
             tassa dīpo mayā dinno   vippasannena cetasā.
             Paṭisambhidā catasso .pe. Kataṃ buddhassa sāsanan"ti.
      Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno dibba-
cakkhukānaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibba-
cakkhukānaṃ yadidaṃ anuruddho"ti 1-.
     So vimuttisukhaṃ paṭisaṃvedī viharanto ekadivasaṃ attano paṭipattiṃ paccavekkhitvā
pītisomanassajāto udānavasena "pahāya mātāpitaro"tiādikā gāthā abhāsi. Keci
pana "therassa pabbajjaṃ arahattappattiñca pakāsentehi saṅgītikārehi ādito catasso
gāthā bhāsitā, tato parā therassa ariyavaṃsapaṭipattiyā ārādhitacittena bhagavatā
bhāsitā. Itarā sabbāpi tena tena kāraṇena thereneva bhāsitā"ti vadanti.
Iti sabbathāpi imā gāthā therena bhāsitāpi, theraṃ uddissa bhāsitāpi therassa
cetā gāthāti veditabbā. Seyyathīdaṃ:-
         [892] "pahāya mātāpitaro      bhaginī ñātibhātaro
               pañca kāmaguṇe hitvā     anuruddhova jhāyati.
@Footnote: 1 aṅ.catukka. 20/192/23 etadaggavagga;paṭhamavagga
         [893] Sameto naccagītehi       sammatāḷappabodhano
               na tena suddhimajjhagaṃ       mārassa visaye rato.
         [894] Etañca samatikkamma       rato buddhassa sāsane
               sabboghaṃ samatikkamma       anuruddhova jhāyati.
         [895] Rūpā saddā rasā gandhā   phoṭṭhabbā ca manoramā
               ete ca samatikkamma      anuruddhova jhāyati.
         [896] Piṇḍapātamatikkanto       eko adutiyo muni
               esati paṃsukūlāni         anuruddho anāsavo.
         [897] Vicinī aggahī dhovi        rajayī dhārayī muni
               paṃsukūlāni matimā         anuruddho anāsavo.
         [898] Mahiccho ca asantuṭṭho     saṃsaṭṭho yo ca uddhato
               tassa dhammā ime honti   pāpakā saṅkilesikā.
         [899] Sato ca hoti appiccho    santuṭṭho avighātavā
               pavivekarato vitto       niccamāraddhavīriyo.
         [900] Tassa dhammā ime honti   kusalā bodhipakkhikā
               anāsavo ca so hoti     iti vuttaṃ mahesinā.
         [901] Mama saṅkappamaññāya       satthā loke anuttaro
               manomayena kāyena       iddhiyā upasaṅkami.
         [902] Yadā me  ahu saṅkappo   tato uttariṃ 1- desayi
               nippapañcarato buddho      nippapañcamadesayi.
         [903] Tassāhaṃ dhammamaññāya      vihāsiṃ sāsane rato
               tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         [904] Pañcapaññāsavassāni       yato nesajjiko ahaṃ
               pañcavīsativassāni         yato middhaṃ samūhataṃ.
@Footnote: 1 cha.Ma. uttari
         [905] Nāhu assāsapassāsā     ṭhitacittassa tādino
               anejo santimārabbha      cakkhumā parinibbuto.
         [906] Asallīnena cittena       vedanaṃ ajjhavāsayi
               pajjotasseva nibbānaṃ     vimokkho cetaso ahu.
         [907] Ete pacchimakā dāni     munino phassapañcamā
               nāññe dhammā bhavissanti   sambuddhe parinibbute.
         [908] Natthi dāni punāvāso     devakāyasmi jālini
               vikkhīṇo jātisaṃsāro      natthi dāni punabbhavo.
               [909] Yassa muhuttena    sahassadhā
                     loko saṃvidito    sabrahmakappo
                     vasī iddhiguṇe     cutūpapāte
                     kāle passati devatā sa bhikkhu.
         [910] Annabhāro pure āsiṃ     daliddo ghāsahārako
               samaṇaṃ paṭipādesiṃ         upariṭṭhaṃ yasassinaṃ.
         [911] Somhi sakyakule jāto    anuruddhoti maṃ vidū
               upeto naccagītehi       sammatāḷappabodhano.
         [912] Athaddasāsiṃ sambuddhaṃ       satthāraṃ akutobhayaṃ
               tasmiṃ cittaṃ pasādetvā    pabbajiṃ anagāriyaṃ.
         [913] Pubbenivāsaṃ jānāmi      yattha me vusitaṃ pure
               tāvatiṃsesu devesu       aṭṭhāsiṃ sakkajātiyā.
         [914] Sattakkhattuṃ manussindo     ahaṃ rajjamakārayiṃ
               cāturanto vijitāvī       jambusaṇḍassa issaro
               adaṇḍena asatthena       dhammena anusāsayiṃ.
         [915] Ito satta tato satta     saṃsārāni catuddasa
               nivāsamabhijānissaṃ         devaloke ṭhito tadā.
         [916] Pañcaṅgike samādhimhi      sante ekodibhāvite
               paṭippassaddhiladdhamhi       dibbacakkhu visujjhi me.
         [917] Cutūpapātaṃ jānāmi        sattānaṃ āgatiṃ gatiṃ
               itthabhāvaññathābhāvaṃ       jhāne pañcaṅgike ṭhito.
         [918] Pariciṇṇo mayā satthā     .pe. Bhavanetti samūhatā.
         [919] Vajjīnaṃ veḷuvagāme       ahaṃ jīvitasaṅkhayā
               heṭṭhato veḷugumbasmiṃ     nibbāyissaṃ anāsavo"ti.
      Tattha pahāyāti pajahitvā. Mātāpitaroti mātarañca pitarañca. Ayaṃ hettha
adhippāyo:- yathā aññe keci ñātipārijuññena vā bhogapārijuññena vā abhibhūtā
pabbajanti, pabbajitā ca kiccantarapasutā viharanti, na evaṃ mayaṃ, mayaṃ pana mahantaṃ
ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya kāmesu nirapekkhā pabbajitāti. Jhāyatīti
ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti duvidhampi jhānaṃ anuyutto viharati.
      Sameto naccagītehīti naccehi ca gītehi ca samaṅgībhūto, naccāni passanto
gītāni suṇantoti attho. "sammato"ti ca paṭhanti, naccagītehi pūjitoti attho.
Sammatāḷappabodhanoti sammatāḷasaddehi paccūsakāle pabodhetabbo. Na tena
suddhimajjhaganti tena kāmabhogena saṃsārasuddhiṃ nādhigacchiṃ. Mārassa visaye ratoti kilesa-
mārassa visayabhūte kāmaguṇe rato, "kilesamārassa visayabhūtena kāmaguṇabhogena saṃsārasuddhi
hotī"ti evaṃdiṭṭhiko ahutvāti attho. Tenāha "etañca samatikkammā"tiādi.
Tattha etanti etaṃ pañcavidhampi kāmaguṇaṃ. Samatikkammāti samatikkamitvā,
anapekkho 1- chaḍḍetvāti attho. Sabboghanti kāmoghādikaṃ sabbampi oghaṃ.
      Pañca kāmaguṇe sarūpato dassetuṃ "rūpā saddā"tiādi vuttaṃ. Tattha manoramāti
lobhanīyaṭṭhena manaṃ ramayantīti manoramā, manāpiyāti vuttaṃ hoti. Yathāha "katame
pañca, manāpiyā rūpā, manāpiyā saddā"tiādi. 2-
@Footnote: 1 Ma. anapekkhena        2 Ma.upari. 24/328/299 araṇavibhaṅgasutte atthato samānaṃ
      Piṇḍapātamatikkantoti piṇḍapātaggahaṇaṃ atikkanto, piṇḍapātaggahaṇato
nivattentoti attho. Ekoti ekākī apacchāsamaṇo. Adutiyoti nittaṇho. Taṇhā
hi purisassa dutiyo nāma. Yathāha "taṇhādutiyo puriso"ti. 1- Esatīti pariyesati.
      Vicinīti esantova tattha tattha saṅkārakūṭādike paṃsukūluppattiṭṭhāne 2-
vicini. 3- Aggahīti vicinitvā asucimakkhitampi ajigucchanto gaṇhi. Dhovīti
vikkhālesi. Rajayīti dhovitvā gahitaṃ sibbitvā kappiyarajanena rajayi. Dhārayīti rajitvā
kappabinduṃ datvā dhāresi, nivāsesi ceva pārupi ca.
      Idāni pācīnavaṃsadāye satthārā dinnaovādaṃ tassa ca attanā matthakappatta-
bhāvaṃ 4- dīpento "mahiccho ca asantuṭṭho"tiādikā gāthā abhāsi. Tattha mahicchoti
mahatiyā paccayicchāya samannāgato, uḷāruḷāre bahū ca paccaye icchantoti attho.
Asantuṭṭhoti nissantuṭṭho, yathālābhasantosādinā santosena virahito. Saṃsaṭṭhoti
gihīhi ceva pabbajitehi ca ananulomikena saṃsaggena saṃsaṭṭho. Uddhatoti ukkhitto. 5-
Tassāti "mahiccho"tiādinā vuttapuggalassa. Dhammāti mahicchatā asantoso, saṃsaṭṭhatā
vikkhepoti īdisā. Lāmakaṭṭhena pāpakā. Saṅkilesikāti tassa cittassa malīnabhāvakaraṇato
saṅkilesikā dhammā honti.
      Sato ca hoti appicchoti yadā panāyaṃ puggalo kalyāṇamitte sevanto
bhajanto payirupāsanto saddhammaṃ suṇanto yoniso manasi karonto satimā ca
mahicchataṃ pahāya appiccho ca hoti. Asantosaṃ pahāya santuṭṭho, cittassa vighātakaraṃ
vikkhepaṃ pahāya avighātavā avikkhitto samāhito, gaṇasaṅgaṇikaṃ 6- pahāya pavivekarato,
vivekābhiratiyā nibbidāya dhammapītiyā vitto sumano tuṭṭhacitto, sabbaso
kosajjapahānena āraddhavīriyo.
@Footnote: 1 khu. iti. 25/15/241 taṇhāsaṃyojanasutta, 105/324 taṇhuppādasutta,
@khu.mahā. 29/891/558 sārīputtasuttaniddesa (syā)   2 Sī. saṅkārakūṭādīsu
@paṃsukūluppattiṭṭhānesu        3 Ma. viciniyaṃ āpajji    4 Sī. tena ca attano
@atthasiddhiyā matthakapattabhāvaṃ   5 Sī. ukkhittacitto     6 Ma. sāmaggiyaṃ
      Tassa evaṃ appicchatādiguṇasamannāgatassa ime satipaṭṭhānādayo sattatiṃsappabhedā
tividhavipassanāsaṅgahā kosallasambhūtaṭṭhena kusalā maggapariyāpannā bodhipakkhikā dhammā
honti. So tehi samannāgato sabbaso āsavānaṃ khepanena aggamaggakkhaṇato paṭṭhāya
anāsavo ca hoti. Iti evaṃ vuttaṃ mahesinā sammāsambuddhena pācīnavaṃsadāye
mahāpurisavitakke matthakaṃ pāpanavasenāti adhippāyo.
      Mama saṅkappamaññāyāti "apicchassāyaṃ bhikkhave dhammo, nāyaṃ dhammo
mahicchassā"tiādinā 1- mahāpurisavitakkavasena āraddhaṃ, te ca matthakaṃ pāpetuṃ
asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya, manasā
nimmitasadisena pariṇāmitenāti attho. Iddhiyāti "ayaṃ kāyo idaṃ cittaṃ viya
hotū"ti evaṃ pavattaadhiṭṭhāniddhiyā.
      Yadā me ahu saṅkappoti yasmiṃ kāle mayhaṃ "kīdiso nu kho aṭṭhamo
mahāpurisavitakko"ti parivitakko ahosi. Tato mama saṅkappamaññāya iddhiyā upasaṅkamīti
yojanā. Uttariṃ desayīti "nippapañcārāmassāyaṃ bhikkhave dhammo nippapañcaratino,
nāyaṃ dhammo papañcārāmassa papañcaratino"ti 1- imamaṭṭhamaṃ mahāpurisavitakkaṃ pūrento
upari desayi. Taṃ pana desitaṃ dhammaṃ desento āha "nippapañcarato buddho,
nippapañcamadesayī"ti. Papañcā nāma rāgādayo kilesā, tesaṃ vūpasamatāya tadabhāvato
ca lokuttaradhammā nippapañcā nāma, tasmiṃ nippapañce rato abhirato sammāsambuddho
yathā taṃ pāpuṇāmi, tathā tādisaṃ dhammaṃ adesayi, sāmukkaṃsikaṃ catusaccadhammadesanaṃ
pakāsayīti attho.
      Tassāhaṃ dhammamaññāyāti tassā satthu desanāya dhammaṃ jānitvā yathānusiṭṭhaṃ
paṭipajjanto vihāsiṃ sikkhattayasaṅgahe sāsane rato abhirato hutvāti attho.
@Footnote: 1 aṅ.aṭṭhaka. 23/120(30)/236 anuruddhamahāvitakkasutta
      Satthārā attano samāgamaṃ tena sādhitamatthaṃ dassetvā idāni attano
pabbajitakālato paṭṭhāya āraddhaviriyataṃ, kāye anapekkhatāya seyyasukhapassasukhānaṃ 1-
pariccāgaṃ appamiddhakālato paṭṭhāya āraddhaviriyatañca dassento
"pañcapaññāsavassānī"ti gāthamāha. Tattha yato nesajjiko ahanti yato paṭṭhāya
"yogānukūlatā kammaṭṭhānapariyuṭṭhitasappurisacariyā sallekhavuttī"ti evamādiguṇe
disvā nesajjiko ahosiṃ tāni pañcapaññāsa vassāni. Yato middhaṃ samūhatanti yato
paṭṭhāya mayā niddā pariccattā tāni pañcavīsativassāni. "therassa pañcapaññāsāya
vassesu nesajjikassa sato ādito pañcavīsativassāni niddā nāhosi, tato paraṃ
sarīrakilamathena pacchimayāme niddā ahosī"ti vadanti.
      "nāhu assāsapassāsā"tiādikā tisso gāthā satthu parinibbānakāle bhikkhūhi
"kiṃ bhagavā parinibbuto"ti puṭṭho parinibbānabhāvaṃ pavedento āha. Tattha nāhu
assāsapassāsā, ṭhitacittassa tādinoti anulomapaṭilomato anekākāravokārā 2- sabbā
samāpattiyo samāpajjitvā vuṭṭhāya sabbapacchā catutthajjhāne ṭhitacittassa tādino
buddhassa bhagavato assāsapassāsā nāhu nāhesunti attho. Etena yasmā catutthajjhānaṃ
samāpannassa kāyasaṅkhārā nirujjhanti, kāyasaṅkhārāti ca assāsapassāsā
vuccanti, tasmā catutthajjhānakkhaṇato paṭṭhāya assāsapassāsā nāhesunti dasseti.
Taṇhāsaṅkhātāya ejāya abhāvato anejo, samādhismiṃ ṭhitattā vā anejo.
Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. 3- Cakkhumāti pañcahi
cakkhūhi cakkhumā. Parinibbutoti parinibbāyi. Ayaṃ hettha attho:- nibbānārammaṇa-
catutthajjhānaphalasamāpattiṃ samāpajjitvā tadanantarameva anupādisesāya nibbānadhātuyā
parinibbutoti.
    Asallīnenāti alīnena asaṅkuṭitena 4- suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti
@Footnote: 1 Sī. phassasukhānaṃ  2 Sī. anekākāravokiṇṇā  3 Ma. nibbānaṃ ārammaṇaṃ katvā
@4 Sī. asaṃkucitena
Sato sampajāno hutvā māraṇantikaṃ vedanaṃ adhivāsesi, na vedanānuvattī hutvā
ito cito ca samparivatti. Pajjotasseva nibbānaṃ, vimokkho cetaso ahūti yathā
telañca paṭicca vaṭṭiñca paṭicca pajjalanto pajjoto padīpo tesaṃ parikkhaye
nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati,
adassanameva gacchati, evaṃ kilesābhisaṅkhāre nissāya pavattamāno khandhasantāno
tesaṃ parikkhaye nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu
antaradhāyati, adassanameva gacchatīti dasseti. Tena vuttaṃ "nibbanti dhīrā
yathāyampadīpo"ti 1- "acci yathā vātavegena khittan"ti 2- ca ādi.
      Eteti parinibbānakkhaṇe satthu santāne pavattamānānaṃ dhammānaṃ attano
paccakkhatāya vuttaṃ. Pacchimakā tato paraṃ cittuppādābhāvato. Dānīti etarahi.
Phassapañcamāti phassapañcamakānaṃ dhammānaṃ pākaṭabhāvato vuttaṃ. Tathā hi cittuppāda-
kathāyampi phassapañcamakāva ādito vuttā. Aññe dhammāti saha nissayena aññe
cittacetasikā dhammā, na parinibbānacittacetasikā. Nanu tepi na bhavissantevāti?
saccaṃ na bhavissanti, āsaṅkābhāvato pana te sandhāya "na bhavissantī"ti na
vattabbameva. "itare pana sekkhaputhujjanānaṃ viya bhavissanti nu kho"ti siyā āsaṅkāti
tadāsaṅkānivattanatthaṃ "nāññe dhammā bhavissantī"ti vuttaṃ.
      Natthi dāni punāvāso, devakāyasmi jālinīti ettha jālinīti devataṃ ālapati,
devate devakāyasmiṃ devasamūhe upapajjanavasena puna āvāso āvasanaṃ idāni mayhaṃ
natthīti attho. Tattha kāraṇamāha "vikkhīṇo"tiādinā. Sā kira devatā purimattabhāve
therassa pādaparicārikā, tasmā idāni theraṃ jiṇṇaṃ vuḍḍhaṃ disvā purimasinehena
āgantvā "tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure"ti devūpapattiṃ yāci.
Atha "dāni natthī"tiādinā thero tassā paṭivacanaṃ adāsi. Taṃ sutvā devatā
vihatāsā tatthevantaradhāyi.
@Footnote: 1 khu.khuddaka. 25/15/8 ratanasutta     2 khu.sutta. 25/1081/539 upasīvamāṇavakapañhā
      Atha thero vehāsaṃ abbhuggantvā attano ānubhāvaṃ sabrahmacārīnaṃ pakāsento
"yassa muhuttenā"ti gāthamāha. Tassattho:- yassa khīṇāsavabhikkhuno muhuttamattena
eva sahassadhā sahassappakāro tisahassimahāsahassipabhedo loko sabrahmakappo
sahabrahmaloko saṃvidito sammadeva vidito ñāto paccakkhaṃ kato, evaṃ iddhiguṇe
iddhisampadāya cutūpapāte ca vasībhāvappatto so bhikkhu upagatakāle devatā passati,
na tassa devatānaṃ dassane parihānīti. Therena kira jāliniyā devatāya paṭivacanadāna-
vasena "natthi dānī"ti gāthāya vuttāya bhikkhū jāliniṃ apassantā "kiṃ nu kho
thero dhammālapanavasena kiñci ālapatī"ti cintesuṃ. Tesaṃ cittācāraṃ ñatvā thero
"yassa muhuttenā"ti imaṃ gāthamāha.
      Annabhāro pureti evannāmo purimattabhāve. Ghāsahārakoti ghāsamattassa
atthāya bhatiṃ katvā jīvanako. Samaṇanti samitapāpaṃ. Paṭipādesinti paṭimukho hutvā
pādāsiṃ, pasādena abhimukho hutvā āhāradānaṃ adāsinti adhippāyo. Upariṭṭhanti
evaṃnāmakaṃ paccekabuddhaṃ. Yasassinanti kittimantaṃ patthaṭayasaṃ. Imāya gāthāya yāva
carimattabhāvā uḷārasampattihetubhūtaṃ attano pubbakammaṃ dasseti. Tenāha "somhi
sakyakule jāto"tiādi.
    Ito sattāti ito manussalokato cavitvā devaloke dibbena ādhipaccena
satta. Tato sattāti tato devalokato cavitvā manussaloke cakkavattibhāvena satta.
Saṃsārāni catuddasāti catuddasa bhavantarasaṃsaraṇāni. Nivāsamabhijānissanti pubbenivāsaṃ
aññāsiṃ. Devaloke ṭhito tadāti tañca kho na imasmiṃyeva attabhāve, apica
kho 1- yadā ito anantarātīte attabhāve devaloke ṭhito, tadā aññāsinti attho.
      Idāni attanā dibbacakkhuñāṇacutūpapātañāṇānaṃ adhigatākāraṃ dassento
"pañcaṅgike"tiādinā dve gāthā abhāsi. Tattha pañcaṅgike samādhimhīti
@Footnote: 1 Sī. atha kho
Abhiññāpādakacatutthajjhānasamādhimhi, so hi pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā,
ālokapharaṇatā, paccavekkhaṇanimittanti imehi pañcahi aṅgehi samannāgatattā
pañcaṅgiko samādhīti vuccati. Santeti paṭipakkhavūpasamena aṅgasantatāya ca sante.
Ekodibhāviteti ekodibhāvagate, suciṇṇe vasībhāvappatteti attho.
Paṭippassaddhiladdhamhīti kilesānaṃ paṭippassaddhiyā laddhe. Dibbacakkhu visujjhi
meti evaṃvidhe samādhimhi sampādite mayhaṃ dibbacakkhuñāṇaṃ visujjhi, ekādasahi
upakkilesehi vimuttiyā visuddhaṃ ahosi.
      Cutūpapātaṃ jānāmīti sattānaṃ cutiñca upapattiñca jānāmi, jānanto ca
"ime sattā amumhā lokamhā āgantvā idhūpapannā, imamhā ca lokā gantvā
amumhi loke upapajjissantī"ti sattānaṃ āgatiṃ gatiñca jānāmi, jānanto eva
ca nesaṃ itthabhāvaṃ manussabhāvaṃ tato aññathābhāvaṃ aññathātiracchānabhāvañca upapattito
puretarameva jānāmi. Tayidaṃ sabbampi pañcaṅgike samādhimhi sampādite evāti
dassento āha "jhāne pañcaṅgike ṭhito"ti. Tattha pañcaṅgike jhāne ṭhito
patiṭṭhito hutvā evaṃ jānāmīti attho.
      Evaṃ vijjāttayaṃ dassetvā tappasaṅgena pubbe dassitampi tatiyavijjaṃ saha
kiccanipphattiyā dassento "pariciṇṇo mayā satthā"tiādinā gāthādvayamāha. Tattha
vajjīnaṃ veḷuvagāmeti vajjiraṭṭhassa veḷuvagāme, vajjiraṭṭhe yattha pacchimavassaṃ
upagacchi veḷuvagāme. Heṭṭhato veḷugumbasminti tattha aññatarassa veḷugumbassa
heṭṭhā. Nibbāyissanti nibbāyissāmi, anupādisesāya nibbānadhātuyā
parinibbāyissāmīti attho.
                    Anuruddhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 33 page 370-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8541              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8541              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=393              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7945              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7945              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]