ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   393. 9. Anuruddhattheragāthāvaṇṇanā
      pahāya mātāpitarotiādikā āyasmato anuruddhattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. seṭṭhaṃ pasaṭṭhaṃ uttamaṃ          2 Sī. dukkharahito hutvā     3 cha.Ma. ṭhāmi

--------------------------------------------------------------------------------------------- page371.

Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle vibhavasampanno kuṭumbiko hutvā nibbatti, so ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā sattame divase bhagavato bhikkhusaṃghassa ca uttamāni vatthāni datvā paṇidhānamakāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā "anāgate gotamassa nāma sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī"ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute niṭṭhite sattayojanike suvaṇṇacetiye anekasahassehi dīparukkhehi dīpakapallikāhi ca "dibbacakkhuñāṇassa upanissayapaccayo hotū"ti uḷāraṃ dīpapūjaṃ akāsi. Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahū kaṃsapātiyo kāretvā sappimaṇḍassa pūretvā majjhe ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpetvā attanā ekaṃ mahatiṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi. Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā tato cuto devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, annabhārotissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. So ekadivasaṃ upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya pavisantaṃ disvā pasannacitto pattaṃ gahetvā attano atthāya ṭhapitaṃ ekaṃ bhāgabhattaṃ patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi.

--------------------------------------------------------------------------------------------- page372.

Bhariyāpissa attano bhāgabhattaṃ tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi, taṃ disvā rattiṃ sumanaseṭṭhissa chatte adhivatthā devatā "aho dānaṃ paramadānaṃ, upariṭṭhe suppatiṭṭhitan"ti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhī "evaṃ devatāya anumoditaṃ idameva uttamadānan"ti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi, tena pasannacitto sumanaseṭṭhī tassa sahassaṃ datvā "ito paṭṭhāya tuyhaṃ sahatthena kammakaraṇakiccaṃ natthi, paṭirūpaṃ gehaṃ katvā niccaṃ vasāhī"ti āha. Yasmā nirodhato vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃdivasameva uḷārataravipāko hoti, tasmā taṃdivasaṃ sumanaseṭṭhī rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhī "mahārāja ayaṃ oloketabbayuttoyevā"ti vatvā tadā tena katapuññaṃ attanāpissa sahassaṃ dinnabhāvaṃ kathesi. Taṃ sutvā rājā tussitvā sahassaṃ datvā asukasmiṃ nāma ṭhāne gehaṃ katvā vasā"ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantiyo nidhikumbhiyo uṭṭhahiṃsu, tā disvā so rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthīti. Na kassaci devāti. "tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhī nāma hotū"ti taṃdivasameva tassa seṭṭhichattaṃ ussāpesi. So tato paṭṭhāya yāvajīvaṃ kusalakammaṃ katvā tato cuto devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare sukkodanasakkassa gehe paṭisandhiṃ gaṇhi, anuruddhotissa nāmaṃ ahosi. So mahānāmassa sakkassa kaniṭṭhabhātā, satthu cūḷapitu putto paramasukhumālo mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkata- nāṭakitthīhi parivuto devo viya sampattiṃ anubhavanto suddhodanamahārājena ussāhitehi sakyarājūhi satthu parivāratthaṃ pesitehi bhaddiyakumārādīhi anupiyambavane viharantaṃ

--------------------------------------------------------------------------------------------- page373.

Satthāraṃ upasaṅkamitvā satthu santike pabbajitvā antovasseyeva dibbacakkhuṃ nibbattetvā puna dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto sattamahāpurisavitakke vitakketvā aṭṭhamaṃ jānituṃ nāsakkhi. Tassa taṃ pavattiṃ ñatvā satthā aṭṭhamaṃ mahāpurisavitakkaṃ kathetvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ deseti. So desanānusārena vipassanaṃ vaḍḍhetvā abhiññāpaṭisambhidāparivāraṃ arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 1-:- "sumedhaṃ bhagavantāhaṃ lokajeṭṭhaṃ narāsabhaṃ vūpakaṭṭhaṃ viharantaṃ addasaṃ lokanāyakaṃ. Upagantvāna sambuddhaṃ sumedhaṃ lokanāyakaṃ añjaliṃ paggahetvāna buddhaseṭṭhamayācahaṃ. Anukampa mahāvīra lokajeṭṭha narāsabha padīpaṃ te padassāmi rukkhamūlamhi jhāyato. Adhivāsesi so dhīro sayambhū vadataṃ varo dumesu vinivijjhitvā yantaṃ yojetvahantadā 2-. Sahassavaṭṭiṃ pādāsiṃ buddhassa lokabandhuno sattāhaṃ pajjalitvāna dīpā vūpasamiṃsu me. Tena cittappasādena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ vimānamupapajjahaṃ. Upapannassa devattaṃ byamhaṃ āsi sunimmitaṃ samantato pajjalati dīpadānassidaṃ phalaṃ. Samantā yojanasataṃ virocesimahaṃ tadā sabbe deve abhibhomi dīpadānassidaṃ phalaṃ. @Footnote: 1 khu.apa. 32/421/51 anuruddhattherāpadāna 2 cha.Ma. yantaṃ yojiyahaṃ tadā

--------------------------------------------------------------------------------------------- page374.

Tiṃsakappāni devindo devarajjamakārayiṃ na maṃ kecītimaññanti dīpadānassidaṃ phalaṃ. Aṭṭhavīsatikkhattuñca cakkavattī ahosahaṃ divā rattiṃ ca passāmi samantā yojanaṃ tadā. Sahassalokaṃ ñāṇena passāmi satthu sāsane dibbacakkhumanuppatto dīpadānassidaṃ phalaṃ. Sumedho nāma sambuddho tiṃsakappasahassito tassa dīpo mayā dinno vippasannena cetasā. Paṭisambhidā catasso .pe. Kataṃ buddhassa sāsanan"ti. Atha naṃ satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno dibba- cakkhukānaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dibba- cakkhukānaṃ yadidaṃ anuruddho"ti 1-. So vimuttisukhaṃ paṭisaṃvedī viharanto ekadivasaṃ attano paṭipattiṃ paccavekkhitvā pītisomanassajāto udānavasena "pahāya mātāpitaro"tiādikā gāthā abhāsi. Keci pana "therassa pabbajjaṃ arahattappattiñca pakāsentehi saṅgītikārehi ādito catasso gāthā bhāsitā, tato parā therassa ariyavaṃsapaṭipattiyā ārādhitacittena bhagavatā bhāsitā. Itarā sabbāpi tena tena kāraṇena thereneva bhāsitā"ti vadanti. Iti sabbathāpi imā gāthā therena bhāsitāpi, theraṃ uddissa bhāsitāpi therassa cetā gāthāti veditabbā. Seyyathīdaṃ:- [892] "pahāya mātāpitaro bhaginī ñātibhātaro pañca kāmaguṇe hitvā anuruddhova jhāyati. @Footnote: 1 aṅ.catukka. 20/192/23 etadaggavagga;paṭhamavagga

--------------------------------------------------------------------------------------------- page375.

[893] Sameto naccagītehi sammatāḷappabodhano na tena suddhimajjhagaṃ mārassa visaye rato. [894] Etañca samatikkamma rato buddhassa sāsane sabboghaṃ samatikkamma anuruddhova jhāyati. [895] Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā ete ca samatikkamma anuruddhova jhāyati. [896] Piṇḍapātamatikkanto eko adutiyo muni esati paṃsukūlāni anuruddho anāsavo. [897] Vicinī aggahī dhovi rajayī dhārayī muni paṃsukūlāni matimā anuruddho anāsavo. [898] Mahiccho ca asantuṭṭho saṃsaṭṭho yo ca uddhato tassa dhammā ime honti pāpakā saṅkilesikā. [899] Sato ca hoti appiccho santuṭṭho avighātavā pavivekarato vitto niccamāraddhavīriyo. [900] Tassa dhammā ime honti kusalā bodhipakkhikā anāsavo ca so hoti iti vuttaṃ mahesinā. [901] Mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami. [902] Yadā me ahu saṅkappo tato uttariṃ 1- desayi nippapañcarato buddho nippapañcamadesayi. [903] Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. [904] Pañcapaññāsavassāni yato nesajjiko ahaṃ pañcavīsativassāni yato middhaṃ samūhataṃ. @Footnote: 1 cha.Ma. uttari

--------------------------------------------------------------------------------------------- page376.

[905] Nāhu assāsapassāsā ṭhitacittassa tādino anejo santimārabbha cakkhumā parinibbuto. [906] Asallīnena cittena vedanaṃ ajjhavāsayi pajjotasseva nibbānaṃ vimokkho cetaso ahu. [907] Ete pacchimakā dāni munino phassapañcamā nāññe dhammā bhavissanti sambuddhe parinibbute. [908] Natthi dāni punāvāso devakāyasmi jālini vikkhīṇo jātisaṃsāro natthi dāni punabbhavo. [909] Yassa muhuttena sahassadhā loko saṃvidito sabrahmakappo vasī iddhiguṇe cutūpapāte kāle passati devatā sa bhikkhu. [910] Annabhāro pure āsiṃ daliddo ghāsahārako samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ. [911] Somhi sakyakule jāto anuruddhoti maṃ vidū upeto naccagītehi sammatāḷappabodhano. [912] Athaddasāsiṃ sambuddhaṃ satthāraṃ akutobhayaṃ tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ. [913] Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure tāvatiṃsesu devesu aṭṭhāsiṃ sakkajātiyā. [914] Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ cāturanto vijitāvī jambusaṇḍassa issaro adaṇḍena asatthena dhammena anusāsayiṃ. [915] Ito satta tato satta saṃsārāni catuddasa nivāsamabhijānissaṃ devaloke ṭhito tadā.

--------------------------------------------------------------------------------------------- page377.

[916] Pañcaṅgike samādhimhi sante ekodibhāvite paṭippassaddhiladdhamhi dibbacakkhu visujjhi me. [917] Cutūpapātaṃ jānāmi sattānaṃ āgatiṃ gatiṃ itthabhāvaññathābhāvaṃ jhāne pañcaṅgike ṭhito. [918] Pariciṇṇo mayā satthā .pe. Bhavanetti samūhatā. [919] Vajjīnaṃ veḷuvagāme ahaṃ jīvitasaṅkhayā heṭṭhato veḷugumbasmiṃ nibbāyissaṃ anāsavo"ti. Tattha pahāyāti pajahitvā. Mātāpitaroti mātarañca pitarañca. Ayaṃ hettha adhippāyo:- yathā aññe keci ñātipārijuññena vā bhogapārijuññena vā abhibhūtā pabbajanti, pabbajitā ca kiccantarapasutā viharanti, na evaṃ mayaṃ, mayaṃ pana mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya kāmesu nirapekkhā pabbajitāti. Jhāyatīti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānañcāti duvidhampi jhānaṃ anuyutto viharati. Sameto naccagītehīti naccehi ca gītehi ca samaṅgībhūto, naccāni passanto gītāni suṇantoti attho. "sammato"ti ca paṭhanti, naccagītehi pūjitoti attho. Sammatāḷappabodhanoti sammatāḷasaddehi paccūsakāle pabodhetabbo. Na tena suddhimajjhaganti tena kāmabhogena saṃsārasuddhiṃ nādhigacchiṃ. Mārassa visaye ratoti kilesa- mārassa visayabhūte kāmaguṇe rato, "kilesamārassa visayabhūtena kāmaguṇabhogena saṃsārasuddhi hotī"ti evaṃdiṭṭhiko ahutvāti attho. Tenāha "etañca samatikkammā"tiādi. Tattha etanti etaṃ pañcavidhampi kāmaguṇaṃ. Samatikkammāti samatikkamitvā, anapekkho 1- chaḍḍetvāti attho. Sabboghanti kāmoghādikaṃ sabbampi oghaṃ. Pañca kāmaguṇe sarūpato dassetuṃ "rūpā saddā"tiādi vuttaṃ. Tattha manoramāti lobhanīyaṭṭhena manaṃ ramayantīti manoramā, manāpiyāti vuttaṃ hoti. Yathāha "katame pañca, manāpiyā rūpā, manāpiyā saddā"tiādi. 2- @Footnote: 1 Ma. anapekkhena 2 Ma.upari. 24/328/299 araṇavibhaṅgasutte atthato samānaṃ

--------------------------------------------------------------------------------------------- page378.

Piṇḍapātamatikkantoti piṇḍapātaggahaṇaṃ atikkanto, piṇḍapātaggahaṇato nivattentoti attho. Ekoti ekākī apacchāsamaṇo. Adutiyoti nittaṇho. Taṇhā hi purisassa dutiyo nāma. Yathāha "taṇhādutiyo puriso"ti. 1- Esatīti pariyesati. Vicinīti esantova tattha tattha saṅkārakūṭādike paṃsukūluppattiṭṭhāne 2- vicini. 3- Aggahīti vicinitvā asucimakkhitampi ajigucchanto gaṇhi. Dhovīti vikkhālesi. Rajayīti dhovitvā gahitaṃ sibbitvā kappiyarajanena rajayi. Dhārayīti rajitvā kappabinduṃ datvā dhāresi, nivāsesi ceva pārupi ca. Idāni pācīnavaṃsadāye satthārā dinnaovādaṃ tassa ca attanā matthakappatta- bhāvaṃ 4- dīpento "mahiccho ca asantuṭṭho"tiādikā gāthā abhāsi. Tattha mahicchoti mahatiyā paccayicchāya samannāgato, uḷāruḷāre bahū ca paccaye icchantoti attho. Asantuṭṭhoti nissantuṭṭho, yathālābhasantosādinā santosena virahito. Saṃsaṭṭhoti gihīhi ceva pabbajitehi ca ananulomikena saṃsaggena saṃsaṭṭho. Uddhatoti ukkhitto. 5- Tassāti "mahiccho"tiādinā vuttapuggalassa. Dhammāti mahicchatā asantoso, saṃsaṭṭhatā vikkhepoti īdisā. Lāmakaṭṭhena pāpakā. Saṅkilesikāti tassa cittassa malīnabhāvakaraṇato saṅkilesikā dhammā honti. Sato ca hoti appicchoti yadā panāyaṃ puggalo kalyāṇamitte sevanto bhajanto payirupāsanto saddhammaṃ suṇanto yoniso manasi karonto satimā ca mahicchataṃ pahāya appiccho ca hoti. Asantosaṃ pahāya santuṭṭho, cittassa vighātakaraṃ vikkhepaṃ pahāya avighātavā avikkhitto samāhito, gaṇasaṅgaṇikaṃ 6- pahāya pavivekarato, vivekābhiratiyā nibbidāya dhammapītiyā vitto sumano tuṭṭhacitto, sabbaso kosajjapahānena āraddhavīriyo. @Footnote: 1 khu. iti. 25/15/241 taṇhāsaṃyojanasutta, 105/324 taṇhuppādasutta, @khu.mahā. 29/891/558 sārīputtasuttaniddesa (syā) 2 Sī. saṅkārakūṭādīsu @paṃsukūluppattiṭṭhānesu 3 Ma. viciniyaṃ āpajji 4 Sī. tena ca attano @atthasiddhiyā matthakapattabhāvaṃ 5 Sī. ukkhittacitto 6 Ma. sāmaggiyaṃ

--------------------------------------------------------------------------------------------- page379.

Tassa evaṃ appicchatādiguṇasamannāgatassa ime satipaṭṭhānādayo sattatiṃsappabhedā tividhavipassanāsaṅgahā kosallasambhūtaṭṭhena kusalā maggapariyāpannā bodhipakkhikā dhammā honti. So tehi samannāgato sabbaso āsavānaṃ khepanena aggamaggakkhaṇato paṭṭhāya anāsavo ca hoti. Iti evaṃ vuttaṃ mahesinā sammāsambuddhena pācīnavaṃsadāye mahāpurisavitakke matthakaṃ pāpanavasenāti adhippāyo. Mama saṅkappamaññāyāti "apicchassāyaṃ bhikkhave dhammo, nāyaṃ dhammo mahicchassā"tiādinā 1- mahāpurisavitakkavasena āraddhaṃ, te ca matthakaṃ pāpetuṃ asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya, manasā nimmitasadisena pariṇāmitenāti attho. Iddhiyāti "ayaṃ kāyo idaṃ cittaṃ viya hotū"ti evaṃ pavattaadhiṭṭhāniddhiyā. Yadā me ahu saṅkappoti yasmiṃ kāle mayhaṃ "kīdiso nu kho aṭṭhamo mahāpurisavitakko"ti parivitakko ahosi. Tato mama saṅkappamaññāya iddhiyā upasaṅkamīti yojanā. Uttariṃ desayīti "nippapañcārāmassāyaṃ bhikkhave dhammo nippapañcaratino, nāyaṃ dhammo papañcārāmassa papañcaratino"ti 1- imamaṭṭhamaṃ mahāpurisavitakkaṃ pūrento upari desayi. Taṃ pana desitaṃ dhammaṃ desento āha "nippapañcarato buddho, nippapañcamadesayī"ti. Papañcā nāma rāgādayo kilesā, tesaṃ vūpasamatāya tadabhāvato ca lokuttaradhammā nippapañcā nāma, tasmiṃ nippapañce rato abhirato sammāsambuddho yathā taṃ pāpuṇāmi, tathā tādisaṃ dhammaṃ adesayi, sāmukkaṃsikaṃ catusaccadhammadesanaṃ pakāsayīti attho. Tassāhaṃ dhammamaññāyāti tassā satthu desanāya dhammaṃ jānitvā yathānusiṭṭhaṃ paṭipajjanto vihāsiṃ sikkhattayasaṅgahe sāsane rato abhirato hutvāti attho. @Footnote: 1 aṅ.aṭṭhaka. 23/120(30)/236 anuruddhamahāvitakkasutta

--------------------------------------------------------------------------------------------- page380.

Satthārā attano samāgamaṃ tena sādhitamatthaṃ dassetvā idāni attano pabbajitakālato paṭṭhāya āraddhaviriyataṃ, kāye anapekkhatāya seyyasukhapassasukhānaṃ 1- pariccāgaṃ appamiddhakālato paṭṭhāya āraddhaviriyatañca dassento "pañcapaññāsavassānī"ti gāthamāha. Tattha yato nesajjiko ahanti yato paṭṭhāya "yogānukūlatā kammaṭṭhānapariyuṭṭhitasappurisacariyā sallekhavuttī"ti evamādiguṇe disvā nesajjiko ahosiṃ tāni pañcapaññāsa vassāni. Yato middhaṃ samūhatanti yato paṭṭhāya mayā niddā pariccattā tāni pañcavīsativassāni. "therassa pañcapaññāsāya vassesu nesajjikassa sato ādito pañcavīsativassāni niddā nāhosi, tato paraṃ sarīrakilamathena pacchimayāme niddā ahosī"ti vadanti. "nāhu assāsapassāsā"tiādikā tisso gāthā satthu parinibbānakāle bhikkhūhi "kiṃ bhagavā parinibbuto"ti puṭṭho parinibbānabhāvaṃ pavedento āha. Tattha nāhu assāsapassāsā, ṭhitacittassa tādinoti anulomapaṭilomato anekākāravokārā 2- sabbā samāpattiyo samāpajjitvā vuṭṭhāya sabbapacchā catutthajjhāne ṭhitacittassa tādino buddhassa bhagavato assāsapassāsā nāhu nāhesunti attho. Etena yasmā catutthajjhānaṃ samāpannassa kāyasaṅkhārā nirujjhanti, kāyasaṅkhārāti ca assāsapassāsā vuccanti, tasmā catutthajjhānakkhaṇato paṭṭhāya assāsapassāsā nāhesunti dasseti. Taṇhāsaṅkhātāya ejāya abhāvato anejo, samādhismiṃ ṭhitattā vā anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. 3- Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti parinibbāyi. Ayaṃ hettha attho:- nibbānārammaṇa- catutthajjhānaphalasamāpattiṃ samāpajjitvā tadanantarameva anupādisesāya nibbānadhātuyā parinibbutoti. Asallīnenāti alīnena asaṅkuṭitena 4- suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti @Footnote: 1 Sī. phassasukhānaṃ 2 Sī. anekākāravokiṇṇā 3 Ma. nibbānaṃ ārammaṇaṃ katvā @4 Sī. asaṃkucitena

--------------------------------------------------------------------------------------------- page381.

Sato sampajāno hutvā māraṇantikaṃ vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Pajjotasseva nibbānaṃ, vimokkho cetaso ahūti yathā telañca paṭicca vaṭṭiñca paṭicca pajjalanto pajjoto padīpo tesaṃ parikkhaye nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchati, evaṃ kilesābhisaṅkhāre nissāya pavattamāno khandhasantāno tesaṃ parikkhaye nibbāyati, nibbuto ca katthaci gantvā na tiṭṭhati, aññadatthu antaradhāyati, adassanameva gacchatīti dasseti. Tena vuttaṃ "nibbanti dhīrā yathāyampadīpo"ti 1- "acci yathā vātavegena khittan"ti 2- ca ādi. Eteti parinibbānakkhaṇe satthu santāne pavattamānānaṃ dhammānaṃ attano paccakkhatāya vuttaṃ. Pacchimakā tato paraṃ cittuppādābhāvato. Dānīti etarahi. Phassapañcamāti phassapañcamakānaṃ dhammānaṃ pākaṭabhāvato vuttaṃ. Tathā hi cittuppāda- kathāyampi phassapañcamakāva ādito vuttā. Aññe dhammāti saha nissayena aññe cittacetasikā dhammā, na parinibbānacittacetasikā. Nanu tepi na bhavissantevāti? saccaṃ na bhavissanti, āsaṅkābhāvato pana te sandhāya "na bhavissantī"ti na vattabbameva. "itare pana sekkhaputhujjanānaṃ viya bhavissanti nu kho"ti siyā āsaṅkāti tadāsaṅkānivattanatthaṃ "nāññe dhammā bhavissantī"ti vuttaṃ. Natthi dāni punāvāso, devakāyasmi jālinīti ettha jālinīti devataṃ ālapati, devate devakāyasmiṃ devasamūhe upapajjanavasena puna āvāso āvasanaṃ idāni mayhaṃ natthīti attho. Tattha kāraṇamāha "vikkhīṇo"tiādinā. Sā kira devatā purimattabhāve therassa pādaparicārikā, tasmā idāni theraṃ jiṇṇaṃ vuḍḍhaṃ disvā purimasinehena āgantvā "tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure"ti devūpapattiṃ yāci. Atha "dāni natthī"tiādinā thero tassā paṭivacanaṃ adāsi. Taṃ sutvā devatā vihatāsā tatthevantaradhāyi. @Footnote: 1 khu.khuddaka. 25/15/8 ratanasutta 2 khu.sutta. 25/1081/539 upasīvamāṇavakapañhā

--------------------------------------------------------------------------------------------- page382.

Atha thero vehāsaṃ abbhuggantvā attano ānubhāvaṃ sabrahmacārīnaṃ pakāsento "yassa muhuttenā"ti gāthamāha. Tassattho:- yassa khīṇāsavabhikkhuno muhuttamattena eva sahassadhā sahassappakāro tisahassimahāsahassipabhedo loko sabrahmakappo sahabrahmaloko saṃvidito sammadeva vidito ñāto paccakkhaṃ kato, evaṃ iddhiguṇe iddhisampadāya cutūpapāte ca vasībhāvappatto so bhikkhu upagatakāle devatā passati, na tassa devatānaṃ dassane parihānīti. Therena kira jāliniyā devatāya paṭivacanadāna- vasena "natthi dānī"ti gāthāya vuttāya bhikkhū jāliniṃ apassantā "kiṃ nu kho thero dhammālapanavasena kiñci ālapatī"ti cintesuṃ. Tesaṃ cittācāraṃ ñatvā thero "yassa muhuttenā"ti imaṃ gāthamāha. Annabhāro pureti evannāmo purimattabhāve. Ghāsahārakoti ghāsamattassa atthāya bhatiṃ katvā jīvanako. Samaṇanti samitapāpaṃ. Paṭipādesinti paṭimukho hutvā pādāsiṃ, pasādena abhimukho hutvā āhāradānaṃ adāsinti adhippāyo. Upariṭṭhanti evaṃnāmakaṃ paccekabuddhaṃ. Yasassinanti kittimantaṃ patthaṭayasaṃ. Imāya gāthāya yāva carimattabhāvā uḷārasampattihetubhūtaṃ attano pubbakammaṃ dasseti. Tenāha "somhi sakyakule jāto"tiādi. Ito sattāti ito manussalokato cavitvā devaloke dibbena ādhipaccena satta. Tato sattāti tato devalokato cavitvā manussaloke cakkavattibhāvena satta. Saṃsārāni catuddasāti catuddasa bhavantarasaṃsaraṇāni. Nivāsamabhijānissanti pubbenivāsaṃ aññāsiṃ. Devaloke ṭhito tadāti tañca kho na imasmiṃyeva attabhāve, apica kho 1- yadā ito anantarātīte attabhāve devaloke ṭhito, tadā aññāsinti attho. Idāni attanā dibbacakkhuñāṇacutūpapātañāṇānaṃ adhigatākāraṃ dassento "pañcaṅgike"tiādinā dve gāthā abhāsi. Tattha pañcaṅgike samādhimhīti @Footnote: 1 Sī. atha kho

--------------------------------------------------------------------------------------------- page383.

Abhiññāpādakacatutthajjhānasamādhimhi, so hi pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhaṇanimittanti imehi pañcahi aṅgehi samannāgatattā pañcaṅgiko samādhīti vuccati. Santeti paṭipakkhavūpasamena aṅgasantatāya ca sante. Ekodibhāviteti ekodibhāvagate, suciṇṇe vasībhāvappatteti attho. Paṭippassaddhiladdhamhīti kilesānaṃ paṭippassaddhiyā laddhe. Dibbacakkhu visujjhi meti evaṃvidhe samādhimhi sampādite mayhaṃ dibbacakkhuñāṇaṃ visujjhi, ekādasahi upakkilesehi vimuttiyā visuddhaṃ ahosi. Cutūpapātaṃ jānāmīti sattānaṃ cutiñca upapattiñca jānāmi, jānanto ca "ime sattā amumhā lokamhā āgantvā idhūpapannā, imamhā ca lokā gantvā amumhi loke upapajjissantī"ti sattānaṃ āgatiṃ gatiñca jānāmi, jānanto eva ca nesaṃ itthabhāvaṃ manussabhāvaṃ tato aññathābhāvaṃ aññathātiracchānabhāvañca upapattito puretarameva jānāmi. Tayidaṃ sabbampi pañcaṅgike samādhimhi sampādite evāti dassento āha "jhāne pañcaṅgike ṭhito"ti. Tattha pañcaṅgike jhāne ṭhito patiṭṭhito hutvā evaṃ jānāmīti attho. Evaṃ vijjāttayaṃ dassetvā tappasaṅgena pubbe dassitampi tatiyavijjaṃ saha kiccanipphattiyā dassento "pariciṇṇo mayā satthā"tiādinā gāthādvayamāha. Tattha vajjīnaṃ veḷuvagāmeti vajjiraṭṭhassa veḷuvagāme, vajjiraṭṭhe yattha pacchimavassaṃ upagacchi veḷuvagāme. Heṭṭhato veḷugumbasminti tattha aññatarassa veḷugumbassa heṭṭhā. Nibbāyissanti nibbāyissāmi, anupādisesāya nibbānadhātuyā parinibbāyissāmīti attho. Anuruddhattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 33 page 370-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8541&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8541&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=393              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7945              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7945              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]