ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           17. Tiṃsanipāta
                  395.  1. Pussattheragāthāvaṇṇanā 1-
      tiṃsanipāte pāsādike bahū disvātiādikā āyasmato pussattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde ekassa maṇḍalikarañño
putto hutvā nibbatti, pussoti nāmaṃ ahosi. So viññutaṃ patto khattiyakumārehi
sikkhitabbasippesu nipphattiṃ gato upanissayasampannattā kāmesu alaggacitto
aññatarassa mahātherassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ
kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto jhānāni nibbattetvā jhānapādakaṃ
vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi. Athekadivasaṃ paṇḍaragotto 2-
nāma eko tāpaso tassa santike dhammaṃ sutvā nisinno sambahule bhikkhū sīlācāra-
sampanne susaṃvutindriye bhāvitakāye bhāvitacitte disvā pasannacitto "sādhu vatāyaṃ
paṭipatti loke ciraṃ tiṭṭheyyā"ti cintetvā "kathaṃ nu kho bhante anāgatamaddhānaṃ
bhikkhūnaṃ paṭipatti bhavissatī"ti theraṃ pucchi. Tamatthaṃ dassento saṅgītikārā:-
    [949] "pāsādike bahū disvā    bhāvitatte susaṃvute
          isi paṇḍarasagotto       apucchi pussasavhayan"ti
gāthaṃ ādito ṭhapesuṃ.
      Tattha pāsādiketi attano paṭipattiyā pasādārahe. Bahūti sambahule. Bhāvitatteti
samathavipassanābhāvanāhi bhāvitacitte. Susaṃvuteti suṭṭhu saṃvutindriye. Isīti
@Footnote: 1 cha.Ma.,i. phussatthera..... evamuparipi.    2 Sī. paṇḍarassagotto
Tāpaso. Paṇḍarasagottoti paṇḍarassa nāma isino vaṃse jātattā tena samānagotto.
Pussasavhayanti pussasaddena avhātabbaṃ, pussanāmakanti attho.
    [950] "kiṃ chandā kimadhippāyā    kimākappā bhavissare
           anāgatamhi kālamhi      taṃ me akkhāhi pucchito"ti
ayaṃ tassa isino pucchāgāthā.
    Tatta kiṃ chandāti imasmiṃ sāsane anāgate bhikkhū kīdisacchandā kīdisādhimuttikā,
kiṃ hīnādhimuttikā, udāhu paṇītādhimuttikāti attho. Kimadhippāyāti kīdisādhippā
yā kīdisajjhāsayā, kiṃ saṅkilesajjhāsayā, udāhu vodānajjhāsayāti attho. Athavā
chandā nāma kattukamyatā, tasmā kīdisī 1- tesaṃ kattukamyatāti attho. Adhippāyo
ajjhāsayoyeva. Kimākappāti kīdisākappā. Ākappāti ca vesagahaṇādivāritta-
cārittavantoti attho. Bhavissareti bhavissanti. Taṃ meti taṃ anāgate bhikkhūnaṃ
chandādhippāyākappabhedaṃ pucchito mayhaṃ akkhāhi kathehīti theraṃ ajjhesati. Tassa thero
tamat thaṃ ācikkhanto sakkaccasavane tāva niyojetuṃ:-
    [951] "suṇohi vacanaṃ mayhaṃ      isi paṇḍarasavhaya
          sakkaccaṃ upadhārehi      ācikkhissāmyanāgatan"ti
gāthamāha.
      Tassattho:- bho paṇḍaranāma isi yaṃ tvaṃ maṃ pucchasi, taṃ te anāgataṃ
ācikkhissāmi, ācikkhato pana mama vacanaṃ suṇāhi anāgatatthadīpanato saṃvegāvahato
ca sakkaccaṃ upadhārehīti.
      Atha thero anāgataṃsañāṇena bhikkhūnaṃ bhikkhunīnañca bhāviniṃ 2- pavattiṃ yathābhūtaṃ
disvā tassa ācikkhanto:-
@Footnote: 1 Sī. tasmā kīdasacchandā kīdisī         2 Sī. bhāvitaṃ
    [952] "kodhanā upanāhī ca       makkhī thamthī saṭhā bahū
          issukī nānāvādā ca      bhavissanti anāgate.
    [953] Aññātamānino dhamme      gambhīre tīragocarā
          lahukā agarū dhamme        aññamaññamagāravā.
    [954] Bahū ādīnavā loke       uppajjissantyanāgate
          sudesitaṃ imaṃ dhammaṃ         kilesissanti dummatī.
    [955] Guṇahīnāpi  saṃghamhi         voharantā visāradā
          balavanto bhavissanti        mukharā assutāvino.
    [956] Guṇavantopi saṃghamhi         voharantā yathātthato 1-
          dubbalā te bhavissanti      hirīmanā anatthikā.
    [957] Rajataṃ jātarūpañca          khettaṃ vatthumajeḷakaṃ
          dāsīdāsañca dummedhā      sādiyissantyanāgate.
    [958] Ujjhānasaññino bālā      sīlesu asamāhitā
          unnaḷā vicarissanti        kalahābhiratā magā.
    [959] Uddhatā ca bhavissanti       nīlacīvarapārutā
          kuhā thaddhā lapā siṅgī     carissantyariyā viya.
    [960] Telasaṇṭhehi 2- kesehi    capalā añjanakkhikā
          rathiyāya gamissanti         dantavaṇṇakapārutā.
    [961] Ajegucchaṃ vimuttehi        surattaṃ arahaddhajaṃ
          jigucchissanti kāsāvaṃ       odātesu samucchitā.
    [962] Lābhakāmā bhavissanti       kusītā hīnavīriyā
          kicchantā vanapatthāni 3-    gāmantesu vasissare.
    [963] Ye ye lābhaṃ labhissanti     micchājīvaratā sadā
          te teva anusikkhantā      bhamissanti asaññatā. 4-
@Footnote: 1 pāli. yathatthato   2 pāli. telasaṇhehi
@3 pāli. vanapattāni, aṭṭhakathā. vanapatthesu 4 cha.Ma. asaṃyatā  4 cha.Ma. asaṃyatā
    [964] Ye ye alābhino lābhaṃ     na te pujjā bhavissare
          supesalepi te dhīre       sevissanti na te tadā.
    [965] Milakkhurajanaṃrattaṃ           garahantā sakaṃ dhajaṃ
          titthiyānaṃ dhajaṃ keci        dhārissantyavadātakaṃ.
    [966] Agāravo ca kāsāve      tadā tesaṃ bhavissati
          paṭisaṅkhā ca kāsāve      bhikkhūnaṃ na bhavissati.
    [967] Abhibhūtassa dukkhena         sallaviddhassa ruppato
          paṭisaṅkhā mahāghorā       nāgassāsi acintiyā.
    [968] Chaddanto hi tadā disvā    surattaṃ arahaddhajaṃ
          tāvadevabhaṇī gāthā        gajo atthopasaṃhitā.
    [969] Anikkasāvo kāsāvaṃ       yo vatthaṃ paridahessati  1-
          apeto damasaccena        na so kāsāvamarahati.
    [970] Yo ca vantakasāvassa       sīlesu susamāhito
          upeto damasaccena        sa ve kāsāvamarahati.
    [971] Vipannasīlo dummedho       pākaṭo kāmakāriyo
          vibbhantacitto nissukko     na so kāsāvamarahati.
    [972] Yo ca sīlena sampanno     vītarāgo samāhito
          odātamanasaṅkappo        sa ve kāsāvamarahati.
    [973] Uddhato unnaḷo bālo     sīlaṃ yassa na vijjati
          odātakaṃ arahati          kāsāvaṃ kiṃ karissati.
          Tādīnaṃ mettacittānaṃ       niggaṇhissantyanāgate.
    [975] Sikkhāpentāpi therehi     bālā cīvaradhāraṇaṃ
          na suṇissanti dummedhā      pākaṭā kāmakāriyā.
@Footnote: 1 cha.Ma. paridhassati, Sī. paridahissati
    [976] Te tathā sikkhitā bālā    aññamaññaṃ agāravā
          nādiyissantupajjhāye       khaluṅko viya sārathiṃ.
    [977] Evaṃ anāgataddhānaṃ        paṭipatti bhavissati
          bhikkhūnaṃ bhikkhunīnañca         patte kālamhi pacchime.
    [978] Purā āgacchate etaṃ      anāgataṃ mahabbhayaṃ
          subbacā hotha sakhilā       aññamaññaṃ sagāravā.
    [979] Mettacittā kāruṇikā      hotha sīlesu saṃvutā
          āraddhavīriyā pahitattā     niccaṃ daḷhaparakkamā.
    [980] Pamādaṃ bhayato disvā       appamādañca khemato
          bhāvethaṭṭhaṅgikaṃ maggaṃ       phusantā amataṃ padan"ti
imā gāthā abhāsi.
      Tattha kodhanāti kujjhanasīlā. Bhavissanti anāgateti sambandho. Kiṃ therassa kāle
tathā nāhesunti? na nāhesuṃ, tadā pana kalyāṇamittabahulatāya ovādakesu viññāpakesu
sabrahmacārīsu bahūsu vijjamānesu kilesesu balavantesu paṭisaṅkhānabahulatāya
ca yebhuyyena bhikkhū akkodhanā ahesuṃ, 1- āyatiṃ tabbipariyāye atikodhanā
bhavissanti, tasmā "anāgate"ti vuttaṃ. Sesapadesupi eseva nayo. Upanāhīti
āghātavatthūsu āghātassa upanayahanasīlā upanāhasambhavato vā upanāhī. Tattha
purimakāliko byāpādo kodho, aparakāliko upanāho. Sakiṃ pavatto vā doso
kodho, anekakkhattuṃ pavatto upanāho. Paresaṃ vijjamāne guṇe makkhanti puñjanti
tesaṃ vā udakapuñjaniyā viya udakassa makkho makkhanaṃ puñjanaṃ etesaṃ atthīti
makkhī. Atimānalakkhaṇo thambho etesaṃ atthīti thambhī. Saṭhāti asantaguṇavibhāvanalakkhaṇena
sāṭheyyena samannāgatā. Issukīti parasampattikhiyyanalakkhaṇāya issāya samannāgatā.
Nānāvādāti aññamaññaṃ viruddhavādā viruddhadiṭṭhikā, kalahakārakā cāti attho.
@Footnote: 1 Sī. kodhanā nāhesuṃ
      Aññātamānino dhamme, gambhīre tīragocarāti gambhīre durobhāse saddhamme
aññāte eva "ñātoti, diṭṭho"ti evaṃ mānino, tato eva tassa orabhāge
pavattitāya orimatīragocaRā. Lahukāti lahusabhāvā capalā. Agarū dhammeti saddhamme gārava-
rahitā. Aññamaññamagāravāti aññamaññasmiṃ appatissā, saṃghe sabrahmacārīsu ca garugārava-
virahitā. Bahū ādīnavāti vuttappakārā vakkhamānā ca bahū anekadosā antarāyā.
Loketi sattaloke. Uppajjissantyanāgateti anāgate pātu bhavissanti. Sudesitaṃ
imaṃ dhammanti 1- sammāsambuddhena suṭṭhu aviparītaṃ ādikalyāṇādippakārena desitaṃ
imaṃ āgamasaddhammaṃ. Kilesissantīti kiliṭṭhaṃ kilesadūsitaṃ karissanti, "āpattiṃ
`anāpattī'ti garukāpattiṃ `lahukāpattī"tiādinā duccaritasaṅkilesena asaddhammena
saṇhasukhumaṃ rūpārūpadhammaṃ paṭikkhipissanti, diṭṭhisaṅkilesena ubhayatrāpi taṇhā-
saṅkilesena saṅkilesissanti malīnaṃ karissanti. Dummatīti nippaññā. Vuttaṃ hetaṃ
bhagavatā "bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ .pe. Abhidhammakathaṃ vedallakathaṃ
kathentā kaṇhadhammaṃ okkamamānā na bujjhissantī"ti. 2-
      Guṇahīnāti sīlādiguṇavirahitā  dussīlā alajjino ca. Athavā guṇahīnāti
vinayavārittādiguṇena hīnā dhammavinaye appakataññuno. Saṃghamhīti saṃghamajjhe.
Voharantāti kathentā, saṃghe vinicchayakathāya vattamānāya yaṅkiñci bhaṇantā. Visāradāti
nibbhayā pagabbhā. Balavantoti pakkhabalena balavanto. Mukharāti mukhakharā kharavādino.
Assutāvinoti na sutavanto, kevalaṃ lābhasakkārasilokasannissayena guṇadharā hutvā
"dhammaṃ `adhammo'ti adhammañca `dhammo'ti, vinayaṃ `avinayo'ti avinayañca `vinayo"ti
evaṃ attanā yathicchitamatthaṃ saṃghamajjhe patiṭṭhapentā balavanto bhavissanti.
    Guṇavantoti sīlādiguṇasampannā. Voharantā yathātthatoti atthānurūpaṃ aviparītatthaṃ
"dhammaṃ `dhammo'ti, adhammaṃ `adhammo'ti, vinayaṃ `vinayo'ti, avinayaṃ `avinayo"ti evaṃ
@Footnote: 1 Sī. sudesitaṃ idaṃ dhammanti     2 aṅ.pañcaka. 22/79/122 tatiyaanāgatabhayasutta
Dīpentā. Dubbalā te bhavissantīti parisāyaṃ alajjussannatāya balavirahitā te
bhavissanti, tesaṃ vacanaṃ na tiṭṭhissati. Hirīmanā anatthikāti hirīmanto kenaci
anatthikā. Te hi dhammena vattuṃ samatthāpi pāpajigucchatāya appakiccatāya ca kehici
virodhaṃ akarontā attano vādaṃ patiṭṭhāpetuṃ na vāyamantā diṭṭhāvikammaṃ vā adhiṭṭhānaṃ
vā akatvā tuṇhī honti.
     Rajatanti rūpiyaṃ, tena kahāpaṇalohamāsakādīnampi saṅgaho daṭṭhabbo. Jātarūpanti
suvaṇṇaṃ, tena maṇimuttādīnampi saṅgaho daṭṭhabbo. Vāsaddo samuccayattho "apadā
vā"tiādīsu 1- viya. "rajatajātarūpañcā"ti vā pāṭho. Khettanti yattha pubbaṇṇāparaṇṇaṃ
2- ruhati, taṃ khettaṃ. Tadatthaṃ akatabhūmibhāgo vatthu. Ajeḷakanti eḷakā nāma
ajāyeva, te ṭhapetvā avasesā pasujātī ajā nāma. Ajeḷakaggahaṇeneva hettha
gomahiṃsādīnampi saṅgaho kato. Dāsīdāsañcāti dāsiyo ca dāse  ca. Dummedhāti
aviddasuno, kappiyākappiyaṃ sāruppāsāruppaṃ ajānantā attano atthāya
sādiyissanti sampaṭicchissanti.
     Ujjhānasaññinoti pare heṭṭhato katvā olokanacittā, anujjhāyitabbaṭaṭhānepi
vā ujjhānasīlā. Bālāti duccintitacintanādinā bālalakkhaṇena samannāgatā, tato
eva sīlesu asamāhitā catupārisuddhisīlesu na samāhitacittā. Unnaḷāti
samussitatucchamānā. Vicarissantīti mānaddhajaṃ ukkhipitvā vicarissanti.
Kalahābhiratā magāti sārambhabahulatāya karaṇuttariyapasutā kalahe eva abhiratā magasadisā migā
viya attahitāpekkhā 3- ghāsesanābhiratā dubbalavihesaparāti attho.
     Uddhatāti uddhaccena samannāgatā cittekaggatārahitā. Nīlacīvarapārutāti
akappiyarajanarattena nīlavaṇṇena cīvarena pārutā, tādisaṃ cīvaraṃ nivāsetvā ceva
pārupitvā ca vicaraṇakā. Kuhāti sāmantajappanādinā kuhanavatthunā kuhakā,
@Footnote: 1 aṅ.catukka. 21/34/39 aggappasādasuttā, aṅpañcaka. 22/32/37(syā),
@khu.iti. 25/90/308 aggappasādasutta        2 Sī. pubbannāparannaṃ
@3 Ma. attahitanirapekkhā
Asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpayā. Thaddhāti kodhena mānena
ca thaddhamānasā kakkhaḷahadayā. Lapāti lapanakā kuhanavuttikā, pasannamānasehi
manussehi "kena bhante ayyassa attho"ti paccayadāyakānaṃ vadāpanakā, payuttavācā-
vasena nippesikatāvasena ca paccayatthaṃ lapakāti vā attho. Siṅgīti "tattha katamaṃ
siṅgaṃ, yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhatatā pārikkhatiyan"ti 1- evaṃ
vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā, siṅgāracaritāti attho. "ariyā
viyā"tiidaṃ "kuhā"ti etasseva atthadassanaṃ. Kuhakānañhi ariyānamiva ṭhitabhāvaṃ
dassento ariyā viya vicarantīti āha.
     Telasaṇṭhehīti sitthakatelena vā udakatelena vā osaṇṭhitehi. Capalāti
kāyamaṇḍanaparikkhāramaṇḍanādinā cāpallena yuttā. Añjanakkhikāti alaṅkārañjanena
añjitanettā. Rathiyāya gamissantīti bhikkhācariyāya kulūpasaṅkamanāpadesehi,
mahāracchāya ito cito ca paribbhamissanti. Dantavaṇṇakapārutāti dantavaṇṇarattena cīvarena
pārutasarīRā.
     Ajegucchanti ajigucchitabbaṃ. Vimuttehīti ariyehi. Surattanti kappiyarajanena
suṭṭhu rattaṃ, arahantānaṃ buddhādīnaṃ ciṇṇatāya arahaddhajaṃ jigucchissanti kāsāvaṃ.
Kasmā? odātesu samucchitā gedhaṃ āpannā. Dantavaṇṇapārupanassa hi idaṃ kāraṇavacanaṃ.
Te hi setakaṃ sambhāventā "sabbena sabbaṃ setake gahite liṅgapariccāgo eva
siyā"ti dantavaṇṇaṃ pārupanti
     lābhakāmāti lābhagiddhā. Bhikkhācariyāsupi kosajjayogato kusītā. Samaṇadhammaṃ
kātuṃ cittassa ussāhābhāvena hīnavīriyā. Kicchantāti kilamantā, vanapatthesu vasituṃ
kicchantā kilantacittāti attho. Gāmantesūti gāmantasenāsanesu gāmasamīpesu
senāsanesu, gāmadvāresu vā senāsanesu. Vasissareti vasissanti.
@Footnote: 1 abhi.vibhaṅga. 35/852/428 khuddakavatthuvibhaṅga: ekakaniddesa
     Te teva anusikkhantāti ye ye 1- micchājīvappayogena laddhalābhā, te te
eva puggale anusikkhantā bhamissanti. Bhamissantīti sayampi te viya micchājīvena
lābhaṃ uppādetuṃ rājakulādīni sevantā paribbhamissanti. "bhajissantī"ti vā pāṭho,
sevissantīti attho. Asaññatāti sīlasaññamarahitā.
      Ye ye alābhino lābhanti ye ye bhikkhū micchājīvaparivajjanena appapuññatāya
ca lābhassa paccayassa na lābhino, te pujjā pūjanīyā pāsaṃsā tadā anāgate
kāle na bhavissanti. Supesalepi te dhīreti dhitisampannatāya dhīre suṭṭhu pesalepi
te bhikkhū na sevissanti, tadā anāgate te lābhino lābhakāmāva bhikkhūti attho.
     Milakkhurajanaṃrattanti kālakacchakarajanena rattaṃ. Samāsapadaṃ hetaṃ,  gāthāsukhatthaṃ
sānunāsikaniddeso. Garahantā sakaṃ dhajanti attano dhajabhūtaṃ kāsāvaṃ jigucchantā.
Sāsane pabbajitānaṃ hi kāsāvo dhajo nāma. Titthiyānaṃ dhajaṃ kecīti keci
sakyaputtiyabhāvaṃ paṭijānantā eva titthiyānaṃ setavatthikānaṃ dhajabhūtaṃ avadātakaṃ setavatthaṃ
dhāressanti.
     Agāravo ca kāsāveti arahaddhajabhūte kāsāve agāravo abahumānaṃ tadā
anāgate tesaṃ bhavissati. Paṭisaṅkhā ca kāsāveti "paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī"ti-
ādinā 2- nayena paccavekkhaṇamattampi kāsāvaparibhoge na bhavissati.
     Kāsāvaṃ dhārentena kāsāvaṃ bahumānena "duccaritato oramitabban"ti kāsāvassa
garukātabbabhāve chaddantajātakamudāharanto "abhibhūtassa dukkhenā"tiādimāha. Tattha
sallaviddhassāti puthunā savisena sallena viddhassa, tato eva mahatā dukkhena
abhibhūtassa. Ruppatoti sarīravikāraṃ āpajjato. Mahāghorāti sarīrajīvitesu nirapekkhatāya
bhīmā 3- garutarā paṭisaṅkhā aññehi acintiyā cintāmattena pavattetuṃ asakkuṇeyyā
@Footnote: 1 Sī. ye yeva   2 Ma.mūla. 12/23/14 sabbāsavasutta,
@aṅ.chakka. 22/58/434 āsavasutta     3 cha.Ma.bhimmā
Chaddantamahānāgassa āsi ahosi. Chaddantanāgarājakāle hi bodhisatto soṇuttarena
nāma nesādena paṭicchannaṭṭhāne ṭhatvā visapītena sallena viddho mahatā dukkhena
abhibhūto taṃ gahetvā paridahitaṃ kāsāvaṃ disvā "ayaṃ ariyaddhajena paṭicchanno,
na mayā hiṃsitabbo"ti tattha mettacittameva paccupaṭṭhapetvā uparidhammaṃ desesi.
Yathāha:-
                   "samappito puthusallena nāgo
                    aduṭṭhacitto luddakamajjhabhāsi
                    kimatthiyaṃ 1- kissa vā samma hetu
                    mamaṃ vadhī kassa vāyaṃ payogo"tiādi. 2-
     Imamatthaṃ dassento thero "../../bdpicture/chaddanto hī"tiādimāha. Tattha surattaṃ arahaddhajanti
soṇuttarena paridahitakāsāvaṃ sandhāyāha. Abhaṇīti abhāsi. Gāthāti gāthāyo.
Gajoti chaddanto nāgarājā. Atthopasaṃhitāti atthasannissitā hitā, hitayuttāti
attho.
     Chaddantanāgarājena vuttagāthāsu anikkasāvoti rāgādīhi kasāvehi kasāvo.
Paridahessatīti 3- nivāsanapārupanaattharaṇavasena paribhuñjissati. "paridhassatī"ti vā pāṭho.
Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto,
viyutto pariccattoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ
nārahati.
     Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa
bhaveyyāti attho. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito.
Upetoti indriyadamena ceva vuttappakārena saccena ca upagato samannāgato. Sa veti
so evarūpo puggalo taṃ gandhakāsāvavatthaṃ ekantena arahatīti attho.
@Footnote: 1 cha.Ma. kamatthayaṃ     2 khu.jā. 27/2343/496 chaddantajātaka (syā)
@3 cha.Ma. paridahissatīti
     Vipannasīloti bhinnasīlo. Dummedhoti nippañño sīlavisodhanapaññāya virahito.
Pākaṭoti "dussīlo ayan"ti pākaṭo 1- pakāso, vikkhittindriyatāya 2- vā pākaṭo
pākaṭindriyoti attho. Kāmakāriyoti bhinnasaṃvaratāya yathicchitakārako, kāmassa vā
mārassa yathākāmakaraṇīyo. Vibbhantacittoti rūpādīsu visayesu vikkhittacitto.
Nissukkoti asukko sukkadhammarahito hirottappavivajjito, kusaladhammasampādana-
ussukkarahito vā.
     Vītarāgoti vigatacchandarāgo. Odātamanasaṅkappoti sucisuddhamanovitakko, anāvila-
saṅkappo vā.
     Kāsāvaṃ kiṃ karissatīti yassa sīlaṃ  natthi, tassa kāsāvaṃ kiṃ nāma payojanaṃ
sādhessati, cittakatasadisaṃ tassa pabbajitaliṅganti attho.
     Duṭṭhacittāti rāgādidosehi dūsitacittā. Anādarāti satthari dhamme añña-
maññañca ādararahitā agāravā. Tādīnaṃ mettacittānanti mettābhāvanāya sampayutta-
hadaye teneva arahattādhigamena iṭṭhādīsu 3- tādibhāvappatte uḷāraguṇe. Upayogatthe
hi idaṃ sāmivacanaṃ. Niggaṇhissantīti "sīlādisampanne disvā te sambhāventā
vipannasīle amhe na bahuṃ maññissantī"ti attani agāravabhayena yathā te ubbāḷhā
pakkamissanti, tathā bādhissantīti 4- attho.
     Sikkhāpentāpīti sikkhāpiyamānāpi. Kammatthe hi ayaṃ kattuniddeso. Therehīti
attano ācariyupajjhāyehi. Cīvaradhāraṇanti idaṃ samaṇapaṭipattiyā nidassanamattaṃ, tasmā
"evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabban"tiādinā 5- sikkhāpiyamānāpīti
attho. Na suṇissantīti ovādaṃ na gaṇhissanti.
     Te tathā sikkhitā bālāti te andhabālā ācariyupajjhāyehi sikkhāpiyamānāpi
@Footnote: 1 Ma. ayanti vā pākaṭo   2 Ma. vittindriyatāya      3 Sī. iṭṭhāniṭṭhādīsu
@4 Sī. bādhessantīti       5 aṅ. catukka.  21/122/140 ūmibhayasutta
Anādaratāya asikkhitāti. Nādiyissantupajjhāyeti upajjhāye ācariye ca ādaraṃ
na karonti, tesaṃ anusāsaniyaṃ na tiṭṭhanti. Yathā kiṃ? khaluṅko viya sārathiṃ
yathā khaluṅko duṭṭhasso assadamakaṃ nādiyati na tassa upadese tiṭṭhati, evaṃ
tepi upajjhāyācariye na bhāyanti na sārajjantīti attho.
     "evan"tiādi vuttassevatthassa nigamanaṃ. Tattha evanti vuttappakārena.
Anāgataddhānanti anāgatamaddhānaṃ, anāgate kāleti attho. Taṃyeva sarūpato dassento
"patte kālamhi pacchime"ti āha. Tattha katamo  pacchimakālo? "tatiyasaṅgītito paṭṭhāya
pacchimakālo"ti keci, taṃ eke nānujānanti. Sāsanassa hi pañcayugāni vimuttiyugaṃ,
samādhiyugaṃ, sīlayugaṃ, sutayugaṃ, dānayuganti. Tesu paṭhamaṃ vimuttiyugaṃ, tasmiṃ antara-
hite samādhiyugaṃ vattati, tasmimpi antarahite sīlayugaṃ vattati, tasmimpi antarahite
sutayugaṃ vattateva. Aparisuddhasīlo hi ekadesena pariyattibāhusaccaṃ paggayha tiṭṭhati
lābhādikāmatāya. Yathā pana mātikāpariyosānā pariyatti sabbaso antaradhāyati, tato
paṭṭhāya liṅgamattameva avasissati, tadā yathā tathā dhanaṃ saṃharitvā dānamukhe 1-
vissajjenti, sā kira nesaṃ carimā sammāpaṭipatti. Tattha sutayugato paṭṭhāya pacchima-
kālo, "sīlayugato paṭṭhāyā"ti apare.
     Evaṃ thero pacchime kāle uppajjanakaṃ mahābhayaṃ dassetvā puna tattha sannipatita-
bhikkhūnaṃ ovādaṃ dadanto "purā āgacchate"tiādinā tisso gāthā abhāsi. Tattha
purā āgacchate etanti etaṃ mayā tumhākaṃ vuttaṃ paṭipattiantarāyakaraṃ anāgataṃ
mahābhayaṃ āgacchati purā, yāva āgamissati, tāvadevāti attho. Subbacāti vacanakkhamā
sovacassakārakehi dhammehi samannāgatā, garūnaṃ anusāsaniyo 2- padakkhiṇaggāhino hothāti
attho. Sakhilāti muduhadayā.
@Footnote: 1 cha.Ma. dānamukhena   2 Ma. anusānīyā
     Mettacittāti sabbasattesu hitūpasaṃhāralakkhaṇāya mettāya sampayuttacittā.
Kāruṇikāti karuṇāya niyuttā paresaṃ dukkhāpanayanākāravuttiyā karuṇāya samannāgatā.
Āraddhavīriyāti akusalānaṃ pahānāya kusalānaṃ upasampadāya paggahitaviriyā. Pahitattāti
nibbānaṃ paṭipesitcittā. Niccanti sabbakālaṃ. Daḷhaparakkamāti thiraviriyā.
     Pamādanti pamajjanaṃ kulasānaṃ dhammānaṃ ananuṭṭhānaṃ akusalesu ca dhammesu
cittavossaggo. Vuttaṃ hi:-
     "tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā manoduccarite
vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadāna, kusalānaṃ
dhammānaṃ bhāvanāya asakkaccakiriyatā"tiādi. 1-
     Appamādanti appamajjanaṃ, so pamādassa paṭipakkhato veditabbo. Atthato
hi appamādo nāma satiyā avippavāso, upaṭṭhitāya satiyā eva cetaṃ nāmaṃ.
Ayaṃ hettha attho:- yasmā pamādamūlakā sabbe anatthā, appamādamūlakā ca
sabbe atthā, tasmā pamādaṃ bhayato upaddavato disvā appamādañca khemato
anupaddavato disvā appamādapaṭipattiyā sikhābhūtaṃ sīlādikkhandhattayasaṅgahaṃ sammā-
diṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgikaṃ ariyamaggaṃ bhāvetha, amataṃ nibbānaṃ
phusantā sacchikarontā attano santāne uppādetha, dassanamaggamatte aṭṭhatvā
upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāpattā
bhavissatīti.
     Evaṃ thero sampattaparisaṃ ovadati. Imā eva cimassa therassa aññābyākaraṇa-
gāthā ahesunti.
                     Pussattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 abhi.vibhaṅga. 35/930/453 tikaniddesa



             The Pali Atthakatha in Roman Book 33 page 395-407. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9091              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9091              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=395              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8077              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]