ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page395.

17. Tiṃsanipāta 395. 1. Pussattheragāthāvaṇṇanā 1- tiṃsanipāte pāsādike bahū disvātiādikā āyasmato pussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde ekassa maṇḍalikarañño putto hutvā nibbatti, pussoti nāmaṃ ahosi. So viññutaṃ patto khattiyakumārehi sikkhitabbasippesu nipphattiṃ gato upanissayasampannattā kāmesu alaggacitto aññatarassa mahātherassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto jhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi. Athekadivasaṃ paṇḍaragotto 2- nāma eko tāpaso tassa santike dhammaṃ sutvā nisinno sambahule bhikkhū sīlācāra- sampanne susaṃvutindriye bhāvitakāye bhāvitacitte disvā pasannacitto "sādhu vatāyaṃ paṭipatti loke ciraṃ tiṭṭheyyā"ti cintetvā "kathaṃ nu kho bhante anāgatamaddhānaṃ bhikkhūnaṃ paṭipatti bhavissatī"ti theraṃ pucchi. Tamatthaṃ dassento saṅgītikārā:- [949] "pāsādike bahū disvā bhāvitatte susaṃvute isi paṇḍarasagotto apucchi pussasavhayan"ti gāthaṃ ādito ṭhapesuṃ. Tattha pāsādiketi attano paṭipattiyā pasādārahe. Bahūti sambahule. Bhāvitatteti samathavipassanābhāvanāhi bhāvitacitte. Susaṃvuteti suṭṭhu saṃvutindriye. Isīti @Footnote: 1 cha.Ma.,i. phussatthera..... evamuparipi. 2 Sī. paṇḍarassagotto

--------------------------------------------------------------------------------------------- page396.

Tāpaso. Paṇḍarasagottoti paṇḍarassa nāma isino vaṃse jātattā tena samānagotto. Pussasavhayanti pussasaddena avhātabbaṃ, pussanāmakanti attho. [950] "kiṃ chandā kimadhippāyā kimākappā bhavissare anāgatamhi kālamhi taṃ me akkhāhi pucchito"ti ayaṃ tassa isino pucchāgāthā. Tatta kiṃ chandāti imasmiṃ sāsane anāgate bhikkhū kīdisacchandā kīdisādhimuttikā, kiṃ hīnādhimuttikā, udāhu paṇītādhimuttikāti attho. Kimadhippāyāti kīdisādhippā yā kīdisajjhāsayā, kiṃ saṅkilesajjhāsayā, udāhu vodānajjhāsayāti attho. Athavā chandā nāma kattukamyatā, tasmā kīdisī 1- tesaṃ kattukamyatāti attho. Adhippāyo ajjhāsayoyeva. Kimākappāti kīdisākappā. Ākappāti ca vesagahaṇādivāritta- cārittavantoti attho. Bhavissareti bhavissanti. Taṃ meti taṃ anāgate bhikkhūnaṃ chandādhippāyākappabhedaṃ pucchito mayhaṃ akkhāhi kathehīti theraṃ ajjhesati. Tassa thero tamat thaṃ ācikkhanto sakkaccasavane tāva niyojetuṃ:- [951] "suṇohi vacanaṃ mayhaṃ isi paṇḍarasavhaya sakkaccaṃ upadhārehi ācikkhissāmyanāgatan"ti gāthamāha. Tassattho:- bho paṇḍaranāma isi yaṃ tvaṃ maṃ pucchasi, taṃ te anāgataṃ ācikkhissāmi, ācikkhato pana mama vacanaṃ suṇāhi anāgatatthadīpanato saṃvegāvahato ca sakkaccaṃ upadhārehīti. Atha thero anāgataṃsañāṇena bhikkhūnaṃ bhikkhunīnañca bhāviniṃ 2- pavattiṃ yathābhūtaṃ disvā tassa ācikkhanto:- @Footnote: 1 Sī. tasmā kīdasacchandā kīdisī 2 Sī. bhāvitaṃ

--------------------------------------------------------------------------------------------- page397.

[952] "kodhanā upanāhī ca makkhī thamthī saṭhā bahū issukī nānāvādā ca bhavissanti anāgate. [953] Aññātamānino dhamme gambhīre tīragocarā lahukā agarū dhamme aññamaññamagāravā. [954] Bahū ādīnavā loke uppajjissantyanāgate sudesitaṃ imaṃ dhammaṃ kilesissanti dummatī. [955] Guṇahīnāpi saṃghamhi voharantā visāradā balavanto bhavissanti mukharā assutāvino. [956] Guṇavantopi saṃghamhi voharantā yathātthato 1- dubbalā te bhavissanti hirīmanā anatthikā. [957] Rajataṃ jātarūpañca khettaṃ vatthumajeḷakaṃ dāsīdāsañca dummedhā sādiyissantyanāgate. [958] Ujjhānasaññino bālā sīlesu asamāhitā unnaḷā vicarissanti kalahābhiratā magā. [959] Uddhatā ca bhavissanti nīlacīvarapārutā kuhā thaddhā lapā siṅgī carissantyariyā viya. [960] Telasaṇṭhehi 2- kesehi capalā añjanakkhikā rathiyāya gamissanti dantavaṇṇakapārutā. [961] Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ jigucchissanti kāsāvaṃ odātesu samucchitā. [962] Lābhakāmā bhavissanti kusītā hīnavīriyā kicchantā vanapatthāni 3- gāmantesu vasissare. [963] Ye ye lābhaṃ labhissanti micchājīvaratā sadā te teva anusikkhantā bhamissanti asaññatā. 4- @Footnote: 1 pāli. yathatthato 2 pāli. telasaṇhehi @3 pāli. vanapattāni, aṭṭhakathā. vanapatthesu 4 cha.Ma. asaṃyatā 4 cha.Ma. asaṃyatā

--------------------------------------------------------------------------------------------- page398.

[964] Ye ye alābhino lābhaṃ na te pujjā bhavissare supesalepi te dhīre sevissanti na te tadā. [965] Milakkhurajanaṃrattaṃ garahantā sakaṃ dhajaṃ titthiyānaṃ dhajaṃ keci dhārissantyavadātakaṃ. [966] Agāravo ca kāsāve tadā tesaṃ bhavissati paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati. [967] Abhibhūtassa dukkhena sallaviddhassa ruppato paṭisaṅkhā mahāghorā nāgassāsi acintiyā. [968] Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ tāvadevabhaṇī gāthā gajo atthopasaṃhitā. [969] Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati 1- apeto damasaccena na so kāsāvamarahati. [970] Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvamarahati. [971] Vipannasīlo dummedho pākaṭo kāmakāriyo vibbhantacitto nissukko na so kāsāvamarahati. [972] Yo ca sīlena sampanno vītarāgo samāhito odātamanasaṅkappo sa ve kāsāvamarahati. [973] Uddhato unnaḷo bālo sīlaṃ yassa na vijjati odātakaṃ arahati kāsāvaṃ kiṃ karissati. Tādīnaṃ mettacittānaṃ niggaṇhissantyanāgate. [975] Sikkhāpentāpi therehi bālā cīvaradhāraṇaṃ na suṇissanti dummedhā pākaṭā kāmakāriyā. @Footnote: 1 cha.Ma. paridhassati, Sī. paridahissati

--------------------------------------------------------------------------------------------- page399.

[976] Te tathā sikkhitā bālā aññamaññaṃ agāravā nādiyissantupajjhāye khaluṅko viya sārathiṃ. [977] Evaṃ anāgataddhānaṃ paṭipatti bhavissati bhikkhūnaṃ bhikkhunīnañca patte kālamhi pacchime. [978] Purā āgacchate etaṃ anāgataṃ mahabbhayaṃ subbacā hotha sakhilā aññamaññaṃ sagāravā. [979] Mettacittā kāruṇikā hotha sīlesu saṃvutā āraddhavīriyā pahitattā niccaṃ daḷhaparakkamā. [980] Pamādaṃ bhayato disvā appamādañca khemato bhāvethaṭṭhaṅgikaṃ maggaṃ phusantā amataṃ padan"ti imā gāthā abhāsi. Tattha kodhanāti kujjhanasīlā. Bhavissanti anāgateti sambandho. Kiṃ therassa kāle tathā nāhesunti? na nāhesuṃ, tadā pana kalyāṇamittabahulatāya ovādakesu viññāpakesu sabrahmacārīsu bahūsu vijjamānesu kilesesu balavantesu paṭisaṅkhānabahulatāya ca yebhuyyena bhikkhū akkodhanā ahesuṃ, 1- āyatiṃ tabbipariyāye atikodhanā bhavissanti, tasmā "anāgate"ti vuttaṃ. Sesapadesupi eseva nayo. Upanāhīti āghātavatthūsu āghātassa upanayahanasīlā upanāhasambhavato vā upanāhī. Tattha purimakāliko byāpādo kodho, aparakāliko upanāho. Sakiṃ pavatto vā doso kodho, anekakkhattuṃ pavatto upanāho. Paresaṃ vijjamāne guṇe makkhanti puñjanti tesaṃ vā udakapuñjaniyā viya udakassa makkho makkhanaṃ puñjanaṃ etesaṃ atthīti makkhī. Atimānalakkhaṇo thambho etesaṃ atthīti thambhī. Saṭhāti asantaguṇavibhāvanalakkhaṇena sāṭheyyena samannāgatā. Issukīti parasampattikhiyyanalakkhaṇāya issāya samannāgatā. Nānāvādāti aññamaññaṃ viruddhavādā viruddhadiṭṭhikā, kalahakārakā cāti attho. @Footnote: 1 Sī. kodhanā nāhesuṃ

--------------------------------------------------------------------------------------------- page400.

Aññātamānino dhamme, gambhīre tīragocarāti gambhīre durobhāse saddhamme aññāte eva "ñātoti, diṭṭho"ti evaṃ mānino, tato eva tassa orabhāge pavattitāya orimatīragocaRā. Lahukāti lahusabhāvā capalā. Agarū dhammeti saddhamme gārava- rahitā. Aññamaññamagāravāti aññamaññasmiṃ appatissā, saṃghe sabrahmacārīsu ca garugārava- virahitā. Bahū ādīnavāti vuttappakārā vakkhamānā ca bahū anekadosā antarāyā. Loketi sattaloke. Uppajjissantyanāgateti anāgate pātu bhavissanti. Sudesitaṃ imaṃ dhammanti 1- sammāsambuddhena suṭṭhu aviparītaṃ ādikalyāṇādippakārena desitaṃ imaṃ āgamasaddhammaṃ. Kilesissantīti kiliṭṭhaṃ kilesadūsitaṃ karissanti, "āpattiṃ `anāpattī'ti garukāpattiṃ `lahukāpattī"tiādinā duccaritasaṅkilesena asaddhammena saṇhasukhumaṃ rūpārūpadhammaṃ paṭikkhipissanti, diṭṭhisaṅkilesena ubhayatrāpi taṇhā- saṅkilesena saṅkilesissanti malīnaṃ karissanti. Dummatīti nippaññā. Vuttaṃ hetaṃ bhagavatā "bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ .pe. Abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissantī"ti. 2- Guṇahīnāti sīlādiguṇavirahitā dussīlā alajjino ca. Athavā guṇahīnāti vinayavārittādiguṇena hīnā dhammavinaye appakataññuno. Saṃghamhīti saṃghamajjhe. Voharantāti kathentā, saṃghe vinicchayakathāya vattamānāya yaṅkiñci bhaṇantā. Visāradāti nibbhayā pagabbhā. Balavantoti pakkhabalena balavanto. Mukharāti mukhakharā kharavādino. Assutāvinoti na sutavanto, kevalaṃ lābhasakkārasilokasannissayena guṇadharā hutvā "dhammaṃ `adhammo'ti adhammañca `dhammo'ti, vinayaṃ `avinayo'ti avinayañca `vinayo"ti evaṃ attanā yathicchitamatthaṃ saṃghamajjhe patiṭṭhapentā balavanto bhavissanti. Guṇavantoti sīlādiguṇasampannā. Voharantā yathātthatoti atthānurūpaṃ aviparītatthaṃ "dhammaṃ `dhammo'ti, adhammaṃ `adhammo'ti, vinayaṃ `vinayo'ti, avinayaṃ `avinayo"ti evaṃ @Footnote: 1 Sī. sudesitaṃ idaṃ dhammanti 2 aṅ.pañcaka. 22/79/122 tatiyaanāgatabhayasutta

--------------------------------------------------------------------------------------------- page401.

Dīpentā. Dubbalā te bhavissantīti parisāyaṃ alajjussannatāya balavirahitā te bhavissanti, tesaṃ vacanaṃ na tiṭṭhissati. Hirīmanā anatthikāti hirīmanto kenaci anatthikā. Te hi dhammena vattuṃ samatthāpi pāpajigucchatāya appakiccatāya ca kehici virodhaṃ akarontā attano vādaṃ patiṭṭhāpetuṃ na vāyamantā diṭṭhāvikammaṃ vā adhiṭṭhānaṃ vā akatvā tuṇhī honti. Rajatanti rūpiyaṃ, tena kahāpaṇalohamāsakādīnampi saṅgaho daṭṭhabbo. Jātarūpanti suvaṇṇaṃ, tena maṇimuttādīnampi saṅgaho daṭṭhabbo. Vāsaddo samuccayattho "apadā vā"tiādīsu 1- viya. "rajatajātarūpañcā"ti vā pāṭho. Khettanti yattha pubbaṇṇāparaṇṇaṃ 2- ruhati, taṃ khettaṃ. Tadatthaṃ akatabhūmibhāgo vatthu. Ajeḷakanti eḷakā nāma ajāyeva, te ṭhapetvā avasesā pasujātī ajā nāma. Ajeḷakaggahaṇeneva hettha gomahiṃsādīnampi saṅgaho kato. Dāsīdāsañcāti dāsiyo ca dāse ca. Dummedhāti aviddasuno, kappiyākappiyaṃ sāruppāsāruppaṃ ajānantā attano atthāya sādiyissanti sampaṭicchissanti. Ujjhānasaññinoti pare heṭṭhato katvā olokanacittā, anujjhāyitabbaṭaṭhānepi vā ujjhānasīlā. Bālāti duccintitacintanādinā bālalakkhaṇena samannāgatā, tato eva sīlesu asamāhitā catupārisuddhisīlesu na samāhitacittā. Unnaḷāti samussitatucchamānā. Vicarissantīti mānaddhajaṃ ukkhipitvā vicarissanti. Kalahābhiratā magāti sārambhabahulatāya karaṇuttariyapasutā kalahe eva abhiratā magasadisā migā viya attahitāpekkhā 3- ghāsesanābhiratā dubbalavihesaparāti attho. Uddhatāti uddhaccena samannāgatā cittekaggatārahitā. Nīlacīvarapārutāti akappiyarajanarattena nīlavaṇṇena cīvarena pārutā, tādisaṃ cīvaraṃ nivāsetvā ceva pārupitvā ca vicaraṇakā. Kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, @Footnote: 1 aṅ.catukka. 21/34/39 aggappasādasuttā, aṅpañcaka. 22/32/37(syā), @khu.iti. 25/90/308 aggappasādasutta 2 Sī. pubbannāparannaṃ @3 Ma. attahitanirapekkhā

--------------------------------------------------------------------------------------------- page402.

Asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpayā. Thaddhāti kodhena mānena ca thaddhamānasā kakkhaḷahadayā. Lapāti lapanakā kuhanavuttikā, pasannamānasehi manussehi "kena bhante ayyassa attho"ti paccayadāyakānaṃ vadāpanakā, payuttavācā- vasena nippesikatāvasena ca paccayatthaṃ lapakāti vā attho. Siṅgīti "tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhatatā pārikkhatiyan"ti 1- evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā, siṅgāracaritāti attho. "ariyā viyā"tiidaṃ "kuhā"ti etasseva atthadassanaṃ. Kuhakānañhi ariyānamiva ṭhitabhāvaṃ dassento ariyā viya vicarantīti āha. Telasaṇṭhehīti sitthakatelena vā udakatelena vā osaṇṭhitehi. Capalāti kāyamaṇḍanaparikkhāramaṇḍanādinā cāpallena yuttā. Añjanakkhikāti alaṅkārañjanena añjitanettā. Rathiyāya gamissantīti bhikkhācariyāya kulūpasaṅkamanāpadesehi, mahāracchāya ito cito ca paribbhamissanti. Dantavaṇṇakapārutāti dantavaṇṇarattena cīvarena pārutasarīRā. Ajegucchanti ajigucchitabbaṃ. Vimuttehīti ariyehi. Surattanti kappiyarajanena suṭṭhu rattaṃ, arahantānaṃ buddhādīnaṃ ciṇṇatāya arahaddhajaṃ jigucchissanti kāsāvaṃ. Kasmā? odātesu samucchitā gedhaṃ āpannā. Dantavaṇṇapārupanassa hi idaṃ kāraṇavacanaṃ. Te hi setakaṃ sambhāventā "sabbena sabbaṃ setake gahite liṅgapariccāgo eva siyā"ti dantavaṇṇaṃ pārupanti lābhakāmāti lābhagiddhā. Bhikkhācariyāsupi kosajjayogato kusītā. Samaṇadhammaṃ kātuṃ cittassa ussāhābhāvena hīnavīriyā. Kicchantāti kilamantā, vanapatthesu vasituṃ kicchantā kilantacittāti attho. Gāmantesūti gāmantasenāsanesu gāmasamīpesu senāsanesu, gāmadvāresu vā senāsanesu. Vasissareti vasissanti. @Footnote: 1 abhi.vibhaṅga. 35/852/428 khuddakavatthuvibhaṅga: ekakaniddesa

--------------------------------------------------------------------------------------------- page403.

Te teva anusikkhantāti ye ye 1- micchājīvappayogena laddhalābhā, te te eva puggale anusikkhantā bhamissanti. Bhamissantīti sayampi te viya micchājīvena lābhaṃ uppādetuṃ rājakulādīni sevantā paribbhamissanti. "bhajissantī"ti vā pāṭho, sevissantīti attho. Asaññatāti sīlasaññamarahitā. Ye ye alābhino lābhanti ye ye bhikkhū micchājīvaparivajjanena appapuññatāya ca lābhassa paccayassa na lābhino, te pujjā pūjanīyā pāsaṃsā tadā anāgate kāle na bhavissanti. Supesalepi te dhīreti dhitisampannatāya dhīre suṭṭhu pesalepi te bhikkhū na sevissanti, tadā anāgate te lābhino lābhakāmāva bhikkhūti attho. Milakkhurajanaṃrattanti kālakacchakarajanena rattaṃ. Samāsapadaṃ hetaṃ, gāthāsukhatthaṃ sānunāsikaniddeso. Garahantā sakaṃ dhajanti attano dhajabhūtaṃ kāsāvaṃ jigucchantā. Sāsane pabbajitānaṃ hi kāsāvo dhajo nāma. Titthiyānaṃ dhajaṃ kecīti keci sakyaputtiyabhāvaṃ paṭijānantā eva titthiyānaṃ setavatthikānaṃ dhajabhūtaṃ avadātakaṃ setavatthaṃ dhāressanti. Agāravo ca kāsāveti arahaddhajabhūte kāsāve agāravo abahumānaṃ tadā anāgate tesaṃ bhavissati. Paṭisaṅkhā ca kāsāveti "paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī"ti- ādinā 2- nayena paccavekkhaṇamattampi kāsāvaparibhoge na bhavissati. Kāsāvaṃ dhārentena kāsāvaṃ bahumānena "duccaritato oramitabban"ti kāsāvassa garukātabbabhāve chaddantajātakamudāharanto "abhibhūtassa dukkhenā"tiādimāha. Tattha sallaviddhassāti puthunā savisena sallena viddhassa, tato eva mahatā dukkhena abhibhūtassa. Ruppatoti sarīravikāraṃ āpajjato. Mahāghorāti sarīrajīvitesu nirapekkhatāya bhīmā 3- garutarā paṭisaṅkhā aññehi acintiyā cintāmattena pavattetuṃ asakkuṇeyyā @Footnote: 1 Sī. ye yeva 2 Ma.mūla. 12/23/14 sabbāsavasutta, @aṅ.chakka. 22/58/434 āsavasutta 3 cha.Ma.bhimmā

--------------------------------------------------------------------------------------------- page404.

Chaddantamahānāgassa āsi ahosi. Chaddantanāgarājakāle hi bodhisatto soṇuttarena nāma nesādena paṭicchannaṭṭhāne ṭhatvā visapītena sallena viddho mahatā dukkhena abhibhūto taṃ gahetvā paridahitaṃ kāsāvaṃ disvā "ayaṃ ariyaddhajena paṭicchanno, na mayā hiṃsitabbo"ti tattha mettacittameva paccupaṭṭhapetvā uparidhammaṃ desesi. Yathāha:- "samappito puthusallena nāgo aduṭṭhacitto luddakamajjhabhāsi kimatthiyaṃ 1- kissa vā samma hetu mamaṃ vadhī kassa vāyaṃ payogo"tiādi. 2- Imamatthaṃ dassento thero "../../bdpicture/chaddanto hī"tiādimāha. Tattha surattaṃ arahaddhajanti soṇuttarena paridahitakāsāvaṃ sandhāyāha. Abhaṇīti abhāsi. Gāthāti gāthāyo. Gajoti chaddanto nāgarājā. Atthopasaṃhitāti atthasannissitā hitā, hitayuttāti attho. Chaddantanāgarājena vuttagāthāsu anikkasāvoti rāgādīhi kasāvehi kasāvo. Paridahessatīti 3- nivāsanapārupanaattharaṇavasena paribhuñjissati. "paridhassatī"ti vā pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccattoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati. Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa bhaveyyāti attho. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito. Upetoti indriyadamena ceva vuttappakārena saccena ca upagato samannāgato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ ekantena arahatīti attho. @Footnote: 1 cha.Ma. kamatthayaṃ 2 khu.jā. 27/2343/496 chaddantajātaka (syā) @3 cha.Ma. paridahissatīti

--------------------------------------------------------------------------------------------- page405.

Vipannasīloti bhinnasīlo. Dummedhoti nippañño sīlavisodhanapaññāya virahito. Pākaṭoti "dussīlo ayan"ti pākaṭo 1- pakāso, vikkhittindriyatāya 2- vā pākaṭo pākaṭindriyoti attho. Kāmakāriyoti bhinnasaṃvaratāya yathicchitakārako, kāmassa vā mārassa yathākāmakaraṇīyo. Vibbhantacittoti rūpādīsu visayesu vikkhittacitto. Nissukkoti asukko sukkadhammarahito hirottappavivajjito, kusaladhammasampādana- ussukkarahito vā. Vītarāgoti vigatacchandarāgo. Odātamanasaṅkappoti sucisuddhamanovitakko, anāvila- saṅkappo vā. Kāsāvaṃ kiṃ karissatīti yassa sīlaṃ natthi, tassa kāsāvaṃ kiṃ nāma payojanaṃ sādhessati, cittakatasadisaṃ tassa pabbajitaliṅganti attho. Duṭṭhacittāti rāgādidosehi dūsitacittā. Anādarāti satthari dhamme añña- maññañca ādararahitā agāravā. Tādīnaṃ mettacittānanti mettābhāvanāya sampayutta- hadaye teneva arahattādhigamena iṭṭhādīsu 3- tādibhāvappatte uḷāraguṇe. Upayogatthe hi idaṃ sāmivacanaṃ. Niggaṇhissantīti "sīlādisampanne disvā te sambhāventā vipannasīle amhe na bahuṃ maññissantī"ti attani agāravabhayena yathā te ubbāḷhā pakkamissanti, tathā bādhissantīti 4- attho. Sikkhāpentāpīti sikkhāpiyamānāpi. Kammatthe hi ayaṃ kattuniddeso. Therehīti attano ācariyupajjhāyehi. Cīvaradhāraṇanti idaṃ samaṇapaṭipattiyā nidassanamattaṃ, tasmā "evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabban"tiādinā 5- sikkhāpiyamānāpīti attho. Na suṇissantīti ovādaṃ na gaṇhissanti. Te tathā sikkhitā bālāti te andhabālā ācariyupajjhāyehi sikkhāpiyamānāpi @Footnote: 1 Ma. ayanti vā pākaṭo 2 Ma. vittindriyatāya 3 Sī. iṭṭhāniṭṭhādīsu @4 Sī. bādhessantīti 5 aṅ. catukka. 21/122/140 ūmibhayasutta

--------------------------------------------------------------------------------------------- page406.

Anādaratāya asikkhitāti. Nādiyissantupajjhāyeti upajjhāye ācariye ca ādaraṃ na karonti, tesaṃ anusāsaniyaṃ na tiṭṭhanti. Yathā kiṃ? khaluṅko viya sārathiṃ yathā khaluṅko duṭṭhasso assadamakaṃ nādiyati na tassa upadese tiṭṭhati, evaṃ tepi upajjhāyācariye na bhāyanti na sārajjantīti attho. "evan"tiādi vuttassevatthassa nigamanaṃ. Tattha evanti vuttappakārena. Anāgataddhānanti anāgatamaddhānaṃ, anāgate kāleti attho. Taṃyeva sarūpato dassento "patte kālamhi pacchime"ti āha. Tattha katamo pacchimakālo? "tatiyasaṅgītito paṭṭhāya pacchimakālo"ti keci, taṃ eke nānujānanti. Sāsanassa hi pañcayugāni vimuttiyugaṃ, samādhiyugaṃ, sīlayugaṃ, sutayugaṃ, dānayuganti. Tesu paṭhamaṃ vimuttiyugaṃ, tasmiṃ antara- hite samādhiyugaṃ vattati, tasmimpi antarahite sīlayugaṃ vattati, tasmimpi antarahite sutayugaṃ vattateva. Aparisuddhasīlo hi ekadesena pariyattibāhusaccaṃ paggayha tiṭṭhati lābhādikāmatāya. Yathā pana mātikāpariyosānā pariyatti sabbaso antaradhāyati, tato paṭṭhāya liṅgamattameva avasissati, tadā yathā tathā dhanaṃ saṃharitvā dānamukhe 1- vissajjenti, sā kira nesaṃ carimā sammāpaṭipatti. Tattha sutayugato paṭṭhāya pacchima- kālo, "sīlayugato paṭṭhāyā"ti apare. Evaṃ thero pacchime kāle uppajjanakaṃ mahābhayaṃ dassetvā puna tattha sannipatita- bhikkhūnaṃ ovādaṃ dadanto "purā āgacchate"tiādinā tisso gāthā abhāsi. Tattha purā āgacchate etanti etaṃ mayā tumhākaṃ vuttaṃ paṭipattiantarāyakaraṃ anāgataṃ mahābhayaṃ āgacchati purā, yāva āgamissati, tāvadevāti attho. Subbacāti vacanakkhamā sovacassakārakehi dhammehi samannāgatā, garūnaṃ anusāsaniyo 2- padakkhiṇaggāhino hothāti attho. Sakhilāti muduhadayā. @Footnote: 1 cha.Ma. dānamukhena 2 Ma. anusānīyā

--------------------------------------------------------------------------------------------- page407.

Mettacittāti sabbasattesu hitūpasaṃhāralakkhaṇāya mettāya sampayuttacittā. Kāruṇikāti karuṇāya niyuttā paresaṃ dukkhāpanayanākāravuttiyā karuṇāya samannāgatā. Āraddhavīriyāti akusalānaṃ pahānāya kusalānaṃ upasampadāya paggahitaviriyā. Pahitattāti nibbānaṃ paṭipesitcittā. Niccanti sabbakālaṃ. Daḷhaparakkamāti thiraviriyā. Pamādanti pamajjanaṃ kulasānaṃ dhammānaṃ ananuṭṭhānaṃ akusalesu ca dhammesu cittavossaggo. Vuttaṃ hi:- "tattha katamo pamādo, kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadāna, kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā"tiādi. 1- Appamādanti appamajjanaṃ, so pamādassa paṭipakkhato veditabbo. Atthato hi appamādo nāma satiyā avippavāso, upaṭṭhitāya satiyā eva cetaṃ nāmaṃ. Ayaṃ hettha attho:- yasmā pamādamūlakā sabbe anatthā, appamādamūlakā ca sabbe atthā, tasmā pamādaṃ bhayato upaddavato disvā appamādañca khemato anupaddavato disvā appamādapaṭipattiyā sikhābhūtaṃ sīlādikkhandhattayasaṅgahaṃ sammā- diṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgikaṃ ariyamaggaṃ bhāvetha, amataṃ nibbānaṃ phusantā sacchikarontā attano santāne uppādetha, dassanamaggamatte aṭṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāpattā bhavissatīti. Evaṃ thero sampattaparisaṃ ovadati. Imā eva cimassa therassa aññābyākaraṇa- gāthā ahesunti. Pussattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 abhi.vibhaṅga. 35/930/453 tikaniddesa


             The Pali Atthakatha in Roman Book 33 page 395-407. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9091&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9091&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=395              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8077              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]