ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   427. 8. Abhayamātutherīgāthāvaṇṇanā
      uddhaṃ pādatalātiādikā abhayamātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave puññāni upacinantī
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ
piṇḍāya carantaṃ disvā pasannamānasā pattaṃ gahetvā kaṭacchumattaṃ bhikkhaṃ adāsi.
Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde tādisena kamma-
nissandena ujjeniyaṃ padumavatī nāma nagarasobhinī ahosi. Rājā bimbisāro tassā
rūpasampattiādike guṇe sutvā purohitassa ācikkhi "ujjeniyaṃ kira padumavatī nāma
gaṇikā ahosi, tamahaṃ daṭṭhukāmomhī"ti. Purohito "sādhu devā"ti mantabalena
@Footnote: 1 khu.su. 25/403/410  2 cha.Ma. aggamaggassa

--------------------------------------------------------------------------------------------- page49.

Kumbhīraṃ nāma yakkhaṃ āvahetvā yakkhānubhāvena rājānaṃ tāvadeva ujjenīnagaraṃ nesi. Rājā tāya saddhiṃ ekarattiṃ saṃvāsaṃ kappesi. Sā tena gabbhaṃ gaṇhi. Rañño ca ārocesi "mama kucchiyaṃ gabbho patiṭṭhahī"ti. Taṃ sutvā rājā naṃ "sace putto bhaveyya, vaḍḍhetvā maṃ dassehī"ti vatvā nāma muddikaṃ datvā agamāsi. Sā dasamāsaccayena puttaṃ vijāyitvā nāmaggahaṇadivase abhayoti nāmaṃ akāsi. Puttañca sattavassikakāle "tava pitā bimbisāramahārājā"ti rañño santikaṃ pahiṇi. Rājā taṃ puttaṃ passitvā puttasinehaṃ paṭilabhitvā kumārakaparihārena vaḍḍhesi. Tassa saddhāpaṭilābho pabbajjā visesādhigamo ca heṭṭhā āgatoyeva. Tassa mātā aparabhāge puttassa abhayattherassa santike dhammaṃ sutvā paṭiladdhasaddhā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "piṇḍacāraṃ carantassa tissanāmassa satthuno kaṭacchubhikkhaṃ paggayha buddhaseṭṭhassa dāsahaṃ. Paṭiggahetvā sambuddho tisso lokagganāyako vīthiyā saṇṭhito satthā akā me anumodanaṃ. Kaṭacchubhikkhaṃ datvāna tāvatiṃsaṃ gamissasi chattiṃsadevarājūnaṃ mahesittaṃ karissasi. Paññāsacakkavattīnaṃ mahesittaṃ karissasi manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā. Sampattiṃ anubhotvāna pabbajissasi kiñcanā sabbāsave pariññāya nibbāyissasināsavā. @Footnote: 1 khu.apa. 33/60/288

--------------------------------------------------------------------------------------------- page50.

Idaṃ vatvāna sambuddho tisso lokagganāyako nabhaṃ abbhuggamī dhīro 1- haṃsarājāva ambare. Sudinnameva me dānaṃ 2- suyiṭṭhā yāgasampadā kaṭacchubhikkhaṃ datvāna pattāhaṃ acalaṃ padaṃ. Dvenavute ito kappe yaṃ dānamadadintadā duggatiṃ nābhijānāmi bhikkhadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano puttena abhayattherena dhammaṃ kathentena ovāda- vasena yā gāthā bhāsitā. Udānavasena sayampi tā eva paccudāharantī:- [33] "uddhaṃ pādatalā amma adho ve kesamatthakā paccavekkhassumaṃ kāyaṃ asuciṃ pūtigandhikaṃ. [34] Evaṃ viharamānāya sabbo rāgo samūhato pariḷāho samucchinno sītibhūtāmhi nibbutā"ti āha. Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho:- amma padumavati pādatalato uddhaṃ kesamatthakato adho nānappakāraasucipūritāya 3- asuciṃ sabbakālaṃ pūtigandhavāyanato pūtigandhikaṃ imaṃ kucchitānaṃ āyatanatāya kāyaṃ sarīraṃ ñāṇacakkhunā paccavekkhassūti. Ayaṃ hi tassā puttena ovādadānavasena bhāsitā gāthā. Sā taṃ sutvā arahattaṃ patvā udānentī ācariyapūjāvasena tameva gāthaṃ paṭhamaṃ vatvā attano paṭipattiṃ kathentī "evaṃ viharamānāyā"ti dutiyagāthamāha. @Footnote: 1 cha.Ma. vīro 2 cha.Ma. sudinnaṃ me dānavaraṃ 3 Sī....asucipuñjatāya

--------------------------------------------------------------------------------------------- page51.

Tattha evaṃ viharamānāyāti evaṃ mama puttena abhayattherena "uddhaṃ pādatalā"ti- ādinā dinne ovāde ṭhatvā sabbakāyaṃ asubhato disvā ekaggacittā tattha bhūtupādāyabhede rūpadhamme tappaṭibaddhe vedanādike arūpadhamme pariggahetvā tattha tilakkhaṇaṃ āropetvā aniccānupassanādivasena viharamānāya. Sabbo rāgo samūhatoti vuṭṭhānagāminiyā vipassanāya maggena ghaṭitāya maggapaṭipāṭiyā aggamaggena sabbo rāgo mayā samūhato samugghāṭito. Pariḷāho samucchinnoti tato eva sabbo kilesapariḷāho sammadeva ucchinno, tassa ca samucchinnattā eva sītibhūtā saupādisesāya nibbānadhātuyā nibbutā amhīti. Abhayamātutherīgāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 34 page 48-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1035&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1035&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9085              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]